चैतन्याष्टकम् २

चैतन्याष्टकम् २

अथ श्रीचैतन्यदेवस्य द्वितीयाष्टकं कलौ यं विद्वांसः स्फुटमभियजन्ते द्युतिभराद् अकृष्णाङ्गं कृष्णं मखविधिभिरुत्कीर्तनमयैः । उपास्यं च प्राहुर्यमखिलचतुर्थाश्रमजुषां स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ १॥ चरित्रं तन्वानः प्रियमघवदाह्लादनपदं जयोद्घोषैः सम्यग्विरचितशचीशोकहरणः । उदञ्चन्मार्तण्डद्युतिहरदुकूलाञ्चितकटिः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ २॥ अपारं कस्यापि प्रणयिजनवृन्दस्य कुतुकी रसस्तोमं हृत्वा मधुरमुपभोक्तुं कमपि यः । रुचिं स्वामावव्रे द्युतिमिह तदीयां प्रकटयन् स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ३॥ अनाराध्यः प्रीत्या चिरमसुरभावप्रणयिनां प्रपन्नानां दैवीं प्रकृतिमधिदैवं त्रिजगति । अजस्रं यः श्रीमान् जयति सहजानन्दमधुरः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ४॥ गतिर्यः पौण्ड्राणां प्रकटितनवद्वीपमहिमा भवेनालङ्कुर्वन् भुवनमहितं श्रोत्रियकुलम् । पुनात्यङ्गीकाराद् भुवि परमहंसाश्रमपदं स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ५॥ मुखेनाग्रे पीत्वा मधुरमिह नामामृतरसं दृशोर्द्वारा यस्तं वमति घनबाष्पाम्बुमिषतः । भुवि प्रेम्णस्तत्त्वं प्रकटयितुमुल्लासिततनुः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ६॥ तनूमाविष्कुर्वन्नवपुरटभासं कटिलसत् करङ्कालङ्कारस्तरुणगजराजाञ्चितगतिः । प्रियेभ्यो यः शिक्षां दिशति निजनिर्माल्यरुचिभिः स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ७॥ स्मितालोकः शोकं हरति जगतां यस्य परितो गिरां तु प्रारम्भः कुशलीपटलीं पल्लवयति । पदालम्बः कं वा प्रणयति नहि प्रेमनिवहं स देवश्चैतन्याकृतिरतितरां नः कृपयतु ॥ ८॥ शचीसूनोः कीरित्स्तवकनवसौरभ्यनिविडं पुमान् यः प्रीतात्मा पठति किल पद्याष्टकमिदम् । स लक्ष्मीवान् एतं निजपदसरोजे प्रणयितां ददानः कल्याणीमनुपदमबाधं सुखयतु ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां चैतन्याष्टकं द्वितीयं सम्पूर्णम् ।
% Text title            : chaitanyAShTakam 2
% File name             : chaitanyAShTakam2.itx
% itxtitle              : chaitanyAShTakam 2 (rUpagosvAmivirachitam)
% engtitle              : chaitanyAShTakam 2
% Category              : deities_misc, gurudev, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org