श्रीदयानन्ददशकम्

A floral offering at the ADHISHTANAM of Pujya Swamiji in Rishikesh ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ श्रीदयानन्ददशकम् । परमाद्वैततत्त्वज्ञं ज्ञानानन्दप्रकाशनम् । गीतोपनिषदासारं दयानन्दं नमाम्यहम् ॥ १॥ लघुप्रवाहतत्त्वार्थं श्रोत्रानन्दश्रुतिस्रवम् । घनस्वनप्रसत्तिं च वन्देहं तं दयार्णवम् ॥ २॥ स्पष्टवागर्थसद्बोधं वागर्थयुक्तजीवनम् । सत्त्वगुण्यप्रकाशं तं भजेहं भक्तिपूरणम् ॥ ३॥ श्लोकसङ्गीतसामोदं श्लोकितापारसद्गुणम् । शोकापोहनसुज्ञानं वन्देहं गीतकारकम् ॥ ४॥ योगसारोपदेशं च ज्ञानयोगोपदेशकम् । रागद्वेषविवर्जं तं वन्देहं तत्त्वबोधकम् ॥ ५॥ अद्वैततत्त्ववाक्यार्थं अद्वितीयसुबोधनम् । अद्वितीयैकसानन्दं तं वन्दे सत्यदर्शनम् ॥ ६॥ ब्रह्मज्ञानप्रकाशं च ब्रह्मैक्यतत्त्वबोधनम् । ब्रह्मानन्दप्रसादं तं वन्देहं सत्त्वभाषिणम् ॥ ७॥ तर्कशास्त्रप्रवीणं च तत्वव्याख्यातृतल्लजम् । दयानन्दगुरुं वन्दे दयानन्दसुरूपकम् ॥ ८॥ दशमस्कन्दनाथोपदेशप्रमाणजीवनम् । दशश्लोकनुतिप्रीतं तं वन्दे श्लोकसन्निधिम् ॥ ९॥ गङ्गाक्षेत्रसमाधिं तं गङ्गादर्शनविग्रहम् । गङ्गालयमहापुण्यं दयानन्दं नमाम्यहम् ॥ १०॥ त्यागब्रह्मगुरुस्वामिशिष्यापुष्पाकृतार्पणम् । दयानन्दगुरुस्तोत्रं परमार्थं शुभप्रदम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीदयानन्ददशकं गुरौ समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : dayAnandadashakam
% File name             : dayAnandadashakam.itx
% itxtitle              : dayAnandadashakam (puShpA shrIvatsena virachitam)
% engtitle              : dayAnandadashakam
% Category              : deities_misc, puShpAshrIvatsan, gurudev, dashaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Dayananda Stotravali
% Indexextra            : (Translation, Video, Collection)
% Latest update         : March 24, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP