श्रीदयानन्दाष्टकम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीदयानन्दाष्टकम् । सरस्वतीकृपापात्रं दयानन्दसरस्वतीम् । यतिश्रेष्ठगुरुं वन्दे दयार्द्राक्षं स्मिताननम् ॥ १॥ वेदान्तसारसद्बोधं लोकसेवनसुव्रतम् । दयानन्दगुरुं वन्दे दयार्द्राक्षकृपाकरम् ॥ २॥ गीतासारोपदेशं च गीतसत्कविताप्रियम् । दयानन्दगुरुं वन्दे दयाङ्कितसुभाषितम् ॥ ३॥ अद्वैतबोधकं वन्दे विशिष्टाद्वैतबोधकम् । दयानन्दगुरुं वन्दे दयार्द्राननसान्त्वनम् ॥ ४॥ दयाकूटं तपस्कूटं विद्याकूटविराजकम् । दयानन्दगुरुं वन्दे दयादिसुगुणाश्रयम् ॥ ५॥ गङ्गातीरप्रबोधं च गङ्गापारतपस्स्थलम् । दयानन्दगुरुं वन्दे दयागङ्गास्रवास्रवम् ॥ ६॥ परमार्थगुरुं वन्दे तत्त्वबोधनतल्लजम् । श्रीदयानन्दशिष्यार्यं शान्तसत्त्वगुणास्पदम् ॥ ७॥ भारतश्रेष्ठरत्नं च सर्वलोकसुकीर्तितम् । दयानन्दगुरुं वन्दे अष्टकश्लोककीर्तितम् ॥ ८॥ गीतस्तोत्रप्रमोदाय ज्ञानाचार्याय मङ्गलम् । वेदशास्त्रप्रवीणाय दयानन्दाय मङ्गलम् ॥ त्यागराजगुरुस्वामिशिष्यापुष्पाभिलेखनम् । दयानन्दगुरुस्तोत्रं पठनीयं शुभप्रदम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीदयानन्दाष्टकं गुरौ समर्पितम् । ॐ शुभमस्तु । Footnote Verse 4 विशिष्टाद्वैतबोधकम् The distinguished teacher of Advaita Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : dayAnandAShTakam
% File name             : dayAnandAShTakam.itx
% itxtitle              : dayAnandAShTakam (puShpA shrIvatsena virachitam)
% engtitle              : dayAnandAShTakam
% Category              : deities_misc, puShpAshrIvatsan, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Dayananda Stotravali
% Indexextra            : (Translation, Video, Collection)
% Latest update         : March 24, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP