आचार्यप्रशस्ति

आचार्यप्रशस्ति

(विविध ग्रन्थों से सङ्कलित) नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् । अनुग्रमुन्मृदितकाललाञ्छनं विनायकमपूर्वशङ्करम् ॥ १॥ आशैलादुदयात्तथास्तगिरितो भास्वद्यशोरश्मिभिः व्याप्तं विश्वमनन्धकारमभवद्यस्य स्म शिष्यैरिदम् । आराज्ज्ञानगभस्तिभिः प्रतिहतश्चन्द्रायते भास्करः तस्मै शङ्करभानवे तनुमनोवाग्भिर्नमः स्यात्सदा ॥ २॥ येषां धीसूर्यदीप्त्या प्रतिहतिमगमन्नाशमेकान्ततो मे ध्वान्तं स्वान्तस्य हेतोर्जननमरणसन्तानदोलाधिरूढेः । येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः सद्यो मुक्ताः स्थितास्तान् यतिवरमहितान् यावदायुर्नमामि ॥ ३॥ उद्धृत्य वेदपयसः कमलामिवान्धेः आलिङ्गिताखिलजगत्प्रभवैकमूर्तिम् । विद्यामशेषजगतां सुखदामदाद्यः शङ्करं विमलभाष्यकृतं नमामि ॥ ४॥ यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना- सार्थव्यग्रधियः समग्रमरुतः स्वर्गेऽपि निर्वेदिनः । यस्मिन् मुक्तिपथः पथीनमुनिभिः सम्प्रार्थितः सम्बभौ तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिदां बिभ्रते ॥ ५॥ वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्वितासीद् । निरस्तदुस्तर्ककलङ्कपङ्का नमामि तं शङ्करमचिन्ताधिम् ॥ ६॥ भगवत्पादपादाब्जपांसवः परन्तु सन्ततम् । अपारासारसंसारसागरोत्तारसेतवः ॥ ७॥ वेदान्ताम्भोगभीरा नयमकरकुला ब्रह्मविद्याव्जषण्डा पाषण्डोत्तुङ्गवृक्षप्रमथननिपुणा मानवीचीतरङ्गा । यस्यास्योत्था सरस्वत्यखिलभवभयध्वंसिनी शङ्करस्य गङ्गा शम्भोः कपर्दादिव निखिलगुरोर्नौमि तत्पादपद्मम् ॥ ८॥ मीमांसया कपटतो भुजगाम्बयेव स्वाधीनतामुपनिषद्विनतेव नीता । येनोद्धृताऽमृतफलेन गरुत्मतेव तस्मै नमो भगवतेऽद्भुतशङ्कराय ॥ ९॥ स्तुवन्मोहतमस्तोमभानुभावमुपेयुषः स्तुमस्तान् भगवत्पादान् भवरोगभिषग्वरान् ॥ १०॥ महामोहपङ्के विरिञ्चाचरान्तं प्रजाहस्तिनं मग्नमालोक्य भाष्यैः । जलैः क्षालयित्वाऽऽत्मविद्यादिवं यो नयत्येकलं शङ्करं तं नमामि ॥ ११॥ सूत्रप्रग्रहवेदवाजिनि महन्मीमांसकस्यन्दने तिष्ठन् भाष्यपिनाकमुज्ज्वलगुणं कृत्त्वात्मधीसायकम् । आकृष्य प्रदहन्नशेषविपदां मूलं पुराणां त्रयं भूयान्नोऽभिनवः पुरारिरशुभस्योच्छित्तये शङ्करः ॥ १२॥ हरलीलावताराय शङ्कराय वरौजसे । कैवल्यकलनाकल्पतरवे गुरवे नमः ॥ १३॥ वेदान्तार्थं गभीरं ह्यतिसुगमतया बोधयामीति विष्णुः व्यासात्माऽसूत्रयत्तद् दुरधिगममभूद् वादिदुर्बुद्धिभेदात् । भिन्दन दुर्बुद्धिभेदं य इह करुणयाऽभाषयद् भाष्यमेतत् तं वन्दे सर्ववन्धं त्रिजगति भगवत् पादसंशं महेशम् ॥ १४॥ यद्भाष्योक्तेर्लवपरिजुषश्छात्रवर्गा महान्तो निर्भिन्दन्ति प्रबलमतयो वादिशैलं समस्तम् । यैर्वेदाब्धेरमृतमिव सद्भाष्यमात्मप्रकाशं तत्पादाब्जं स्फुरतु हृदये ह्युद्धृतं सर्वदा मे ॥ १५॥ संसारसर्पपरिदष्टविनष्टजन्तु- सञ्जीवनाय परया कृपयोपपन्नः । ब्रह्मावबोधपरमौषधमुद्वहन् यः तं शङ्करं परतरं भिषजां भजामि ॥ १६॥ श्रीसम्बन्धमुदीक्ष्य वाचकपदेऽयान् शाङ्गिणं वैष्णवाः चन्द्रोत्तंसपदास्पदत्वकलनाच्छम्भुं च शैवा विदुः । आनन्दाद्वयशोभमानपरमप्रेमास्पदं योगिनः तान् पादाम्बुजरेणुधूततमसो वन्दे सदा श्रीगुरुन् ॥ १७॥ वेदान्तव्रातनीरं शतपथकथितन्यायरत्नप्रपूरं पारावारं सुतारं निगममुखषडङ्गात्मसद्ग्राहघोरम् । कारं कारं सुगाहं श्रुतमतमथितैर्ब्रह्मविद्यामृतं यः प्रादादादाय तस्मादशरणशरणं शङ्करं तं नमामः ॥ १८॥ ये वेदान्तसुधोदधिं सुमनसां निःश्रेयसाय स्वयं निर्मथ्योदहरद् निरूपणगुणावृत्तेन चेतोमथा । अद्वैतामृतमासुरानुशयिनामास्वादनीयेतरत् तानास्माकगुरोरुपैमि भगवत्पादादिमान् देशिकान् ॥ १९॥ श्रीमच्छङ्करसद्गुरोर्भगवतोऽगाधामसाधारणी वाणी नः प्रतनीयसीं मुहुरिमां गाटुं समुत्कण्ठते । तन्मूर्तिः प्रभुरेव भक्तजनतावात्सल्यवैपुल्यभू- रस्मै साधु ददातु शस्तदयया हस्तावलम्बं हरः ॥ २०॥ वेदान्तार्थतदाभासनीरक्षीरविवेकिनम् । नमामि भगवत्पादं परहंसधुरन्धरम् ॥ २१॥ अलब्ध्वातिशयं यस्माद्वयावृत्तास्तमवादयः । गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २२॥ अद्वैतार्णवपूर्णचन्द्रमभिदा पद्याटवीभास्करं विद्वत्कोटिसमर्चिताङ्घ्रियुगलं प्रद्वेषिकक्षानलम् । हृद्याभेद्यसमस्तवेदजनितप्रोद्यद्विवेकाङ्कुरं स्विद्यद्वागमृतं परात्परगुरुं श्रीशङ्करं तं भजे ॥ २३॥ इति आचार्यप्रशस्ति समाप्ता । Proofread by Mohan Chettoor
% Text title            : AchAryaprashasti
% File name             : AchAryaprashasti.itx
% itxtitle              : AchAryaprashasti
% engtitle              : AchAryaprashasti (vividhagranthAdhArA)
% Category              : deities_misc, gurudev, sangraha
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scans 1, 2)
% Latest update         : January 13, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org