पूर्वम्: ८।३।८२
अनन्तरम्: ८।३।८४
 
सूत्रम्
ज्योतिरायुषः स्तोमः॥ ८।३।८३
काशिका-वृत्तिः
ज्योतिरायुषः स्तोमः ८।३।८३

ज्योतिसायुसित्येताभ्याम् उत्तरस्य् स्तोमसकारस्य मूर्धन्यादेशो भवति समासे। ज्योतिष्तोमः। आयुष्टोमः। समासे इत्येव, जोतिः स्तोमं दर्शयति।
न्यासः
ज्योतिरायुषः स्तोमः। , ८।३।८३

"ज्योतिःष्टीमः, आयुःरुटोमः" इति। षष्ठोसमासः। सकारस्य रुत्वम, विसर्जनीयः, "वा शरि" (८३।३६) इति पक्षे सकारः। तस्य तकारस्य च ष्टुत्वम्()॥
बाल-मनोरमा
ज्योतिरायुषः स्तोमः १००६, ८।३।८३

ज्योतिरायुषः स्तोमः। अत्र त्रिसूत्र्याम्-अङ्गुलेः सङ्गः, भीरोः स्थानं, ज्योतिषः स्तोमः,आयुषःस्तोम इत्याद्यर्थे प्रत्यासत्त्या तयोः पदयोः समासे सति उत्तरपदस्थस्य सस्य ष इत्यर्थः। तद्ध्वनयन् प्रत्युदाहरति--अङ्गुलेः सङ्ग इत्यादि। नेह "इण्को"रित्यनुवर्तते, व्याख्यानात्।

तत्त्व-बोधिनी
ज्योतिरायुषः स्तोमः ८५४, ८।३।८३

ज्योतिषः स्तोम इति। इह "ज्योतिः स्तोमोऽय"मिति प्रकत्युदाहर्तुमुचितम्।