आचार्यमन्त्रपुष्पाञ्जलिः

आचार्यमन्त्रपुष्पाञ्जलिः

हरिः ॐ । नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ १॥ विष्णुब्रह्मेन्द्रदेवैः रजतगिरितटात्प्रार्थितो योऽवतीर्य शाक्याद्युद्दामकण्ठीरवनखरकराघातसञ्जातमूर्छाम् । छन्दोधेनुं यतीन्द्रः प्रकृतिमगमयत्सूक्तिपीयूषवर्षैः सोऽयं श्रीशङ्करार्यो भवदवदहनात्पातु लोकानजस्रम् ॥ २॥ पूर्णः पीयूषभानुर्भवमरुतपनोद्दामतापाकुलानां प्रौढाज्ञानान्धकारावृतविषमपथभ्राम्यतामंशुमाली । कल्पः शाखी यतीनां विगतधनसुतादीषणानां सदा नः पायाच्छ्रीपद्मपादादिममुनिसहितः श्रीमदाचार्यवर्यः ॥ ३॥ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ४॥ नारायणं पद्मभवं वसिष्ठं शक्तिं च तत्पुत्रपराशरं च व्यासं शुकं गौडपादं महान्तं गोविन्दयोगीन्द्रमथास्यशिष्यम् । श्रीशङ्कराचार्यमथास्यपद्मपादं च हस्तामलकं च शिष्यं तं तोटकं वार्तिककारमन्यानस्मद्गुरून्सन्ततमानतोऽस्मि ॥ ५॥ विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया । यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ७॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुः साक्षात्परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ८॥ श्रुतिस्मृतिपुराणानामालयं करुणालयम् । नमामि भगवत्पादं शङ्करं लोकशङ्करम् ॥ ९॥ शङ्करं शङ्कराचार्य केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ १०॥ ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने । व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ ११॥ (हरि ॐ । यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते ह नाकं महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥) नानासुगन्धपुष्पाणि यथाकालोद्भवानि च । पुष्पाञ्जलिमया दत्तं गृहाण परमेश्वर ॥ १२॥ इति आचार्यमन्त्रपुष्पाञ्जलिः समाप्ता । Proofread by Mohan Chettoor
% Text title            : Acharya MantrapusHpanjalih
% File name             : AchAryamantrapuShpAnjaliH.itx
% itxtitle              : AchAryamantrapuShpAnjaliH
% engtitle              : AchAryamantrapuShpAnjaliH
% Category              : deities_misc, gurudev, mantra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scans 1, 2)
% Latest update         : January 13, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org