श्रीदत्तात्रेयस्तोत्रम् १०

श्रीदत्तात्रेयस्तोत्रम् १०

%१२० जन्माद्यस्य यतो यतो जगदिदं शास्त्रं च शास्त्रप्रमं यत्तच्छास्त्रसमन्वितं मतिहितं वेद्यं विनष्टभ्रमम् ॥ दत्ताख्यं तदु माययाऽस्य तु मया शार्दूलविक्रीडितम् प्रारब्धं रुरुणेव मन्दमतिना स्तोत्रं तदस्त्वीडितम् ॥ १॥ ईक्षापूर्वमचिन्त्यशक्तिरसृजद्विश्वं य एको विभुः ॥ साध्व्याः शापमृषेश्च लोकविपदो द्राग्वारयन्त्याः प्रभुः ॥ पत्न्या अत्रिमुनेस्तपस्विन इतस्त्रेधार्भतां निर्मलम् । दुर्वासःशशिदत्तसंज्ञित इनः कुर्यात्स नो मङ्गलम् ॥ २॥ कष्टाद्दीपकशिष्यवन्निजगुरुं श्रीवेदधर्माह्वयम् ॥ रुष्टं रुग्णमहो निषेव्य वरदं विश्वेशहर्याह्वयम् ॥ सोऽनादृत्य सुरद्वयं स्वगुरुतो वव्रे यशोस्यामलम् । दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ३॥ प्रह्लादः क्षुधितातिथिद्विजनुषः शप्तोऽसुरत्वं गतः ॥ कृत्वाऽजेन रणं क्षणं हतमतिः सोऽनात्मवित्वाद्गतः ॥ यं भक्त्या शरणं यतोऽलभदिमामान्वीक्षिकीं निश्चलम् । दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ४॥ यं साध्याभिधदेवता उपगतास्ताभ्यो जगादामृतं यो दुःसङ्गनिवृत्तिपूर्वकमरं धैर्यं तितिक्षामृतम् ॥ शान्ति चापि तपोऽन्तरङ्गकतया मायानियन्ताऽचलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ५॥ यं वर्णाश्रमलिङ्गहीनममलं नग्नं स्थितं सावलं नागः पिङ्गल ऊच आश्रममिदं किं ते वदेत्याह तम् ॥ योऽसौ पञ्चममाश्रमं समदृशः पूतस्य मे हीत्यलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ६॥ यो बुद्ध्याश्रितभूनगादिगुरुत आदेयहेयात्मकं शान्त्यादिप्रदशिक्षणं च यदवे पृष्टो जगौ स्वार्जितम् ॥ आत्मैवात्मगुरुः किलेति च यतो योऽदर्शयद्व्यर्गलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ७॥ निष्ठां वीक्ष्य पुरा पुरारिरुभयीं योगर्द्धिमुच्चैर्ददौ बाहूनां च सहस्रमाजिमरणं यश्चार्जुनायोद्गतिम् ॥ वन्दे भार्गवरामकामदमरं श्रीरेणुकाभीष्टदं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ८॥ रक्षः प्रत्युपकार्यदर्शयदहो त्रिर्विष्णुदत्ताय यं दुर्दर्शोऽपि निमन्त्रितोऽग्निरवियुक् श्राद्धान्नभुक् सान्वयम् ॥ तं रक्षोऽप्यनयन्निजं पदमदो मोदात्मकं सोज्ज्वलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ९॥ भिक्षित्वान्नमुपादिशद्वरममूनन्वागतब्रह्मणे यैः सप्तग्रहमुक्त आस मनुभिर्ब्रह्मात्मजो ब्रह्मणे ॥ तस्मै दुर्ग्रहनिग्रहाय महसे कुर्मो नमो मङ्गलम् दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ १०॥ आयुराजवरप्रदोऽपि नहुषो हुण्डेन मायाविना तत्पोतं हृतमाशु हन्तुमजितो योऽरक्षदार्तिं विना ॥ पित्रोर्योगमकारयच्च जयिना तेनेष्टदोऽसावलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ ११॥ भ्रात्राऽजौ विजितो विचित्रचरितस्वाम्बार्पितश्लोकत- श्चालर्कः शरणं यमाप कृपया साष्टाङ्गयोगं सवित् ॥ तस्मै येन मदालसाभुव उपादिष्टो वरिष्ठोऽमलं दत्तात्रेयगुरुर्भजत्सुरतरुः कुर्यात्स नो मङ्गलम् ॥ १२॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Dattatreya Stotram 10
% File name             : dattAtreyastotram10.itx
% itxtitle              : dattAtreyastotram 10 (vAsudevAnandasarasvatIvirachitam janmAdyasya yato yato jagadidam)
% engtitle              : dattAtreyastotram 10
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org