श्रीदत्तप्रार्थनातारावली

श्रीदत्तप्रार्थनातारावली

%११२ दत्तात्रेय महामाय वेदगेय हतामय । अनसूयात्रितनय ममापायं निवारय ॥ १॥ नमो नमस्ते जगदेकनाथ । नमो नमस्ते सुपवित्रगाथ । नमो नमस्ते जगतामधीश । नमो नमस्तेऽस्तु परावरेश ॥ २॥ त्वत्तोऽखिलं जातमिदं हि विश्वम् । त्वमेव सर्वं परिपासि विश्वम् । त्वं शक्तितो धारयसीह विश्वम् । त्वमेव भो संहरसीश विश्वम् ॥ ३॥ त्वं जीवरूपेण हि सर्व विश्वम् । प्रविष्ट सञ्चेष्टयसे न विश्वम् । स्वतन्त्रमत्राखिललोकबन्धो । कारुण्यसिन्धो परबोधसिन्धो ॥ ४॥ यो ब्रह्मरूपेण सृजत्यशेषम् । यो विष्णुरूपेण च पात्यशेषम् । यो रुद्ररूपेण च हन्त्यशेषम् । दुर्गादिरूपैः शमयत्यशेषम् ॥ ५॥ यो देवतारूपधरोऽत्ति भागम् । यो वेदरूपोऽपि बिभर्ति यागम् । योऽधीशरूपेण ददाति भोगम् । यो मौनिरूपेण तनोति योगम् ॥ ६॥ गायन्ति यं नित्यमशेषवेदाः । यजन्ति नित्यं मुनयोऽस्तभेदाः । ब्रह्मादिदेवा अपि यं नमन्ति । सर्वेऽपि ते लब्धहिता भवन्ति ॥ ७॥ यो धर्मसेतून्सुदृढान्बिभर्ति । नैकावतारान्समये बिभर्ति । हत्वा खलान्योऽपि सतो बिभर्ति । यो भक्तकार्यं स्वयमातनोति ॥ ८॥ स त्वं नूनं देवदेवर्षिगेयो । दत्तात्रेयो भावगम्योऽस्यमेयः । ध्येयः सर्वैर्योगिभिः सर्वमान्यः । कोऽन्यस्त्राता तारकोधीश धन्यः ॥ ९॥ सजलजलदनीलो योऽनसूयात्रिबालो विनिहतनिजकालो योऽमलो दिव्यलीलः ॥ अमलविपुलकीर्तिः सच्चिदानन्दमूर्ति- र्हृतनिजभजकार्तिः पात्वसौ दिव्यमूर्तिः ॥ १०॥ भक्तानां वरदः सतां च परदः पापात्मनां दण्डद- स्त्रस्तानामभयप्रदः कृतधियां सन्न्यासिनां मोक्षदः ॥ रुग्णानामगदः पराकृतमदः स्वर्गार्थिनां स्वर्गदः स्वच्छन्दश्च वदोवदः परमुदो दद्यात्स नो बन्धदः ॥ ११॥ निजकृपाकटाक्षनिरीक्षणाद्धरति यो निजदुःखमपि क्षणात् । स वरदो वरदोषहरो हरो जयति यो यतियोगिगतिः परा ॥ १२॥ अज्ञः प्राज्ञो भवति भवति न्यस्तधीश्चेत्क्षणेन प्राज्ञोऽप्यज्ञो भवति भवति व्यस्तधीश्चेत्क्षणेन ॥ मत्र्योऽमत्र्यो भवति भवतः सत्कृपावीक्षणेन धन्यो मान्यस्त्रिजगति समः शम्भुना त्रीक्षणेन ॥ १३॥ त्वत्तो भीतो देव वातोऽत्र वाति त्वत्तो भीतो भास्करोऽत्राप्युदेति । त्वत्तो भीतो वर्षतीन्द्रोदवाहस्त्वत्तो भीतोऽग्निस्तथा हव्यवाहः ॥ १४॥ भीतस्त्वत्तो धावतीशान्तकोऽत्र भीतस्त्वत्तोऽन्येऽपि तिष्ठन्ति कोऽत्र ॥ मत्र्योऽमत्र्योऽन्येऽपि वा शासनं ते पाताले वाऽन्यत्र वाऽतिक्रमन्ते ॥ १५॥ अग्निमेकं तृणं दग्धुं न शशाक त्वयार्पितम् । वातोऽपि तृणमादातुं न शशाक त्वयार्पितम् ॥ १६॥ विना तवाज्ञा न च वृक्षपर्णं चलत्यहो कोऽपि निमेषमेकम् । कर्तुं समर्थो भुवने किमर्थं करोत्यहन्तां मनुजोऽवशस्ताम् ॥ १७॥ पाषाणे कृष्णवर्णे कथमपि परितश्छिद्रहीने न जाने मण्डूकं जीवयस्यप्रतिहतमहिमाचिन्त्यसच्छक्तिजाने ॥ काष्ठाश्माद्युत्थवृक्षांस्त्र्युदरकुहरगान्जारवीतांश्च गर्भान्नूनं विश्वम्भरेशावसि कृतपयसा दन्तहीनांस्तथार्भान् ॥ १८॥ करोति सर्वस्य भवानपेक्षा कथं भवत्तोस्य भवेदुपेक्षा । अथापि मूढः प्रकरोति तुच्छां सेवां तवोझ्झित्य च जीवितेच्छाम् ॥ १९॥ द्वेष्यः प्रियो वा न च तेऽस्ति कश्चित् त्वं वर्तसे सर्वसमोऽथ दुश्चित् । त्वामन्यथा भावयति स्वदोषान्निर्दोषतायां तव वेदघोषः ॥ २०॥ गृह्णासि नो कस्यचिदीश पुण्यं गृह्णासि नो कस्यचिदप्यपुण्यम् । क्रियाफलं मास्य च कर्तृभावं सृजस्यविद्वेत्ति न च स्वभावम् ॥ २१॥ मातुः शिशोर्दुर्गुणनाशनाय न ताडने निर्दयता न दोषः । तथा नियन्तुर्गुणदोषयोस्ते न दुष्टहत्याऽदयता न दोषः ॥ २२॥ दुर्गादिरूपैर्महिषासुराद्यान् रामादिरूपैरपि रावणाद्यान् । अनेकहिंसादिकपापयुक्तान् क्रूरान्सदाचारकथावियुक्तान् ॥ २३॥ स्वपापनाशार्थमनेककल्पान्यास्यन्त एतान्निरयानकल्पान् । स्वकीयमुक्तौ निजशस्त्रकृत्तान्कृत्वा भवान्द्या(धा)मनयत्सुपूतान् ॥ २४॥ याऽपाययत्स्तन्यमिषाद्विषं सा लेभे गतिं मात्रुचितां दयालुः । त्वत्तोपरः को निजकार्यसक्तस्त्वमेव नित्यं ह्यभिमानमुक्तः ॥ २५॥ नो कार्यं करणं च ते परगते लिङ्गं कला नापि ते विज्ञाता त्वदमेय नान्य इति ते तत्त्वं प्रसिद्धं श्रुतेः ॥ नेशस्ते जनिताधिकः सम उतान्यः कश्चनास्ति प्रभुर्दत्तात्रे य गुरो निजामरतरो त्वं सत्यमेको विभुः ॥ २६॥ भोगार्थं सृजसीति कोऽपि वदति क्रीडार्थमित्थं परे ते केच्छास्ति समाप्तकाम महिमानं नो विदुर्हीतरे ॥ केपीदं सदसद्वदन्त्वितरथा वामास्तु मेतत्कथा- पन्था मे श्रुतिदर्शितस्तव पदप्राप्त्यै सुखोऽन्ये वृथा ॥ २७॥ सोऽनन्यभक्तोऽस्य तु पर्युपासको नित्याभियुक्तो यमुपैत्यभेदतः । तत्प्रीतयेऽसौ भवतात्समर्थनातारावली तत्पदभक्तिभावना ॥ २८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता प्रार्थनातारावली सम्पूर्णा ।
% Text title            : Shri Datta Prarthana Taravali
% File name             : dattaprArthanAtArAvalI.itx
% itxtitle              : dattaprArthanAtArAvalI (vAsudevAnandasarasvatIvirachitam)
% engtitle              : dattaprArthanAtArAvalI
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org