गकारादिश्रीगोरक्षसहस्रनामस्तोत्रम्

गकारादिश्रीगोरक्षसहस्रनामस्तोत्रम्

श्रीनाथाय नमो गुरवे देया द्वो मङ्गलानां भुवि ततिमनिशं यस्य दृक्पातमात्र प्रादुर्भूतप्रभावा द्रचयति भुवनं विश्वयोनिः समग्रम् । क्षोणीभारं विधत्ते शिरसि फणिपत्तिः शम्भुरति प्रपञ्चं सोऽयं श्रीआदिनाथः सुरनिकरशिरोरत्ननीराजिताङ्घ्रिः ॥ १॥ अहो ! नमः श्रीयुतपादपद्मं मत्स्येन्द्रनाथस्य मनोज्ञमूर्तेः । सापत्न्यभावं प्रविहाय यत्र चक्रे निवासं कमला च गीश्च ॥ २॥ यश्चादौ पद्मयोनिर्विसृजति निखिलं स्वस्वकर्मानुकूलं यश्चान्ते रुद्रनामा प्रलय इव जनं मोहलीनं करोति । यः स्थाने विष्णुदेहस्त्रिजगदवनकृत् सिद्धयोगात्मकोऽसौ गोरक्षो वाञ्छितानां ततिमनवरतं वः प्रदेयात् त्रिमूर्तिः ॥ ३॥ अथ सहस्रनामस्तोत्रम् ॥ गोरक्षानिपुणो गुह्यो गोभारार्तिनिषूदनः । गीर्वाणादारातिविद्रावी गोपदानुगतिर्गुणी ॥ ४॥ गोभास्वान् गण्डमुद्रश्च गुणवद् व्यूहमानदः । गोवृत्तिदश्च गोराजो गोलोकावासिपूजितः ॥ ५॥ गुह्यकप्रेतक्रव्यादशाकिनी ग्रहभञ्जकः । गतोपसर्गो ग्रन्थज्ञो गौरभूतिविभूषितः ॥ ६॥ गोराङ्गो गण्डमुद्रास्यो गौतमीनाथ एव च । गन्धात्मा गौतमत्राता गुरुतत्त्वार्थपारभृत् ॥ ७॥ गोरण्णाथों गवांनाथो गोमान् गोब्रह्मपालकः । गतक्रूरो गभीरात्मा गभस्तिशतचक्रभृत् ॥ ८॥ गणपो गणनाथश्च गणस्वामी गिरिप्रियः । गुरुदयो गुरुप्रार्च्यो गुरुदेवो गवेषकः ॥ ९॥ गगनो गतिमान् गौरतेजा गम्भीरशुद्धभूः । गतपाप्मा च ग्रन्थाग्र्यो ग्रामवासिजनार्थदः ॥ १०॥ गुरुभर्गो गतव्यग्रो ग्रहपीडादिघस्मरः । ग्रामरक्षणसन्दक्षा गर्वकक्षहुताशनः ॥ ११॥ गर्मुदद्भुतरूपाढ्यो गान्धर्वीभीभयात्मकः । गीर्वाणेतरगोत्रघ्नो गणेशाशेषदर्पहा ॥ १२॥ गीर्वाणगणदुर्दर्शो गोब्रह्मभयभञ्जनः । गतक्षोभो ग्रन्थनेता गूढकालयमान्तक ॥ १३॥ ग्रस्तासाध्यमहारोगो गुणवन्महदर्थदः । गुरुधर्माग्रगण्यात्मा ग्रहपीडादिमर्दकः ॥ १४॥ गुणाकारो गुणान्तःस्थो गुणत्रयनिषेधकृत् । गोकोटि ग्रोग्रहेशानो ग्रस्तमायो गदप्रियः ॥ १५॥ गुण्याक्षरो गविष्ठश्च ग्लानिहा ग्लानिवारकः । गुहाशापूरको गण्यो गोपतापनिराकरः ॥ १६॥ गङ्गाधरेष्टमन्त्रात्मा गुहागूढो गतभ्रमः । गोपको गतसर्वाधिर्गतिज्येष्ठो गुहाक्षरः ॥ १७॥ गतभावो गताभावो गताविद्यो गुणाग्रहः । गुहाध्येयो गुहाज्ञेयो गाढाङ्गो गूढविग्रहः ॥ १८॥ ग्लास्नुतापापहर्तो च गङ्गाधरपरेश्वरः । गुरुर्जितप्रियाकारो ग्लानम्लानिनिषूदकः ॥ १९॥ गभस्ति गर्वसंहर्ता गोकश्मलनिरासकृत् । गातृगीतो गुणागारो गुहाशायी गणाग्रणीः ॥ २०॥ गुहाकमलमार्तण्डो गौणदुस्सहभावनः । ग्रन्थसंशयसंहर्ता गुरुमत्स्येन्द्रशिक्षितः ॥ २१॥ गुणाग्रण्योऽथ गन्धेष्टो गिरिनारनिजासनः । गणकप्रवणाग्रण्यो गदाधरभयापहा ॥ २२॥ गीर्वाणदुस्सहद्योतो गभीरो गतिरोचनः । गभस्तिकोटिसत्तेजा गन्धवाहादिकप्लवः ॥ २३॥ गुरुक्रमो गणाधीशो गौरस्यो गुणभूषितः । गणप्राज्ञो गणश्लाघ्यो गणसंविद्गणाग्र्यभूः ॥ २४॥ गुणातीतोऽथ गुणभृद् गुणतत्त्वार्थविद्विभुः । गुणस्त्रष्टा गणेशश्च गणदेववरप्रदः ॥ २५॥ ग्रन्थारम्भश्च ग्रन्थान्तो ग्रन्थकृद् ग्रन्थपारदृक् । गन्तव्यो ग्रन्थपारीणो ग्रन्थान्तर्यामिगुम्फकः ॥ २६॥ गतपाणिर्गताङ्घ्रिश्च ग्रहोता गतिसर्वभृत् । गुप्तचक्षुर्गुणालोको ग्रन्थद्रष्टा गुणश्रुतिः ॥ २७॥ गुरुसंसारदुःखघ्नो गौरभास्वत्सुशोमनः । गौरलक्षणसंलक्ष्यो गुरुद्रोहिबहिष्करः ॥ २८॥ गुणाच्छेद्यवपुर्गम्यो गुणमाहात्म्यवेदितः । गौरभूर्गौरिमुद्रश्च गलव्यालोपवीतकः ॥ २९॥ गोमतीतीरतापघ्नो गुर्वीच्छादो गवेषकृत् । गौतमापत्तिहर्ता च गोमतीपदपावनः ॥ ३०॥ गौघृष्णिर्गुरुज्ञातो गौरज्ञानोपदेशकः । गोमद्वासिजनानन्दो गुरुविज्ञानसंस्कृतः ॥ ३१॥ गवाम्भर्तार्थ गोनाथो गोपनाथेननाथितः । गोष्ठप्रियो गवाधारो गोधुग् गोगुब् गुहादरः ॥ ३२॥ गोत्रभित्पूजिताङ्घ्रिश्च गौतमाश्रमखेदहृत । गोमन्नाथो गुणाभेद्यो हावासी ग्रहाग्रहः ॥ ३३॥ ग्रन्थाद्यो ग्रन्थभाषार्थो ग्रन्थसारार्थविद्वरः । गुहाकञ्जाशयो गोदृग् ग्रन्थसिद्धान्तशाश्वतः ॥ ३४॥ गौरहृत्कञ्जासंवासी गायकेष्टफलार्थदः । गन्धर्वपालिवर्षिष्ठो गुणानन्तविलासयुक् ॥ ३५॥ गन्धानुलिप्तदिव्याङ्गो गुणनाथो गुणिप्रियः । गिरीशार्चितपादाब्जो गोसर्पिःपानचञ्चलः ॥ ३६॥ गङ्गावीचिविधौतोत्त मातङ्गश्च गतविज्वरः । गन्धर्ववेदसम्पन्नो गुणरक्षो गणैकदृक् ॥ ३७॥ गुणग्रामो गुणारामो गाननाथो गणाक्षयः । गुरुशास्त्रार्थनैपुण्यो गुणोत्तीर्णो गदाग्रणीः ॥ ३८॥ गुरुसन्देहसञ्छेत्ता गुह्ययोगप्रदीपकः । गुह्यार्को गुरुनाथश्च गोत्रकेतुर्गतक्लमः ॥ ३९॥ गीतागीतविशेषज्ञो गोकष्टशतशातकः । गोचरो ग्रन्थविध्नघ्नो गर्वमानविभञ्जनः ॥ ४०॥ गवीशो गौरभूर्गोमी गर्भस्थपरिपालकः । गोकालशेश्सम्पायी गोपीयूषसुखासनः ॥ ४१॥ गिर्यरण्याश्रमस्थायी गोकोटिपायसादनः । गर्गशास्त्रप्रवीणात्मा गर्गशास्त्रार्थसिद्धदिः ॥ ४२॥ गरीयान् गुणसम्पन्नो गृहिसन्तापमोचनः । गर्भत्राता च गृष्टीशो गोगृष्टिगणपालकः ॥ ४३॥ गिरिनारगुहावासी गीर्वाणागमसर्ववित् । गोष्ठप्रियो गीताशानो गजाश्वान्तविभूतिदः ॥ ४४॥ गवेन्द्रो गानसंवेद्यो गीर्वाणगणसंस्तुतः । गङ्गातीरप्रियावासो गन्धाकृष्टमधुव्रतः ॥ ४५॥ गौरयोगप्रसन्नात्मा गणानीकशुभावहः । गलशोभिबृहन्नोदो गुम्फप्रणयपण्डितः ॥ ४६॥ गूढोऽत्मा? गणकाग्रण्यो गिरिरैवतवासकृत् । गिरिरैवततापघ्नो गिरिरैवतपालकः ॥ ४७॥ गिर्यर्बुदशिरःस्थायी गिर्यर्बुदसदाचरः । गिर्यर्बुदशिरःस्थाता गिर्यर्बुदसुखासनः ॥ ४८॥ गुजारिशतविक्रान्तो कीतकीर्तिर्गुरुद्युतिः । गुहार्थदो गुहस्वामी गवीशो गोभयापहः ॥ ४९॥ गुण्यालयो गुरुश्रेयान् गुरुहत्याविमोचनः । गुणोत्कर्षो गुणाध्यक्षो गुण्येतरनिषेधकृत् ॥ ५०॥ ग्रन्थनिर्माणचातुर्यो गुहाव्यापी गतश्रमः । ग्रन्थाथवृद्धिकृद् गोभृद् गौरवामयधग् गुरुः ॥ ५१॥ ग्रन्थरूढार्थसर्वज्ञो गूढयोगार्थकुञ्चिभृद् । गूढनामा गतिश्रेष्ठो गोस्वामी गोभयापहा ॥ ५२॥ गूढवर्णसमाम्नायो ग्रन्थसन्दर्भभाववित् । गोधीरो गहनो गोमी गोत्राभारनिराकरः ॥ ५३॥ गुरुपुत्रेष्टसंयोक्ता गौरविद्यो ग्रहाग्रणीः । गुणाचिन्त्यो गुणानन्तो गुणचिन्मयलक्षणः ॥ ५४॥ गुरुपमादिसन्नाथो गुरुगोरक्षसंज्ञितः । गोत्रभिद्भयविद्रावी गौरयोगसुधानिधिः ॥ ५५॥ गतरोगो गवामीशो गुणवद्गणपूजित । गुणभूर्गाननैपुण्यो ग्रन्थभूर्गोविदाङ्गतिः ॥ ५६॥ गुणच्छाद्मा च ग्रन्थेष्टो ग्रन्थाधारो गतिश्रितः । ग्रन्थवन्मानदो गोप्यो गुणनेत्रसमुज्ज्वलः ॥ ५७॥ गुप्तवस्तुर्गणेषानो गुणान्तर्भूतचिन्मयः । गणराजो गणस्नेहो गुरुदेवपुरातनः ॥ ५८॥ गृहितो गुणवान् गोपो गुरुधामा गुरुत्तमः । गुणविच्छिष्यशन्दायी गोत्रभित् प्राणवल्लभः ॥ ५९॥ गुरुयोगासनस्थाता गुरुभावविभाषणः । गीतनादप्रसन्नात्मा गीतलीलो गुरुक्रमः ॥ ६०॥ गुरुश्रीर्गुप्तधामा च ग्रथितो गुह्ययोगभूः । गुरुव्यवसितोत्कृष्टबुद्धियोगप्रदायकः ॥ ६१॥ ग्रन्थाद्दीपोऽथ गुणधृग् गुणकृद गुणहृद् गुहः । गुणाविर्भूतब्रह्माण्डो गुणमन्यो गुणोर्जितः ॥ ६२॥ ग्रन्थकृदीष्टशन्दाता गुरुपाशापहो गतिः । गौरसत्याव्ययानन्तो गुरुब्रह्माद्वितीयकः ॥ ६३॥ गौरघृष्णिप्रभादीप्तो गोत्रवृन्दभयापहः । गोत्रागोत्रप्रभुर्गोत्रवरो गन्धी गताशयः ॥ ६४॥ गूढवेदार्थसंवेद्यो गूढोपनिषदव्ययः । गुरुमत्स्यमहेशानो गुरुमत्स्येन्द्रनन्दनः ॥ ६५॥ गम्यार्थो गौरगन्धाप्तो गन्धर्वानीकनायकः । गीणिर्चितपादाब्जो गीर्वाणानाकनन्दन ॥ ६६॥ गुडाकेशगतिर्गन्धोत्कृष्टो गन्धर्वराजभाः । गुडकेशसमाराध्यो गन्धर्ववरवीजितः ॥ ६७॥ गिरित्रो गौश्च गीस्त्राता गिरित्राभीष्टदायकः । गृहीतगुणगो गाथी गर्भगुब् गेयकृन्मुदः ॥ ६८॥ गुणाहितकुलत्रासो गणाधारो गणैकपात् । गम्भीराप्राकृतज्योतिर्गम्भीरास्यो गवादृतिः ॥ ६९॥ गम्भीरनिम्ननाभिश्च गम्भीरजलदध्वनिः । गतजन्मजरामृत्युर्गन्धर्वत्कञ्जमुण्मुखः ॥ ७०॥ गम्भीरानन्तशुद्धात्मा गर्भावासविनाशकृत् । गम्भीरपदविन्यासो गीर्वाणभयनाशकः ॥ ७१॥ गोपेशोऽथ गृहस्वामी गोगोपनपरायणः । गजाजिनपरिश्लिष्टो गोपथानु प्रवर्तकः ॥ ७२॥ गजार्यजिनसंवीतो गौरयोगविदांवरः । गुरुसिद्धो गुहागारो गृही ग्रामपुरादिपाः ॥ ७३॥ गभस्तिकर्णमुद्रास्यो गुर्वनुज्ञाप्रपालकः । गुरुदैत्यकुलोच्छेत्ता गौरव ग्र्योहि गोशिवः ॥ ७४॥ गर्तार्तिर्गतसंसारो गतदर्पो गतज्वरः । गताहङ्कारवैचित्यो गतसङ्कल्पकल्पनः ॥ ७५॥ गन्धर्वाराधिताङ्घ्यब्जयुग्मश्चैव गिरीश्वरः । ग्रन्थवान् ग्रन्थवक्ता च ग्रन्थकृद्वृन्दवन्दितः ॥ ७६॥ गीर्जन्मा गूढविच्छोष्ठो गुरुवात्सल्यधृग् गतिः । गुरुभीतिप्रमर्दी च गुर्वर्तिवृन्दभेदकः ॥ ७७॥ गूहो गूढतमो गुप्तो गीष्पतिर्गीतिनायकः । गम्भीरीगन्धसंल्लुब्धो ग्रन्थलोलाल्यलङ्कृतः ॥ ७८॥ गोपो गोप्यतरो गृह्यो गुण्यश‍ृङ्गिनिनादभृतः । गुप्तागुप्तो ग्रन्थबलो ग्रन्थार्थप्रतिपादितः ॥ ७९॥ गणकप्रीतिकृद् गर्गदेवो गर्गादिसत्कृतः । गोरक्षगणकाग्राण्यो गोरक्षावलिकृत्तमः ॥ ८०॥ ग्रन्थपारायणप्राप्यो गुह्यग्रन्थार्थदीपकः । गौरयोगार्थतत्त्वज्ञो गुरुवेदनिरूपितः ॥ ८१॥ गणराडर्चितो नित्यं गोविन्दार्यसमृतिपदः । गोविन्देष्टप्रियादाता गौरापारपराक्रमः ॥ ८२॥ गोविन्दात्मा च गम्भीरो गीःप्रियङ्कर एव च । गूढजत्रुर्ग्रस्तशोको गुणगण्यो गुणलकः ॥ ८३॥ ग्रन्थप्रयोजको गौरमर्यादो ग्रन्थकेतनः । ग्रन्थार्थद्योतको गोदो ग्रन्थसिद्धान्तभास्करः ॥ ८४॥ गायकप्रवरप्रेष्ठो गायकेष्टार्थदायकः । गायकवादकानर्तकार्यकानन्दमुक्तिदः ॥ ८५॥ गोङ्कारबीजसंश्लिष्टो गुह्यसोऽहंशिवात्मकः । गुरुशिष्यार्थितार्थज्ञो गौरहंसो गुणावृतः ॥। ८६॥ गन्धर्वदेवसेव्याङ्घ्रिर्गन्धर्वपरमेश्वरः । गौरसिद्धो गुणावश्यो गौरधर्मज्ञ एव च ॥ ८७॥ गुडाकाहृद् गोपरेशो गिरात्मा गीःप्रियंवदः । गालवर्षिप्रियापाद्यो गोष्ठामयविधस्मरः ॥ ८८॥ गायत्रीमन्त्रविद्वेद्यो गोचरप्रियवर्धनः । गमको गौतमो गाता गतियाथार्थ्ययोगकृत ॥ ८९॥ गोकर्णारण्यसंरन्ता गोकर्णाश्रमवन्दितः । गान्धारनिर्भयारामो गान्धारक्षोणिपालकः ॥ ९०॥ गुप्तार्थदो गुणागम्यो ग्रन्थप्रकटपौरुषः । गतिभृद् गम्यमूर्तिश्च गुणादिशिवसंश्रुतः ॥ ९१॥ गिरागम्यो गवामीशो गिरर्थार्थो गिरांवरः । गृहीतगुणवल्लीलो गानविज्ञानपारदः॥ ९२॥ गव्यापालो गणश्रीशो गोस्वयम्भूर्गणेष्टभूः । गणनाथो गृहानिष्ठो गानो गानो गमात्मकः ॥ ९३॥ गुणागुणगणातीतो गुणत्रयविभावनः ॥ गोत्राचारप्रियो गोत्रो गोत्रानाथो गुणाकरः ॥ ९४॥ गायमानप्रियो ग्लौभृद् गीताङ्गो गीतपेशलः । गानसामसमागेयो गणदुष्कृतनाशनः ॥ ९५॥ गीर्वाणभाषासम्भाष्यो ग्रीवागरलशेषभृत् । गणराजाधिराजश्च गतिमान् गणवान् गणी ॥ ९६॥ गुणसृग् गतिधृग् गेयो गर्ववद्दुःखकृत्तमः । गुणभ्राजो गणश्रेष्ठो गुणकृद् गुणहृद् गृहः ॥ ९७॥ गुरुज्ञानो गुणाभ्भोधिर्गुहाधामा गणप्रभुः । गोप्यमूर्तिर्गुहीतार्थो गृहीतगुणवज्जगत् ॥ ९८॥ गोत्रापालकपालेष्टो गाननादज्ञमन्मथः । गोपस्तोमप्रियानन्दो गौरस्वाध्यायवेदितः ॥ ९९॥। गोत्राह्लादकमूर्तिश्च गुणतत्त्वविवेककृत् । गोवेद्यो गोऽर्थविद् गद्यो गद्यभाषाप्रभाषणः ॥ १००॥ गतोर्मिषट्कवर्षिष्ठो गुणषट्कप्रधानजित् । गतकारणकार्यश्च गतसाम्यातिशायकः ॥ १०१॥ गतसर्वावतारत्वावतारिभेदकल्पनः । गुह्यप्रणवचिन्नादो गुहास्थानस्थिरासनः ॥ १०२॥ गायत्रीजपसंसाध्यो गायत्रीमत्प्रपूजितः । गायत्रीमद्गुणाकारो गायत्रीमत्परात्मकः ॥ १०३॥ गायत्रीमत्सदातुष्टो गायत्रीमत्सदाशिवः । गायत्रीमदधिष्ठाता गायत्रीमत्फलात्मकः ॥ १०४॥ गायत्रीमत्सदासेव्यो गायत्रीमद्यशोवहः । गायत्रीमद्गहान्तःस्थो गायत्रीमत्सुखालयः ॥ १०५॥ गायन्त्रीविदुषांवर्चो गायत्रीमद्विवर्धनः । गवात्मवान् गवांवाग्मी गणशत्रुनिवर्हणः ॥ १०६॥ गायत्रीमन्महालोको गायत्रीमत्प्रिङ्करः । गायत्रीमत्कुलानन्दी गायत्रीमद्धुरन्धरः ॥ १०७॥ गौरीसरोनिजानन्दो गौरीशसर आश्रमः । गौरीसरस्तपःस्थायी गौरीशसर आसनः ॥ १०८॥ गोस्तनीफलभुग् गाढो गौरगात्रो गवायनः । गोग्रामणीर्गुणग्रामो गाढानुग्रहकारकः ॥ १०९॥ गुरु मोहनिराकर्ता गाथाम्नायदिवाकरः । गरागरासमारन्ता गोस्तनीफलभोजनः ॥ ११०॥ गुरुयोगफलस्त्रष्टा च गाढानन्दामृतात्मकः । गढयोगान्तरात्मा च गाढयोगपुरातनः ॥ १११॥ गुणातिशयवान् गण्यो गुण्यो गुणपरायणः । गोसिद्धसाधनानाथो गूढसत्परमार्थदः ॥ ११२॥ गुरुसद्गुरुनामा च गुरुशैवशिवार्थदः । गुप्तावधूतशैलीभृद् गुरुयोगिशिवात्मकः ॥ ११३॥ गूढसिद्धान्तसंसिद्धो गतक्लेशतरङ्गकः । गताखिलाधिसन्नाथो गुह्यस्वस्मरभूतिमान् ॥ ११४॥ गुह्योङ्कारप्रतिष्ठानो गुहाकञ्जस्थिरासनः । गूढधारोदयो गोधा गताखिलकलङ्ककः ॥ ११५॥ गुर्वङ्कभूतिभूषाढ्यो गुरुशो गुरुखात्मकः । गुह्यात्मपरधामा च गुह्यशङ्खंसुखार्थकृत् ॥ ११६॥ गोप्यशङ्खंशिरोधायी गाढनिस्सोमसौहृदः । गौरमृगाजिनाधर्ता गुरुशैलीपरार्थवित् ॥ ११७॥ गुणषड्वैकृतातीतो गौरपद्धतिपादुकः । गुह्यचिदुल्लसन्मुद्रो गोऽजपाजापशान्तिकृत् ॥ ११८॥ गुरुधैर्यपराशक्तिर्गुहादीपनविग्रहः । गौरचिन्मेखलाधारी गृह्ययोगसुवस्त्रभृत् ॥ ११९॥ गताद्वैतेतराभासो गढतन्मयकारकः । गतोपाधिनिजानन्ददिग्देशसुदृढासनः ॥। १२०॥ गुहाप्रादेशनिलयो गुहासाक्षात्प्रकाशकः । गतमृत्युमहामोहो गाढाजाजवनीनटः ॥ १२१॥ गाढवासनवल्लीभुग् गुहात्मज्ञानसर्वगः । गाढावर्तजगद्वेत्ता गतोत्थानमयात्मकः ॥ १२२॥ गतोत्थाधारधर्मज्ञो गतविश्रान्तिचिन्मयः । गृहीतचिन्मयाकारो गृहीतपदमुक्तिदः ॥ १२३॥ गुर्वाज्ञो गौरसिद्धेन्द्रो गुहादेसदाऽमृतः । गणशुद्धो गणाभिज्ञो गात्रोद्वारकरप्रभुः ॥ १२४॥ गात्रसत्यो गवेषेष्टो गाढभोक्ता गुहाचलः । गतव्यामोहमात्सर्यो गुरुज्ञानप्रबोधकः ॥ १२५॥ गतपारमहामोहतरङ्गाब्धिविशोषणः । गतभीर्गतदैन्यश्च गतलज्जो गतामयः ॥ १२६॥ गतशोको गतार्तिश्च गाढालस्यविवर्जितः । गाढमोहमदच्छिच्च गाढदम्भासुखावहः ॥ १२७॥ गतमायो गतभ्रान्तिर्गुर्वाज्ञामार्गदर्शकः । गाढाहङ्कारशून्यश्च गर्वमोहपराङ्मुखः ॥ १२८॥ गतात्यन्तमदक्रोधो गाढाविद्याख्यदोषमुट् । गतकामाङ्कुरो गाढासूयाधर्मपराङ्मुखः ॥ १२९॥ गुणवद्वादसद्वक्ता गुणवच्छास्त्रविद्वभुः । गुणवद्योगसन्तानो गुणवद्योगसिद्धिदः ॥ १३०॥ गुणेन्द्रियतिरस्कर्ता गुणवन्मानवर्धनः । गुणवत्सम्प्रदायेष्टो गुणवद्गुणशोधकः ॥ १३१॥ गर्भामयनिराकर्ता गर्ववत्कुलकन्दनः । गर्ववत्प्राणसंहर्ता गुणवद्वृत्तिदायकः ॥ १३२॥ गूढपिण्डादिभूजन्मा गात्रशोधकनामकः । गतसर्वासुरव्यूहो गूढशक्तिप्रदीपकः ॥ १३३॥ गुणापारापराशक्तिर्गुणवत्परशक्तिकः । गुणवत्सूक्ष्मशक्तिज्ञो गुणवन्निजशक्तिकः ॥ १३४॥ गन्धर्वप्राणपालेशो गीर्वाणबलवृद्धिकृत् । गीर्वाणलोकधृङ्नाथो गाढेच्छो गतिभोगदः ॥ १३५॥ गृहीतज्ञानकृन्मूर्तिर्गृहीतो गिरिगो गदः । गोपगीतिप्रसन्नात्मा गिरिराजेष्टसाधकः ॥ १३६॥ गणकप्रवरप्रज्ञो गर्गाहर्गणंशक्तिकृत् । गणकानाम्पतिर्गोष्ठो गौरवाणीश्वरेश्वरः ॥ १३७॥ गिरीन्द्राभयमूर्तिश्च गुहाचिन्तितपूरणः । ग्रन्थसर्वस्वरूपार्थो गीतालापविचक्षणः ॥ १३८॥ गीःश्रेष्ठो गुणसम्पन्नो गीर्वाणेन्द्रशिरोमणिः । गृहीतयोगसन्मूर्तिर्गृहीतस्थिरशेमुषिः ॥ १३९॥ गन्धर्वराजराजेष्टो गीर्वाणप्रपितामहः । गीर्वाणेन्द्रार्चितापादपीठो गौरववस्तुभूः ॥ १४०॥ गुणमात्रसदासाक्षी गुणिरूपो गुणिप्रदः । गायको गन्धवाडग्र्यो गीर्वाणेशशतोदितः ॥ १४१॥ गुहानादप्रवीणश्च गुहानादजनिश्रुतः । गुहापश्यन्तीभूर्गूढमध्यमानादभृन्मतः ॥ १४२॥ गीर्देवो ग्लासकृद् गर्वो गीःसेव्यो गीःप्रियङ्करः । गीःशोकार्तिहरो गोविद् गिरनर्थार्थखण्डनः ॥ १४३॥ गम्भीरैश्वर्यसंसिद्धो गाढापद्विनिवारकः गन्धर्वलोकभीभ्रंशी गुणिशुद्धो गुणीष्टभूः ॥ १४४॥ गणोन्नीतो गुणोल्लासो गुणभ्राड् गीर्नमस्कृतः । गणार्ह्यो गणसंवीतो गर्मुदासनसंस्थितः ॥ १४५॥ गोयोगपद्धतेःकर्ता गुरुयोगार्थशैलिकः । गोयोगवस्तुसन्दर्शी गम्भीराजपमन्त्रदः ॥ १४६॥ गुरुसोऽहंसुमन्त्रज्ञो गूढयोगविभूतिवित् । गोसत्यज्ञानचिद्ब्रह्म गुरुपाद् गुरुपादुकः ॥ १४७॥ गूढपादो गुडाकाजिद् गुहाश्रेष्ठो गुहाश्रितः । गतसर्वेन्द्रियाभासो गाथागेयो गतानृतः ॥ १४८॥ गुरुपुत्रस्तवाराध्यो गुरुपुत्रार्चिताङ्घ्रिकः । गुरुपुत्रेष्टसिद्धेः कृद् गुरुपुत्रमहाप्रियः ॥ १४९॥। गुरुयोगसमृद्धीशो गुरुयोगविभावनः । गौरपुण्यकथो गौरकाव्यो गीतविशारदः ॥ १५०॥ गाथागीतो गतीशश्च गौरैश्वर्यो गणार्तिभित् । गौरभैरवसोऽहञ्ज्ञो गौरलोकफलप्रदः ॥ १५१॥ गुरुभक्तसुखाम्भोधिर्गौरसूरशतप्रभः । गौरवाणीशसद्रूपो गोप्यपातञ्जलस्मृतः ॥ १५२॥ गीतकाव्यकथालापविदग्धो गीतगायकः । गौत्रैकविशदो गोत्रात्राणनन्दनकारकः ॥ १५३॥ गोत्राचातकजीमूतो गोत्रागणनतत्परः । गतागतबहिर्भूतो गोनित्यो गुणदच्छविः ॥ १५४॥ गताकारो गुणानन्दो गुण्यस्मितविभूषितः । गौरभस्मावगुण्ठाढ्यो गुण्यमालाविराजितः ॥ १५५॥ गोवर्धनधरप्रेष्ठो गोपमण्डलमध्यगः । गोपकश्चैव गोपीथो गवानुगतिशोभनः ॥ १५६॥ ग्लान्यादिपारतन्त्र्यादिविशेषरहितः सदा । गायत्रीयोगसंस्नातो गायत्रीजपतत्परः ॥ १५७॥ गायत्रीमूलसर्वज्ञो गायत्र्यजपजापकः । गौराब्जमाली गुह्यार्थ्यो गौरगोकुलरक्षकः ॥। १५८॥ गोयमप्रेष्यभीभूतो गोकालभयनाशकः । गोविश्वपालको गन्धपादनानन्दनन्दितः ॥ १५९॥ गौतमादिमहर्षीशो गुरुगौतमशास्त्रदः । गौतमन्याययुक्तात्मा गौतमज्ञानदीपकः ॥ १६०॥ गोत्राविलासगर्विष्टो गोत्रारक्षी गतोन्नतः । गोदेवब्रह्मवर्त्मात्मा गोब्राह्मणशिरोमणिः ॥ १६१॥ गोब्रह्मदेवतादुर्गो गोबह्माशनिपञ्जरः । गतसर्वभयभ्रान्तिर्गतसङ्गो गताञ्ज्जनः ॥ १६२॥ गूढकूटस्थधामा च ग्रस्तकालभयव्यथः । गूढातिगोमनोवाचां गूढसङ्कर्षणात्मकः ॥ १६३॥ गूढहेतु गूंहीतज्ञो गृहिसर्वाभयङ्करः । गूढविश्वो गतोन्नाहो गताशीर्गोदुरासदः ॥ १६४॥ गूढसर्वगतिर्गूढमहारुद्रो गुहान्तरः । गतसर्वानृतालोको गूढकाम्यो गवामृतः ॥ १६५॥ गवानुल्लङ्घ्यतामा वै गूढसर्वसुखैकभूः । गूढविश्वपिता गूढविश्वतोमुख एव च ॥ १६६॥ गीःसर्वाश्चर्यसम्भूतिर्गूरुसर्वविकारहृत् । गौरसर्वार्थविश्वात्मा गतिसर्वशरीरिजित् ॥ १६७॥ गाढानन्तपदाशक्तिर्गतापत्तिर्गवाक्षरः । गाढस्नेहो गुहाहंसो गुहासोऽहंनियोजकः ॥ १६८॥ गूढोचेतनजीवेशो गाढानन्तयशाः स्मृतः । गोत्रैकविस्फुरद्वीर्यो गताहंवाद एव च ॥ १६९॥ गतपारो गविष्ठाद्यो गुणकल्याणसागरः । गिरीशब्रह्मवैकुण्ठाद्युत्कृष्टतर चेतनः ॥ १७०॥ गुहान्तर्यामिभ्राजिष्णुर्गौरीकोट्यरिमर्दनः । गभस्तिमदनन्ताभो गुह्यकेशविभूतिदः ॥ १७१॥ गात्रहीनशतानन्तरूपलावण्यसागरः । गिरशिब्रह्मविष्ण्वाख्यजगद्भङ्गादिकारकः ॥ १७२॥ गाढकालमहाकालो गाम्भीर्यौदार्यसागरः । गोत्रादुग्घसुधामोदो गाथाकाव्यकथोदितः ॥ १७३॥ गाथाविदग्धो गौरीष्टो गद्यपद्यप्रदीपनः । गुह्योपनिषदावेद्यो गुह्यब्रह्मशिवात्मकः ॥ १७४॥ गिराद्यो ग्रन्थिहृद् ग्रन्थी गुणवृद्धिप्रयोजकः । गुणर्धिदश्च सर्वेषां गीष्पतीश्वरपुङ्गवः ॥ १७५॥ गाढाधाराधरो गुप्तस्वाधिष्ठानदृढासनः । गर्भास्तमणिपूरार्को गुहानाहतचक्रभः ॥ १७६॥ गुहाब्जवासो गगनमहापद्मपदाश्रयः । गलदेशविशुद्धस्थो गलत्पीयूषजोषणः ॥ १७७॥ गोब्रह्मरन्ध्रवेश्मार्को गगनाकृतिनिर्मलः । गतमान्द्यो गुणप्रज्ञो गूढाज्ञाचक्रभास्करः ॥ १७८॥ गुरुसिद्धासनस्थायी गुहापद्मासनस्थितः । गूढाधाराद्युपादेष्टा गोप्यलक्षविचारकृत् ॥ १७९॥ गुहास्तम्भोपदिष्टात्मा गोप्यशून्यविधानदः । गोप्यदेवो गतद्वन्द्वो गौरदेवो गतत्रिवृत् ॥ १८०॥ गेष्णुर्गेत्ण्वाश्रयो गेष्णुपतिर्गेष्णुनटप्रियः । गोरग् गोरक्षनाथश्च गोधूमाराध्यविग्रहः ॥ १८१॥ गोपा गोपाप्रियो ग्राही गोपार्ह्यो गोष्ठपालकः । गुप्तो गोपालनामापि गौष्ठीनस्थो गवीश्वरः ॥ १८२॥ गङ्गामौलिर्गवामीशो गोगम्यो गोविदाङ्गतिः । गवेड्यो गगनाकारो ग्रत्साधिर्गोधरो ग्रही ॥ १८३॥ गोधनो गोधनाधीशो गुप्तवस्तुज्ञ एव च । गोकुली गुप्तगुर्गोधुग् गोरजश्छुरिताकृतिः ॥ १८४॥ गुप्तेन्द्रियकुलो गुप्तगोरक्षो गोमताङ्गतिः । गूढात्मा गुप्तगोरूपो गोपज्येष्ठो गवाङ्गतिः ॥ १८५॥ गेष्णुप्राणो गुणागम्यो गेष्णुज्ञो गेष्णुसर्ववित् । गुणप्राग् गुणधामा च गोदानविधिवेदकः ॥ १८६॥ गोष्ठीपालो गीतिपटुर्गीतिगीतो गतालसः । गोपिकागीतसन्तुष्टो गीतागीतविशारदः ॥ १८७॥ गीतिप्रीतो गुहागुह्यो गृह्यगीतविवेचकः । गीतोपनिषदागम्यो गीतोपनिषदक्षरः ॥ १८८॥ गुणविदू गुणमर्यादो गन्धग्राही गुणोत्कटो गोजित् । गर्गानुग्रहकर्ता गर्गाचार्यभ्रमार्तिसंहर्ता ॥ १८९॥ गर्गप्रत्यर्थिध्गो गीर्वाणेशादिसंस्तुतो गोभ्राट् । ग्रहदोषनिराकर्ता गोत्रप्राणोऽथ गर्वविच्छेत्ता ॥ १९०॥ श्रीगोरक्षसहस्रनामकमदस्त्रैलोक्यभूषास्पदं शक्राद्यैरखिलैरजस्त्रममरैस्तोष्टूय्यमानं भृशम् । गादिग्रन्थनिगुम्फित शुभतर विद्वञ्जनानन्दं योगीशाननुनं सदास्तु भवतां तुष्ट्यै च पुष्ट्यै मुदे ॥ १९१॥ स्वस्ति श्रीं श्रेयः श्रेणयः श्रीमतां समुल्लसन्तुतराम् । इति श्री सिद्धसाध्यविद्याधरगन्धर्वसिद्धयोगीन्द्र देवेन्द्रनरेन्द्रादिवन्दादारुवृन्द वन्दितानन्दमकरन्दविन्दुसन्दोहनिस्यन्दिपदारविन्दस्य त्रिभुवनगुणोस्त्रिलोचनस्य गर्गादिमहर्षिगीतस्य भगवतो गोरक्षनाथस्य गकारादि सहस्रनामस्तुतिः सम्पूर्णा । Proofread by DPD, NA
% Text title            : shrI gakArAdigorakSha sahasranAmastotra
% File name             : gakArAdigorakShasahasranAmastotra.itx
% itxtitle              : gakArAdigorakShasahasranAmastotram
% engtitle              : gakArAdigorakShasahasranAmastotram
% Category              : sahasranAma, deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : DPD
% Proofread by          : DPD, NA
% Latest update         : August 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org