बृहस्पतिना अग्नेर्देवस्य स्तवनम्

बृहस्पतिना अग्नेर्देवस्य स्तवनम्

गुरुरुवाच । हिरण्यरेतः सुमुख ज्वलनाह्वय सर्वभुक् । सप्तजिह्वानन क्षाम लेलिहान महाबल ॥ १॥ आत्मा वायुस्तव विभो शरीरं सर्ववीरुधः । योनिरापश्च ते प्रोक्ता योनिस्त्वमसि चाम्भसः॥ २॥ ऊर्ध्वं चाधश्च गच्छन्ति संचरन्ति च पार्श्वतः । अर्चिषस्ते महाभाग सर्वतः प्रभवन्ति च ॥ ३॥ त्वमेवाग्ने सर्वमसि त्वयि सर्वमिदं जगत् । त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ॥ ४॥ त्वमग्ने हव्यवाडेकस्त्वमेव परमं हविः । यजन्ति च सदा सन्तस्त्वामेव परमाध्वरे ॥ ५॥ त्वमन्नं प्राणिनां भुङ्क्षे जगत्त्रातासि त्वं प्रभो । त्वयि प्रवृत्तो विजयस्त्वयि लोकाः प्रतिष्ठिताः ॥ ६॥ सर्वांल्लोकांस्त्रीनिमान् हव्यवाह प्राप्ते काले त्वं पचस्येव दीप्तः । त्वमेवैकस्तपसे जातवेदो नान्यस्त्वत्तो विद्यते गोषु देव ॥ ७॥ वृषाकपिः सिन्धुपतिस्त्वमग्ने महामखेष्वग्र्यहरस्त्वमेव । विश्वस्य भूम्नस्त्वमसि प्रसूतिस्त्वं च प्रतिष्ठा भगवन् प्रजानाम् ॥ ८॥ सृजस्यपो रश्मिभिर्जातवेदस्तथौषधीरोषधीनां रसांश्च । विश्वं त्वमादाय युगान्तकाले स्रष्टा भवस्यानल सर्गकाले ॥ ९॥ त्वमग्ने सर्वभूतानां योनिर्वेदेषु गीयसे । त्वया देवहितार्थाय निहता दानवा रणे ॥ १०॥ स्वयोनिस्ते महातेजस्तोयं मखशतार्चित । तां स्वयोनिं समासाद्य किं विषीदसि पावक ॥ ११॥ त्रायस्व समरे देवान् दैत्येभ्यः सुरसत्तम । पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन् हुताशन ॥ १२॥ इति बृहस्पतिना अग्नेर्देवस्य स्तवनं सम्पूर्णम् । महाभारत खिलभागे हरिवंश भविष्यपर्वणि द्विषष्टितमोऽध्यायः ३.६२.२९-४० mahAbhArata khilabhAge harivaMsha bhaviShyaparvaNi dviShaShTitamo.adhyAyaH 3.62.29-40
% Text title            : Agni Stavana by Brihaspati
% File name             : agnistavanambRRihaspati.itx
% itxtitle              : agnistavanaM bRihaspatikRitA (mahAbhArate khilabhAge harivaMshapurANAntargatam)
% engtitle              : agnistavanaM bRRihaspatikRitA
% Category              : deities_misc, stuti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : From Mahabharata Harivamsha 3. Bhavishyaparva Chapter 62 Verses 29-40
% Indexextra            : (Hindi 1, 2, 3, 4)
% Latest update         : September 9, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org