श्रीभाष्यकारमङ्गलम्

श्रीभाष्यकारमङ्गलम्

श्रीवादिभीकरगुरुभिरनुगृहीतं ॥ श्रीः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीवादिभीकरगुरवे नमः ॥ श्रीपराङ्कुशपादाब्जसुरभीकृतमौलये । श्रीवत्सचिह्ननाथाय यतिराजाय मङ्गलम् ॥ १॥ नाथपद्माक्षरामार्यपादपङ्कजसेविने । सेव्याय सर्वयमिनां यतिराजाय मङ्गलम् ॥ २॥ पूर्णाय पूर्णकरुणापात्रायामिततेजसे । मालाधरप्रियायास्तु यति राजाय मङ्गलम् ॥ ३॥ संसेव्य यामुनाचार्यमेकलव्योस्म्यहं गुरोः । इत्येवं वदते नित्यं यतिराजाय मङ्गलम् ॥ ४॥ श्रीकाञ्चीपूर्णमिश्रोक्तरहस्यार्थविदे सदा । देवराजप्रियायास्तु यतिराजाय मङ्गलम् ॥ श्रीमद्गोष्ठीपुरीपूर्णदिव्याज्ञां कुर्वते मुदा । श्लोकार्यं गृह्णते तस्मात् यतिराजाय मङ्गलम् ॥ ६॥ कूरेशकुरुकानाथदाशरथ्यादिदेशिकाः । यच्छिष्या भान्ति ते तस्मै यतिराजाय मङ्गलम् ॥ ७॥ चरमश्लोकतत्त्वार्थं ज्ञात्वार्याज्ञां विलङ्घ्य च । दिशते तं स्वकीयेभ्यः यतिराजाय मङ्गलम् ॥ ८॥ श्रीशैलपूर्णकृपया श्रीरामायणमर्थतः । भक्त्या येन श्रुतं तस्मै यतिराजाय मङ्गलम् ॥ ९॥ शङ्करादिकुदृष्टीनां बाह्यानां निधनाय च । श्रीभाष्यं कुर्वते तस्मै यतिराजाय मङ्गलम् ॥ १०॥ कुर्वन्नुपनिषद्भाष्यं जगद्रक्षां करोति यः । दायायाः परतन्त्राय भाष्यकाराय मङ्गलम् ॥ ११॥ द्रमिडोपनिषद्व्याख्यां कालयेति कृपाबलात् । शासते कुरुकेशं तं भाष्यकाराय मङ्गलम् ॥ १२॥ गत्वा तु शारदापीठं वृत्तिं बोधायनस्य च । अवलोक्यागतायास्तु भाष्यकाराय मङ्गलम् ॥ १३॥ परमाणुमृषावादिवादसंहारकारिणे । तस्मै भगवते श्रीमद्भाष्यकाराय मङ्गलम् ॥ १४॥ श्रीमत्कुरङ्गपूर्णाय श्रीभाष्यं वदते स्वयम् । पित्रे सम्पत्सुतस्यापि भाष्यकाराय मङ्गलम् ॥ १५॥ दत्त्वा वृषगिरीशस्य शङ्खचक्रे रमापतेः परमप्रीतियुक्ताय भाष्यकाराय मङ्गलम् ॥ १६॥ सन्न्यासं कुर्वते काञ्च्यामनन्तसरसीतटे । वरदे न्यस्तभाराय भाष्यकाराय मङ्गलम् ॥ १७॥ श्रीमन्महाभूतपुरे श्रीमत्केशवयज्वनः । कान्तिमत्यां प्रसूताय यतिराजाय मङ्गलम् ॥ १८॥ शेषो वा सैन्यनाथो वा श्रीपतिर्वेति सात्त्विकैः । वितर्क्याय महाप्राज्ञैः यतिराजाय मङ्गलम् ॥ १९॥ प्रकृष्टगुणपूर्णाय प्राप्याय स्वाङ्घ्रिसेविनाम् । प्रपन्नसार्थवाहाय यतिराजाय मङ्गलम् ॥ २०॥ वेदात्मकप्रमाणेन सात्त्विकैश्च प्रमातृभिः । प्रमेयेण सह श्रीमान् वर्धतां यतिशेखरः ॥ २१॥ इति श्रीवादिभीकरगुरुभिरनुगृहीतं श्रीभाष्यकारमङ्गलं सम्पूर्णम् । ॥ श्रीवादिभीकरगुरवे नमः ॥ Proofread by Aruna Narayanan
% Text title            : Shri Bhashyakara Mangalam
% File name             : bhAShyakAramangalam.itx
% itxtitle              : bhAShyakAramaNgalam (vAdibhIkaragurubhiranugRihItaM)
% engtitle              : bhAShyakAramangalam
% Category              : deities_misc, stotra, gurudev, mangala
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description/comments  : Ramanujastotraratnavali, Ramanuja Sampradaya. (Prayer to Shri Ramanujacharya)
% Indexextra            : (Scans 1, 2)
% Latest update         : December 25, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org