पूर्वम्: ८।१।६७
अनन्तरम्: ८।१।६९
 
सूत्रम्
सगतिरपि तिङ्॥ ८।१।६८
काशिका-वृत्तिः
सगतिरपि तिङ् ८।१।६८

सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तम् अनुदात्तम् भवति। यत्काष्ठं पचति। यत्काष्ठं प्रपचति। यद्दारुणं पचति। यद् दारुणं प्रपचति। तिङ्ङतिङः ८।१।२८ इति निघातस्य, निपातैर् यद्यदिहन्त इति प्रतिषेधे प्राप्ते पुनर् विधानम्। सगतिग्रहणाच् च गतिरपि निहन्यते। गतिग्रहणे च अत्र उपसर्गग्रहणम् इष्यते। इह न भवति, यत् काष्ठं शुक्लीकरोति। यत् काष्ठं कृष्णीकरोति।
न्यासः
सगतिरपि तिङ्?। , ८।१।६८

"सगतिग्रहणाच्च गतिरपि निहन्यते" इति। तुल्ययोगेऽत्र सहशब्दः। तत्रोभयोरपि विधीयमानेन कार्येण सम्बन्धो भवति। तथा हि सपुत्रो भोज्यतामित्युक्ते द्वयोरपि पितापुत्रयोर्भोजनेन सम्बन्धो भवति। तस्मादिहाप्यगतेस्तिङन्तस्य च निघाते च सम्बन्धो विज्ञायते। "गतिग्रहणेन चात्रोपसर्गग्रहणमिष्यते" इति। यथा चैतल्लभ्यते तथा पूर्वमेवाख्यातम्()। तिङ्ग्रहणं पूर्वो निघातः सुबन्तविषयो यथा विज्ञायेतेत्येवमर्थम्()॥