गुरुस्तवनीराजनशतकम्

गुरुस्तवनीराजनशतकम्

१ गुरुरेव सद्गुरुः गुरुरेव जगद्गुरुः

गुरुरेव सद्गुरुः गुरुरेव जगद्गुरुः । गुरुरेव विरिञ्चिविष्णुविषकण्ठः ॥ पल्लवि॥ अध्यात्मयोगनिष्ठो विशिष्टः अनुभवतत्परः परमविशिष्टः अपरविद्यातटदर्शकः अक्षरविद्याप्रदायकः ॥ १॥ आर्षसंप्रदाय रक्षकः आत्मश्रद्धासंवर्धकः अन्तःकरणवैकल्यनाशकः आत्मतृप्तः गीतसुधास्वादकः ॥ २॥

२ गुरुवरं वन्दे दिव्यनेत्रम्

गुरुवरं वन्दे दिव्यनेत्रम् । गुणसागरं सच्चरित्रम् ॥ पल्लवि॥ शान्तं दान्तं विपश्चितं पञ्चविषयस्पन्दनरहितं गुणातीतं द्वन्द्वातीतं गहनतत्त्ववेत्तं रञ्जितम् ॥ १॥ अनुभवरहित संवाददूरं अन्धश्रद्धाहरणचतुरं कृतनिश्चयं अप्रतीकारं कृतकृत्यं गीतसुधाकरम् ॥ २॥

३ गुरुपादवारिजाभ्यां नमस्ते

गुरुपादवारिजाभ्यां नमस्ते । गुरुहस्तनीरजाभ्यां नमस्ते ॥ पल्लवि॥ लोकसेवापरायणाय लोकसम्पर्क विधिपावनाय सहज सात्त्विकभावपूर्णाय नमस्ते ज्ञानविज्ञानपूर्णाय ॥ १॥ समस्त जीवहितचिन्तकाय समस्त शिष्यगणपरिरक्षकाय स्वावलम्बनसुखदायकाय नमस्ते गीतसुधास्तुताय ॥ २॥

४ गोचरागोचरतत्त्वकोविद

गोचरागोचरतत्त्वकोविद । गम्यं गच्छामि तव कारुण्येन ॥ पल्लवि॥ लोकव्यवहारनिरतोऽहं राजसिकगुणग्राम सदनोऽहं साधकगुणदोषमर्मज्ञ त्वया ध्येयं पशयामि गीतसुधाश्रय ॥ १॥ वासनाबद्धोहं कामनावृतोऽहं विवेकज्योतिं कथं पश्यामि वैराग्यपूर्णेन बुद्धिबलपूर्णेन तव कारुण्येन गम्यं गच्छामि ॥ २॥

५ गुरुदेव तव वचनसुधावाहिनी

गुरुदेव तव वचनसुधावाहिनी । गूढतत्त्वबोधिनी जीवभावकर्षिणि ॥ पल्लवि॥ साधकसंस्तुत ज्ञानवैभव स्वाधीनकृत प्राणवैभव सहज मधुर हितकरस्वभाव संतृप्तिसदन सदा मामव ॥ १॥ स्वलाभ योजन दर्शन दूर स्वजन व्यामोहभ्रान्तिहर स्थूलसूक्ष्मविवेकपर शिष्यगण कृतपुण्य सुरूपधर ॥ २॥

६ गुरोर्शान्ति निलये त्वं चर

गुरोर्शान्ति निलये त्वं चर । गुरोर्कान्ति वलये सञ्चर ॥ पल्लवि॥ सर्वतीर्थमयस्य ज्ञानधनस्य सर्वकाल मन्दस्मितवदनस्य सर्वस्वतन्त्रस्य प्रमोदस्य सर्वसाधक स्तोम सम्भावितस्य ॥ १॥ शुभाशुभातीतस्य शान्तस्य श्रवणमनन निधिध्यासनवेत्तस्य पञ्चक्लेशरहितस्य भीतिहरस्य पाञ्चभौतिक देह मोहहरस्य ॥ २॥

७ गुरुमूर्तिस्थापित ज्ञानालये

गुरुमूर्तिस्थापित ज्ञानालये । गुरुविश्वविद्यालये समुद्धर ॥ पल्लवि॥ गुरुरेव निर्मलः गुरुरेव केवलः गुरुरेव ध्यानसमाधिमूलः क्षराक्षरविवेचनविशारदः पुरुषोत्तम धामारूढः ॥ १॥ सनातनधर्म परिरक्षकः निरुपद्रवकर कर्मकुशलः ईषणत्रय पाशमुक्तः ईप्सितदायकः गीतसुधासक्तः ॥ २॥

८ गुरुवचनपीयूष सरसि निमग्न

गुरुवचनपीयूष सरसि निमग्न । गुरुचरण रजस्पर्शे संलग्न ॥ पल्लवि॥ वाक्कायमानस सामरस्ये आरोह वाग्वादभेद तरुशाखाभ्याम् अवरोह जपतप ध्यानादि योगे अनुगच्छ सत्प्रवर्तने सर्वदा त्वं गच्छ ॥ १॥ वेदसारवर्षिणी गुरुबोधतरङ्गिणी इत्यस्तु गुरुस्म्रृतिः चित्तवृत्तिपावनी निजानन्दनिधि संशोधया त्वरया निस्त्रैगुण्यो भव गीतसुधामय ॥ २॥

९ गुरुदेव त्वमेव निस्त्रैगुण्यः

गुरुदेव त्वमेव निस्त्रैगुण्यः । गुणमय प्रकृतिलीलाविलासे ॥ पल्लवि॥ सत्यमिथ्यदर्शन स्पर्शमणीश दृग्दृश्यविवेक चिन्तामणीश चतुरन्तःकरण नागमणीश सम्भाव्य संसेव्य स्वयम्प्रकाश ॥ १॥ नूतन समाज सत्यनिर्मापक नव नव यौगिक विधाननिर्देशक । परम्परासंप्राप्त ज्ञानरक्षकः परस्परं भावयितुं शिक्षकः ॥ २॥

१० गुरोरङ्घ्रि वारिजद्वये

गुरोरङ्घ्रि वारिजद्वये । गहनविषयं सुग्राह्यम् ॥ पल्लवि॥ घटनावलि मध्ये सत्यमावृतं घोषित सुभाषित सारमज्ञातं यशापयशसम जीवितमस्तु एतानि विषयाः प्रतिदिनं विदिताः ॥ १॥ कृतकर्मफलानि समर्पिताः विकृतभावाः परिवर्तिताः शान्ताः वचनाः संवर्धिताः गीतसुधामय गीतास्सुगीताः ॥ २॥

११ गुरुसेवाकार्ये दीक्षां वह

गुरुसेवाकार्ये दीक्षां वह । गुरुकृपावर्षे दोषान् दह ॥ पल्लवि॥ सच्चिन्तनसमयः शुक्लपक्षः विषयचिन्तनायां कृष्णपक्षः एतत् बुद्ध्वा भव योगस्थः गीतसुधानुत भवाशुस्वस्थः ॥ १॥ लौकिकजनमध्ये मूकवद्भव विकारग्रीष्मे अन्धवद्भव शमदमयुक्तो भव प्रतिदिनं रजस्तमो रहितो भव प्रतिक्षणम् ॥ २॥

१२ गुरुनयन शशिभानु तेजोदर्शने

गुरुनयन शशिभानु तेजोदर्शने । गीर्वाणि कृपा ज्योतिं स्थापय ॥ पल्लवि॥ उपवास गिरिवास महत्वमल्पं दानहवनयात्रा साफल्यमल्पं लोकप्रदक्षिणे आद्यन्तमस्ति आत्मप्रदक्षिणे सोऽहम्भावमस्ति ॥ १॥ सहस्रसहस्रकर्माणि करोषि सहस्रसहस्रालोचनान् करोषि उदात्तभागे तव प्राप्तिरस्ति लौकिकभागे अल्पप्राप्तिरस्ति ॥ २॥

१३ गुरवर धीवर तवाराधने

गुरवर धीवर तवाराधने । विकसित मम प्रज्ञा प्रज्वलितः ॥ पल्लवि॥ दैवीभावोद्दीपितोऽहं धृत्युत्साह पूरितोऽहं सहज समर्पणभावार्चने सुनिश्चित सुमतिर्जागृतं मम ॥ १॥ शरणागतं मां कृपया दृष्ट्वा सच्छिष्य गुणान् नवरत्नान् दत्वा सृजनशील प्रवृत्तिं सर्वदा यच्छ जन्म मे सफलमस्तु गीतसुधाश्रित ॥ २॥

१४ गुरुदेव प्रसरसि ज्ञानकिरणान्

गुरुदेव प्रसरसि ज्ञानकिरणान् गगनमणीव मम भाग्यमिदम् ॥ १॥ गद्य पद्य शिक्षाप्रदानेन बुद्धिव्यवसाय विधानेन अनूह्य विधिनेम प्रेमबलेन आनयसि मां हे दिव्यचेतन ॥ १॥ विमृश्य लौकिकं किं मम लाभम् ? विमृश्य तात्त्विकं कुत्र मम शोकम् ? प्रज्ञाप्रबोधक योगपथदर्शक गीतसुधानुत जीवशुभचिन्तक ॥ २॥

१५ गुरुपदपङ्केरुहौ ध्यायामि

गुरुपदपङ्केरुहौ ध्यायामि । गुरुपदरजेन भवपङ्कं त्यजामि ॥ पल्लवि॥ मम गुरुः परमगुरुरिति हृष्यामि मम गुरुसान्निध्य भाग्यं स्मरामि अमलं छलं ममाभूषणमिति अहं तु तृप्तः गुरुध्यानेन ॥ १॥ उद्विग्न जनमध्ये मौनरतो भूत्वा सद्भावमय भक्तिगानरतो भूत्वा अद्वैतसुधा स्वातिवृष्टि कातरे चातकोऽहमस्मि करिष्यतु मां मौक्तिकम् ॥ २॥

१६ गुरुर्श्रेष्ठ हृदयगुहान्तर्गामी

गुरुर्श्रेष्ठ हृदयगुहान्तर्गामी गुरुवर ममाभ्यासे भवतु क्षमी ॥ पल्लवि॥ ऋषिसन्देशामृत प्रचारकः ऋषिरचित सद्ग्रन्थमर्म बोधकः शरणागत धीयन्त्रचालकः लोकसङ्ग्रहानन्ददायकः ॥ १॥ सच्छिष्यजित योगपथ परिपालकः जीवेश्वराभेद सद्दर्शकः ज्ञानखड्गधरः मोहभ्रान्तिदूरः ज्ञानधरः भवतु गीतसुधाकरः ॥ २॥

१७ गहनतम परम तत्त्वदर्शि

गहनतम परम तत्त्वदर्शि । गुहोपम हृदये हे प्राणस्पर्शि ॥ पल्लवि॥ कारुण्य मेरुश‍ृङ्गारोहि औदार्यगुणनिधि त्वमेव सम्भाव्य विरुद्ध संस्कार घर्षणेऽहं निरुद्धसंस्कारः कथं भवामि ॥ १॥ जीवनसमर समये हृद्दौर्बल्ये साधनायात्रापथे विचलितोऽहं सर्वाक्षराः तव मन्त्राः तन्त्त्राः स्तुतिबले पाहि मां गीतसुधाश्रित ॥ २॥

१८ गुरुवर सुधीवर परमाश्रय

गुरुवर सुधीवर परमाश्रय । गुरुभास्कर मां पालय ॥ पल्लवि॥ जन्मतः पुण्यगृहे पुण्यपुरे गान काव्य कला मुदितोहं लघुचेतसां बहुपरुषवादान् श्रुत्वा मम मनोबलमस्ति विचलितम् ॥ १॥ सर्वविरक्त हे प्रशान्तहृदय अनभिषिक्त निज विश्वाचार्य तव सन्निधिफलम् मम धीचोदनं रक्ष गीतसुधा धनम् ॥ २॥

१९ गुरुकुलवासे त्वमेव प्रेरकः

गुरुकुलवासे त्वमेव प्रेरकः । त्वमेव कारकः त्वमेव तारकः ॥ पल्लवि॥ अनुपमवात्सल्य सागरो त्वं असीम दयानिधीश्वरो त्वं क्षण क्षण संस्मरण स्पर्शपुलकेन अश‍ृ कम्पनभावे मूकोऽस्मि ॥ १॥ नाहमेकाकी न चिन्तावृतः तव स्मृतिदीपः नित्य स्थापितः नाहन्निरतोऽपि विषयानन्दे मुदितं कुरु मां गीतसुधानन्दे ॥ २॥

२० गुरुवरं वन्दे ज्ञानाधिपतिम्

गुरुवरं वन्दे ज्ञानाधिपतिम् । गुणशेखरं राजयोगाधिपतिम् ॥ पल्लवि॥ ब्रह्मकमलोपम दिव्यचरणं ब्रह्मतत्त्वासनं सुप्रसन्नवदनं मृदु पल्लव सदृश वराभयकरं मुक्तिमोददायकं गीतसुधाकरम् ॥ १॥ चरितार्थं सच्चरितार्थं शुभचरितार्थं महा शुभचरितार्थं शिष्यगण वेष्टितं शुद्धोऽसि बुद्धोऽसि प्रबुद्धोऽसि सिद्धोऽसि प्रसिद्धोऽसि गीतसुधाप्रियोऽसि ॥ २॥

२१ गुरुमूर्ति त्वमेव परब्रह्म दूतोऽसि

गुरुमूर्ति त्वमेव परब्रह्मर्षि दूतोऽसि गुरुतर कार्ये मां किं नियोजयसि ॥ पल्लवि॥ सारस्वतनिधि संरक्षकोऽसि प्रतिभाज्योतिरुद्दीपकोऽसि आत्मयात्रार्थं त्वामाश्रयामि अनुदिनं तव महिमान् कीर्तयामि ॥ १॥ धर्मक्षेत्रप्रभो नास्ति तव कामना तपोयज्ञव्रत नास्ति तव वेदना किन्तु सन्तुष्यसि साधकवृन्देन दृष्ट्वा सम्भाषितोऽसि गीतसुधामथनेन ॥ २॥

२२ गगनोपम साधनमण्डले

गगनोपम साधनमण्डले गुरुरेव विहरति विहगो भूत्वा ॥ पल्लवि॥ लौकिकस्पर्शान् क्षणमात्रे त्यजति ज्ञानतपसा सर्वदा खेलति दहराकाशे निरालम्ब सुखे पूर्णो भवति परमात्मसम्मुखे ॥ १॥ पराविद्यालयं स्थापयित्वा परमपद निर्देशनं कृत्वा परमाप्तशिष्य हृदिप्रविष्ठः परमहंसः सुगीतसुधानिष्ठः ॥ २॥

२३ गुरुं सद्गुरुं परमगुरुं वन्दे

गुरुं सद्गुरुं परमगुरुं वन्दे गुरुवरं हितकरं भयहरं वन्दे ॥ पल्लवि॥ उत्तिष्ठत जाग्रत प्राप्य वरान्नि- बोधतेति श्रुतिघोषं तु सुश‍ृतं उत्तिष्ठत एव मया श्रुतं जाग्रत इत्यपि मयाश्रितम् ॥ १॥ प्राप्य वरान्निबोधतेति ध्वनि मात्रं मन्दं श‍ृतं तु अग्राह्यं मया योगप्रशिक्षकः मां मा विस्मरतु गीतसुधाकरः मम दोषान् दहतु ॥ २॥

२४ गुरुवर्य मयि स्थैर्यं प्रवर्धय

गुरुवर्य मयि स्थैर्यं प्रवर्धय गुरुवर कार्पण्यदोषं निवारय ॥ पल्लवि॥ श्रद्धान्वितः बन्धात् प्रमुच्यते द्वन्द्वमय जीवने त्वामुपसेवते अहं तु खिन्नमनस्कः भावशुष्कः भोगेपि वञ्चितः योगेपि वञ्चितः ॥ १॥ ध्येयराहित्यं कदापि न प्रियः ज्ञेयशून्यत्त्वं सदा मे अप्रियः अतो त्वामाश्रयामि गीतसुधाश्रय आर्जव गुणं दत्वा मां पालय ॥ २॥

२५ गुरुदेव तव तपोबलं प्रसादय

गुरुदेव तव तपोबलं प्रसादय गुरुभक्तिपुष्पं स्वीकुरु कृपालय ॥ पल्लवि॥ मोद प्रमोद प्रमाद विषादादि भावावेशेभ्यो अप्रबुद्धोऽस्मि जीवसंस्करण शास्त्रज्ञोऽसि त्वं अद्वितीय समुदाय हितरतोऽसि त्वम् ॥ १॥ स्वयङ्कृतापराधाः ममैव सुज्ञानभिक्षां देहि गुरुदेव संश्रितवत्सल शिष्यगण परिपाल संशय निवारक गीतसुधालोल ॥ २॥

२६ गुरु तव ध्यानं सर्वकलुषहरम्

गुरु तव ध्यानं सर्वकलुषहरं गुरुगुण गानं मधुरातिमधुरम् ॥ पल्लवि॥ ऋषिसंप्रदाय परम्परावन ऋषिवेषनाटकदूर निर्गुण निर्भय निर्भव करुणान्तरङ्ग निर्मम निरञ्जन हे मुक्तसङ्ग ॥ १॥ परन्धामसदन परतत्त्वासन परब्रह्मरूप परम पवित्र परामानस शास्त्रवेत्त तृप्त पराभक्तवरेण्य गीतसुधाशरण्य ॥ २॥

२७ गुणगम्भीर योगधुरन्धर

गुणगम्भीर योगधुरन्धर गुरुवर कारुण्यसागर ॥ पल्लवि॥ प्रणव नादानुसन्धान निरत प्रमाणादि पञ्चवृत्ति रहित सर्वात्मभावन साधकपरीक्षण शरणागत प्रलोभन निवारण ॥ १॥ सर्व देशकाल प्रेमपूर्ण सर्व पुरुषार्थ साफल्य कारण महाशक्त हे महाविरक्त महाभक्त गीतसुधारक्त ॥ २॥

२८ गुरुदेव त्वया कथं संप्राप्तम्

गुरुदेव त्वया कथं संप्राप्तं गहनतम चिद्रूपं परतत्त्वम् ॥ पल्लवि॥ जन्मजन्मान्तरे परिपक्वोऽसि लोकसङ्ग्रहार्थं जन्ममिदं तवैव साधनारम्भं ममेदानीं किं तु तव जन्म ममोद्धारकम् ॥ १॥ तव दिव्य कर्ममिदं साधकप्रेरकं तव तपोफलं आत्मबलवर्धकं धनिक पिता स्वयार्जित सम्पद्दत्वा पुत्रं धनिकं पश्यतीव गीतसुधाकर ॥ २॥

२९ गुरुपीठ दीप्तिं प्रसारय

गुरुपीठ दीप्तिं प्रसारय गुरुशक्ति वित्तं प्रयच्छ कृपया ॥ पल्लवि॥ हे जीवन्मुक्त सफलजन्मार्थं ध्यानयोगे मां गमय त्वरया हे समचित्त सदृढगात्र अमनस्क योगे गमय चिन्मय ॥ १॥ गुणातीतोऽसि न निष्क्रियः द्वन्द्वातीतोऽसि दयापूर्णः अकर्तारोऽपि लोकसङ्ग्रहकर्ता अभोक्तारोऽपि सेवातृप्त ॥ २॥

३० गुरुनाथ त्वया विना को दाता

गुरुनाथ त्वया विना को दाता गुणनाथ त्वया विना को त्राता ॥ पल्लवि॥ ज्ञानाम्बुधि तलस्थित रत्नाः श्रेयो पथे त्वया विनियुक्ताः सर्वकाल गेय शिष्योत्तम ध्येय प्रातःस्मरणीय अविस्मरणीय ॥ १॥ किमस्ति गुरो गोप्तं हे परिपूर्ण अदृश्यं दृश्यं अग्राह्यं ग्राह्यं अप्राप्तं प्राप्तं हे सिद्धिपूर्ण सर्वदरणीय गीतसुधाप्रिय ॥ २॥

३१ गुरुदेव वरयोगानुशासक

गुरुदेव वरयोगानुशासक गुरुवर्य पाहि मां शिष्योद्धारक ॥ पल्लवि॥ नित्यप्रवर्तित कर्मचक्रे निकेतनरहित कालचक्रे अनुवर्तयेति प्रबोधसि अनुभव गम्ये मां नियोजयसि ॥ १॥ प्रतिदिनमहं अवस्थाचक्रे वशः आजीवपर्यन्तं विकारचक्रे वशः त्वद्दर्शित राजयोगे तिष्ठामि गीतसुधाप्रेरक नतोऽस्मि श्रितोऽस्मि ॥ २॥

३२ गुरुरक्षितोऽस्मि जन्मान्तरपुण्येन

गुरुरक्षितोऽस्मि जन्मान्तरपुण्येन गुरुशिक्षितोऽस्मि योगिवरेण्येन ॥ पल्लवि॥ शतशतानुभव कटुविषयवलये साधनोल्लासं प्राप्तं गुरुकृपालये सुदुष्कर मनो निग्रहमर्मं संप्रीत गुरुणा बोधितमनुक्षणम् ॥ १॥ प्रारब्ध कर्माणी आवर्तिनीव तिर्यग्गमने तु मम श्वासबन्धः शिष्यवात्सल्यमहापूरेण गुरुणा पोषितोऽस्मि गीतसुधानुतेन ॥ २॥

३३ गुणमणिधर त्वं तत्त्वभास्कर

गुणमणिधर त्वं तत्त्वभास्कर गुरुदेव धीवर ज्ञानमकुटधर ॥ पल्लवि॥ सङ्कल्पमात्रेण इच्छाशक्तिघन निश्चयमात्रेण ज्ञानशक्तिघन चलनमात्रेण क्रियाशक्तिघन अप्रतिम महातेज योगशक्तिधन ॥ १॥ तपोव्रत धर्मव्रत सत्यपथगामी योगव्रत सुश्रुत त्वं संयमी लोकहितकार्यं विश्वे प्रसिद्धः गीतसुधावन गुरुकुलबद्धः ॥ २॥

३४ गुरुदेव पञ्चविषयपराङ्मुख

गुरुदेव पञ्चविषयपराङ्मुख गुरुनाथ पञ्चशरापराजित ॥ पल्लवि॥ सर्व नराणां चित्ते संस्काराः सर्व वयावस्थे सुप्रकटिताः अविद्यापह सात्त्विक कर्ता असीम प्रभाव शुद्धसत्त्वस्थ ॥ १॥ व्यष्टिभावरहित हे शान्तिदूत विश्वसम्पूजित पावनचरित साधकहृदय सन्निहित सर्वाश्रित गीतसुधानुत ॥ २॥

३५ गुरुवर तव प्राप्तिरप्राप्त प्राप्तिः

गुरुवर तव प्राप्तिरप्राप्त प्राप्तिः गुरुदेव मम तु कर्मणा प्राप्तिः ॥ पल्लवि॥ अन्तरतम शोधनं कृत्वा त्वं तेजस्वी त्वं ओजस्वी शमदमोपरति साधने नय श्रेयोप्रियं मामजेयाभय ॥ १॥ जन्मजन्मान्तरे अनुत्तीर्णोऽहं जरा व्यधिपीडे पुनरपि धृतिहीनः अन्यथा शरणं नास्तीति प्रार्थना मामव कृपया गीतसुधावन ॥ २॥

३६ गुरुवरेण विना कोऽस्ति सुचरितः

गुरुवरेण विना कोऽस्ति सुचरितः गुरुकुलवासेन विना को सुशिक्षितः ॥ पल्लवि॥ नभःस्पृशं तस्य वात्सल्यशिखरः नीरजदलमम्बुवत् निर्लिप्तः देवप्रीत्यर्थं कर्मक्षेत्रस्थः कर्तुं भोक्तुं सिद्धः न निबद्धः ॥ १॥ बहुमुख धर्म प्रवर्तकोऽपि स्वधर्मगामी संरक्षकः साधनाशैलिरञ्जनः निरञ्जनः सद्दर्शनपरः गीतसुधावनः ॥

३७ गुरुवर एकदा ममाभिमुखो भव

गुरुवर एकदा ममाभिमुखो भव गुरुभक्तिसागर पतितपावनो भव ॥ पल्लवि॥ साधकलोक साक्षिस्वरूप सर्वभूत कारुण्यरूप यज्ञ तपो दान कर्मप्रेरक सद्भक्ति सच्छक्तिदायको भव ॥ १॥ ज्ञानघन लङ्घयसि पङ्गुं शैलं तपोधन करोषि मूकं वाचालं जिज्ञासु पोषक विज्ञानदर्शक सुज्ञानदायक गीतसुधाभिमुख ॥ २॥

३८ गुरुसामीप्ये चक्षुरुन्मीलनम्

गुरुसामीप्ये चक्षुरुन्मीलनं गुरुमार्गगमने सत्यदर्शनम् ॥ पल्लवि॥ निस्त्रैगुण्यः योगीशगण्यः निन्दास्तुतिसमः ज्ञानिवरेण्यः निर्लेपयोगे कर्मविमुक्तः निर्भवः गुरुः जलजपत्रमिवजले ॥ १॥ गीतसुधारतः स्वार्थरहितः निर्धूतकलुषः देवदूतः भावविश्लेषण विशारदः शास्त्रार्थकोविदः गुरुवर वरदः ॥ २॥

३९ गुरुवर्य हितकर तव शिष्योऽहम्

गुरुवर्य हितकर तव शिष्योऽहं गुरुवरिष्ट तव प्रशिष्योऽहम् ॥ पल्लवि॥ त्वमेव सर्वस्वं ममाराध्य त्वय्यैव सोऽहं विश्ववेद्य अप्रबुद्ध प्रलाप विलाप मध्ये मौनव्रत दीक्षां दत्वा पालय ॥ १॥ सम्पूजित भक्त समाश्रित सम्भावित नित्यजागरित जितकाम जितक्रोध जितान्तःकरण जितनिद्र जितेन्द्रिय गीतसुधावन ॥ २॥

४० गुरुदेव तव सत्य ज्ञानयज्ञे

गुरुदेव तव सत्य ज्ञानयज्ञे गुरुवर तव तत्त्वदर्शनमनुपमम् ॥ पल्लवि॥ द्रव्ययज्ञं तु बहुजनाश्रितं बहुक्रिया कलाप पूरितं बहुलायासं बहुवस्तुमयं बहुमुख सामर्थ्य बलमयम् ॥ १॥ गुरुब्रह्म तवैव अन्तर्मुखयज्ञे । अक्लिष्टसाधनं सुलभसुयोजनं अधिकतरशान्तिः विनष्टभ्रान्तिः गीतसुधाज्योतिः योगतन्त्र क्रान्तिः ॥ २॥

४१ गुरुर्नारायणः नारायणो गुरुः

गुरुर्नारायणः नारायणो गुरुः गुरुर्तत्परायणः गुरुर्कल्पतरुः ॥ पल्लवि॥ विष्णुहृदय स्थित विश्वगुरुपीठे विराजति मद्गुरुः त्रिपुण्ड्रललाटः मम विष्णुस्मरणे गुरुस्मरणं मम गुरुस्मरणे महाविष्णु ध्यानम् ॥ १॥ सुज्ञानसिंहासनारूढः विज्ञानतत्परः स्वानुभवे गाढः नवविध भक्ति रसपाने मत्तः गीतसुधासक्तः मन्त्रशक्तिवेत्तः ॥ २॥

४२ गुरुसन्निधानः कृपासागरः

गुरुसन्निधानः कृपासागरः गुरुयोगदानः कार्यागारः ॥ पल्लवि॥ सञ्चर मानस स्वाध्याय गगने सार्वभौम गुरोर्वचनं श‍ृणु सत्यार्थ तत्त्वार्थ ग्रहणार्थं मनन चिन्तनाभ्यासं कुरु ॥ १॥ विमृश्य लौकिकं नास्त्यात्मलाभं विमृशय तार्किकं नास्ति परमलाभं गुरुवचन भावार्थसुधापानेन दिव्यचक्षून्मीलनं गीतसुधावन ॥ २॥

४३ गूरुमूर्ति त्वमेव करुणानिधिः

गूरुमूर्ति त्वमेव करुणानिधिः गुरुवर त्वं स्वानुभवनिधिः ॥ पल्लवि॥ मम मानस सरसि सन्दृश्य भीकर रागद्वेष मकरौ भीतिनिवारणं कथं न वेद्यं मानसलयं कथं सुसाद्यम् ॥ १॥ जीवनक्षेत्रे तापत्रयसमरे पुनीत विजेत त्वं गीतसुधाकर ज्ञानेश्वर सर्वशत्रुभञ्जन योगेश्वर धीशक्तिप्रेरण ॥ २॥

४४ गुरुसूर्य प्रकाशे जीवितं दृष्ट्वा

गुरुसूर्य प्रकाशे जीवितं दृष्ट्वा गुरुकार्ये जह तव मनोगतान् ॥ पल्लवि॥ अव्यक्त भावाः सुप्रकटिताः अग्राह्य विचाराः संस्फुरिताः अनूह्य शक्तयः आशु जाग्रताः अप्राप्त लाभाः सुखेन लब्धाः ॥ १॥ समस्त प्रपञ्चे नास्ति गुरोरधिकं समस्त जीवव्यूहे नास्ति गुरोरधिकं समस्त नृपेषु नास्ति गुरोरधिकम् । गीतसुधाप्रियानां गुरोरधिकम् ॥ २॥

४५ गुरुवर त्वयाध्यक्षेण कलाक्षेत्रम्

गुरुवर त्वयाध्यक्षेण कलाक्षेत्रं गुरुवर्य भवति मधुर क्षेत्रम् ॥ पल्लवि॥ प्रत्येक जीवस्य चित्ते निवसितं प्रमोद प्रिय ललित कलानन्दनं अनुपम कला रथोत्सवकारक अपूर्व कलाकृति निर्देशक ॥ १॥ लोकसङ्ग्रहार्थं जनस्तोमप्रेरक आत्मविद्या लाभार्थं एकान्तवास अवाङ्मानस गोचर तत्त्वलीन आत्मबलं देहि गीतसुधारञ्जन ॥ २॥

४६ गुरुदेव नमामि स्वाराज्यपाल

गुरुदेव नमामि स्वाराज्यपाल गुरुवर श्रितोहं गीतसुधालोल ॥ पल्लवि॥ यथा पुरे चरति नेत्ररहितः पुनर्पुनर्पतति अन्धकूपे तथैवान्ध साधकः गच्छति पतति कृपया त्वमेव ज्योतिं दर्शय ॥ १॥ सकल विषयवश विचलितो वक्रगामी चरति व्यर्थं जीवति कृपया माममृतं गमय सर्वदा संरक्ष गीतसुधामय ॥ २॥

४७ गुरुवरिष्ठ तव वर्णनमशक्यम्

गुरुवरिष्ठ तव वर्णनमशक्यं गुरुवर तव कीर्तनमपूर्णम् ॥ पल्लवि॥ तव महिमान् कथं जानामि तव सङ्कल्पान् कथं जानामि अमित गुणशक्तिसाधननिधि अमितान्तर्शोधन निधि ॥ १॥ तव स्मरणार्थं काव्यरक्तोऽस्मि तव स्मरणार्थं गानरक्तोऽस्मि तव ध्यानार्थं ज्ञानसक्तोऽस्मि तव कृपार्थं गीतसुधारतोऽस्मि ॥ २॥

४८ गुरुपूजाराधन व्रतोऽसि

गुरुपूजाराधन व्रतोऽसि गुरुदेव श्रुतिघोषं करोषि ॥ पल्लवि॥ अन्तर्बहिर्वृत्ति नद्याः तव आत्मजलधिं प्रविशन्ति ब्रह्मभाव आत्यन्तिकं सुखमाप्नोषि धीवर अध्यात्म राज्याधिप काव्यसुधापर ॥ १॥ सत्य ज्ञानानन्द शरीरम् । सच्चिद्रूपं पापहरं परात्परं असंशयं ज्ञात्वा गीतसुधाकर अपरोक्ष ज्ञानं प्रद हे शुभकर ॥ २॥

४९ गुरुदेव नश्वर प्रपञ्चे त्वम्

गुरुदेव नश्वर प्रपञ्चे त्वं गुरुवर तत्त्ववेत्तासि कथम् ॥ पल्लवि॥ भावविश्लेषण वेत्ताघहर भावमैत्रिवर्धन श्वेतवस्त्रधर करण सामरस्ये दक्ष रक्षक करण निग्रहतन्त्रे गीतसुधा पोषक ॥ १॥ निरतिशय सुखनिर्मग्न चेतन निरुपाधिकात्म चिन्तनलीन निरुपद्रव जीवन मर्मबोधक निरुपम भक्तिशक्ति संवर्धक ॥ २॥

५० गुरुपदसरोरुहे तव मकुटोऽस्ति

गुरुपदसरोरुहे तव मकुटोऽस्ति गुरुहृदयाम्बुरुहे मोदसदनमस्ति ॥ पल्लवि॥ पञ्चविषय मण्डले पुष्पबाणः पञ्चशरसन्धाने महाशनः अनङ्गरूपेण सदास्ति सफलः अनुत्तीर्णः त्वं त्वमसि विफलः ॥ १॥ सुजनस्य हृदये रमति रामः कुजनस्य मनसि क्रीडति कामः रामनामजपेन विजितोऽसि श‍ृणु कामः पराजितः गीतसुधारक्तः ॥ २॥

५१ गुरुवचन स्मृतिः तव जन्मसम्पदः

गुरुवचन स्मृतिः तव जन्मसम्पदः गुरुदर्शित पथे सुगोचरो चिद्पदः ॥ पल्लवि॥ ज्ञानसाम्रट् शिष्योद्धारकः विज्ञानविराट् लोकोद्धारकः वर्णनमशक्यं सद्गुरुमहिमा गुरुसिद्धिगरिमा गीतसुधाधाम ॥ १॥ निरुत्साह समये चैतन्याभावे निस्सार साधने तन्मयताभावे भक्तिसहितं कुरु गुरुवाक्य मननं धृतिपूर्वकमस्ति कुरु कर्माचरणम् ॥ २॥

५२ गुरुदेव कथमस्ति विश्वप्रभुरेकः

गुरुदेव कथमस्ति विश्वप्रभुरेकः गुरुवर कुत्रास्ति तत् अद्वितीयः ॥ पल्लवि॥ पञ्चभूत व्यापकः कथं प्राणदायकः त्रिगुण प्रेरकः सुखदुःख प्रेक्षकः धर्मरक्षकः कर्मनिर्वाहकः देहवाहनचालकः किमर्थम् ॥ १॥ जनन मरण चक्रप्रवर्तकः कथं कालचक्र नियन्त्रकः कथं पापपुण्य नियामकः कथं गीतसुधास्वादकः शक्यमेतत् कथम् ॥ २॥

५३ गुरु दिवाकर नमस्तुभ्यम्

गुरु दिवाकर नमस्तुभ्यं गुरुदेव धीवर नमस्तुभ्यम् ॥ पल्लवि॥ कर्षति सौन्दर्यं विकर्षति वैकल्यं कर्षति माधुर्यं विकर्षति पारुष्यं समत्वयोगं मे प्रबोधय द्वन्द्वातीत हे गुणातीत ॥ १॥ भावातीत तत्त्वदर्शि नमस्ते देहातीतानुभवस्थ नमस्ते देहयात्राविधानबोधक गीतसुधाश्रित नमो नमस्ते ॥ २॥

५४ गुरुदेव सुधाकर ब्रह्मज्ञ

गुरुदेव सुधाकर ब्रह्मज्ञ गुरुवर दिनकर हे तत्त्वज्ञ ॥ पल्लवि॥ स्वयार्जितं मम किञ्चित् नास्ति त्वत्प्रसादं मम सर्वस्वं अक्षरमक्षरं दत्तं त्वया अध्यात्म गणितमपि बोध्यं त्वया ॥ १॥ सद्भाव सत्स्पन्दनाः त्वया वृद्धाः सदाचार सुविचाराः शिक्षिताः नाहं कविः नाहं वाक्पटुः तव शिष्य मात्रोहं गीतसुधामय ॥ २॥

५५ गुरुवर्यं नमामि योगाधीशम्

गुरुवर्यं नमामि योगाधीशं गुणसागरं ज्ञानाधीशम् ॥ पल्लवि॥ सुविचार रत्नाकरं वरगुरुं सत्कर्म प्रेरक पारिजात तरुं सुरगुरुसम गुरुं शिक्षकगुरुं सद्गुरुं वन्दे जगद्गुरुम् ॥ १॥ नित्यसम्पूज्यं सद्भाववेद्यं नित्यभक्तवेष्टितं सच्छिष्यसेव्यं गीतसुधापोषकं आश्रितपालकं ध्येयनिरूपकं ज्ञेयधाम निर्देशकम् ॥ २॥

५६ गुरु चरणाम्बुरुह द्वये

गुरु चरणाम्बुरुह द्वये गहनविषयमपि सुग्राह्यम् ॥ पल्लवि॥ अभिमानमावृतं शतृषट्क मध्ये सत्यमावृतं घटनावलि मध्ये गुरुसन्निधाने जीवो पराजितः गुरुपथगमने तत्त्वैव दर्शितः ॥ १॥ सुज्ञान नावे प्रमोदानुभवे सुलभ विधाने तरसि संसारं नेति नेति भावे हृदय गुहं प्रविश्य इति इत्यनुभवे गीतसुधार्चको भव ॥ २॥

५७ गुरुमूर्ति त्वमेव सत्यवादी

गुरुमूर्ति त्वमेव सत्यवादी गुरुवर हे अक्षय सुखनिधि ॥ पल्लवि॥ दुर्गम भवाद्रितारण श्रुतिपाल दुरितमय चित्त परिवर्तनशील ज्ञात्वा मम मानससञ्चारं भावोद्वेगे कुरु मां निर्विकारम् ॥ १॥ रक्षक संरक्षक धर्मसंरक्षक सद्दर्म सत्कर्म नित्यसंरक्षक हे सर्वभूतात्मा ममान्तरात्मा हे प्रसन्नात्मा गीतसुधात्मा ॥ २॥

५८ गुरुनाथ धीमन्त सद्गमय माम्

गुरुनाथ धीमन्त सद्गमय मां गुरुदेव ज्योतिर्गमय माम् ॥ पल्लवि॥ लोकसेवारत ज्ञानदाननिरत दीनजनाश्रित करुणापूरित बुधप्राज्ञ द्विजगुरु रूपादिधर भक्तिरत्नाकर गीतसुधाधर ॥ १॥ निर्मल समचित्त द्वन्द्वातीत नृपगण कुलाश्रित धर्मवीरसेवित सौजन्यभरित आर्तोपासित सौमनस्यपूरित शिष्यपरिवेष्टित ॥ २॥

५९ संस्मर मानस परब्रह्मदूतम्

संस्मर मानस परब्रह्मदूतं परिप्रश्नेन विद्धि स्वानुभव स्रोतम् ॥ पल्लवि॥ विषयकामने ज्ञातुं अशक्तोऽसि तत्त्वकामने द्रष्टुं समर्थोऽसि आदिमध्यान्तरहिते कर्मचक्रे अन्तर्मुखी भव आत्मसुखी भव ॥ १॥ अवस्थाचक्रे दिनदिनं अतीतं ऋतुचक्रे मासं मासं व्यतीतं कायवाङ्मन बुद्ध्या भज हे गुरुभक्त करणेभ्योऽपि भज गीतसुधासक्त ॥ २॥

६० गुरुमूर्ति श्रुतकीर्ति पालय माम्

गुरुमूर्ति श्रुतकीर्ति पालय मां गुरुचन्द्र गुणसान्द्र परिपालय माम् ॥ पल्लवि॥ हे मेरुपुरुष गतिस्त्वं मम हे विज्ञानेश गतिस्त्वं मम कर्मचक्रव्यूहे न ताडितोऽसि धर्मज्योतिगगने इन्दुरूपोऽसि ॥ १॥ हे विश्वरूप विश्वप्रेमरूप हे बुद्धरूप निस्सन्ताप गीतसुधाधिप तारय मां गुरुगीतरसप्रिय पोषय माम् ॥ २॥

६१ गुरुब्रह्म त्वदीय ब्रह्म तेजोवलये

गुरुब्रह्म त्वदीय ब्रह्म तेजोवलये गुरुहरि वर्धति मम सृजनबलम् ॥ पल्लवि॥ भक्तवृन्दाराध्य नव विश्वरूप ब्रह्मनिर्वाणस्थित ज्ञानदीप लीनोऽसि अन्तर्सौन्दर्य दर्शने तन्मयोऽसि माधुर्यास्वादने ॥ १॥ नित्यनूतनास्मिन् दृश्यप्रपञ्चे नित्यवन्दनीयोऽसि निरञ्जन नित्यस्मरणीयोऽसि ज्ञानघन नित्य सत्यमय गीतसुधावन ॥ २॥

६२ गुरुवर कृपया आरक्षणं कुरु

गुरुवर कृपया आरक्षणं कुरु गूरो ममान्तर् ध्यानपीठीकाम् ॥ पल्लवि॥ पञ्चविषय वृक्षनिलयोऽहं वाञ्छामूलं तु मया न दृश्यं प्रसृत शाखोपशाखासहितोऽहं दृढमूल सन्ततिः अच्छेद्यम् ॥ १॥ न जानामि ज्ञानास्त्र प्रयोगं न जानामि भक्तिशस्त्र प्रयोगं कथं ध्यायामि तत्परो भूत्वा गीतसुधाश्रित मां रक्ष ॥ २॥

६३ गुरु तव प्रशिक्षण वसन्ते गायति

गुरु तव प्रशिक्षण वसन्ते गायति गुरुदेव मम मानस कोकिलः ॥ पल्लवि । जितकाम जितक्रोध वात्सल्यसुधाकर विजितलोभ जितमोह निर्मत्सर निर्मम निर्मद सौम्यदिनकर अमोघ कल्याणकर शुभ्राम्बर ॥ १॥ नानावृत्तिमय देहयात्रे नान्यगामी चित्तं प्रसादय । हे शान्तिमय अवर्णनीय हे गीतसुधामय सदा ध्यानप्रिय ॥ २॥

६४ गुरुवरिष्ठ योगिजनविशिष्ठ

गुरुवरिष्ठ योगिजनविशिष्ठ गुरुदेव ज्येष्ठ ब्रह्मनिष्ठ ॥ पल्लवि॥ विद्वत्सुमेरु शिखराधिवास विद्या विन्द्यद्रि क्रीडाविलास अपर बृहस्पति जगद्गुरुरूप दहराकाशे चिन्मयरूप ॥ १॥ पञ्चक्लेश निवारणनिष्ठ पञ्चकोश नगरे सन्तुष्ट तव विद्यादान विधानमसीमः निजभक्तिरेव गीतसुधासुमः ॥ २॥

६५ गुरुस्मरणे त्यज अभिमान किल्बिषम्

गुरुस्मरणे त्यज अभिमान किल्बिषं गुरुपदतले त्यज अनुमानकलुषम् ॥ पल्लवि॥ प्रकृति संस्कृति सोपानवेत्तः प्रणव नादानुसन्धान रक्तः नवनव परीक्षणे नवनव निरीक्षणे अस्ति सुगतिप्रद मार्गे चालकः ॥ १॥ धर्मार्थ काम मोक्ष चतुर्विध पुरुषार्थ सिद्धि साधन दर्शकः शुभचिन्तन शुभयोजन सहितः शुभनाम सुखधाम गीतसुधाश्रितः

६६ गुरुपुङ्गवः मां परिवर्तयतु

गुरुपुङ्गवः मां परिवर्तयतु गुरुवरः मे कमलगुणं ददातु ॥ पल्लवि॥ निर्लेपगुणेन निस्सङ्गत्वेन नीरज कुसुमः सर्वदेवप्रियः सरसिजनाभेति माधवः प्रसिद्धः सरसिजासनेति सरस्वतीपतिः ॥ १॥ सरसिजनाभ भगिनीति शिवसती सरसिजालयेति केशवसती वारिजहृदयः गीतसुधाप्रियः वारिजचरणः गुरुर्मामवतु ॥ २॥

६७ गुरुगङ्गाधर श‍ृणु मम वाञ्छाम्

गुरुगङ्गाधर श‍ृणु मम वाञ्छां गुरुवर भव नवमणिहारधर ॥ पल्लवि॥ कमलपुष्पमाला मर्पयामि सूर्यकान्ति कुसुमार्चित चरणो भव शिष्योद्धरणार्थं श्रुतिप्रवचने तव कण्ठघोशं श्रुत्वा मोदयामि ॥ १॥ मम प्रति पद भाव योचनकर्मान् शुद्धीकृत्य सृष्टीकृत्य परिश्रान्तोऽसि विश्वशुभङ्कर परिवर्तयसि मां गीतसुधाकर ॥ २॥

६८ गुरुवर तव कमलचरणौ शोभितौ

गुरुवर तव कमलचरणौ शोभितौ गुरुदेव मयार्पित जलजौ राजितौ ॥ पल्लवि॥ नलिनपद नलिनसुम सख्यमतिशयं नलिनहस्त नलिनगुण स्नेहमपूर्वं नलिनहृदय नलिनकान्तिरनुपमं नलिनषट्चक्रविकासं योगबलम् ॥ १॥ श्वेत नलिनकान्तिः सात्त्विकं अरुण नलिनकान्तिः प्रेमात्मकं निजं केसरीनलिनकान्तिः त्यागात्मकं काञ्चन नलिनकान्तिः गीतसुधात्मकम् ॥ २॥

६९ गुरुदेव विश्वनेत्र सच्चरित्र

गुरुदेव विश्वनेत्र सच्चरित्र गुरुनाथ नमामि चिन्मयगात्र ॥ पल्लवि॥ तव पात्रमहत्वं सुज्ञातव्यं तव निरुपमात्मबलं सुविज्ञेयं तव वात्सल्यधूपं लोकपूजनीयं तव तपोनिष्ठा गीतसुधाश्रयम् ॥ १॥ सत्यान्वेषक गुणं मयि सृष्ट्वा सत्यमार्ग गमने धीबलं यच्छसि अन्तर्यामि त्वां ध्यायामि हे चतुरास्य हरिहराधिक त्वां स्मरामि ॥ २॥

७० गुरुदेव मे स्थापय शिशुहृदयम्

गुरुदेव मे स्थापय शिशुहृदयं गुरुदयाकर प्रेरय शिशुमन्दहासम् ॥ पल्लवि । शिशुहृदय सदृशं ऋषिहृदयं ऋषिहृदयमेव आत्महृदयं आत्महृदयमेव लोकहृदयं लोकहृदयमेव विराट् हृदयम् ॥ १॥ शिशुहृदयं रागद्वेषरहितं मृदुमधुरं वाञ्छा मोहसुदूरं निर्दोषं निर्लिप्तं सन्तृप्तं गीतसुधानुत कुरु मां सन्दीप्तम् ॥ २॥

७१ गुरुवर प्रज्ञारविः मयि भासयते

गुरुवर प्रज्ञारविः मयि भासयते गुरुदेव त्वयि लग्न मनसैव रमते ॥ पल्लवि॥ नव नव सुविचार संस्फुरणे अन्तर्गङ्गा वहति मम हृदये नव नव सद्भावोद्दीपने अव्याहृत सृजनधारा स्रवति ॥ १॥ नव नव सद्भक्ति गीतसङ्कीर्तने नित्यनूतन कृतयः विरचिताः नाहं बुधः नाहं कोविदः तव चरणरजबलेन गीतसुधामोदः ॥ २॥

७२ गुरुऋषिपुङ्गव हे तत्त्वदर्शि

गुरुऋषिपुङ्गव हे तत्त्वदर्शि गुरुवर यच्छ मे प्रमाणपत्रम् ॥ पल्लवि॥ हृदयराज्ये वसति पुरुषोत्तमः त्वया वेद्यः त्वं धीरोत्तमः हे ध्यानगम्य हे ज्ञानगम्य भूयो भूयो वन्दे गीतसुधालय ॥ १॥ हिरण्मयकोश प्रवेशं तु कठिणं प्रज्ञासारथ्ये पुरुषोत्तमैक्यं हे दूरदर्शि हे दीर्घदर्शि भूयो भूयो आश्रयामि समदर्शि ॥ २॥

७३ गुरुवर पालय हे दक्षिणामूर्ति

गुरुवर पालय हे दक्षिणामूर्ति गुरुमूर्ति कृपया योगचक्रवर्ति ॥ पल्लवि॥ अचल निश्चल हे ध्यानमूर्ति विमल क्रियाशील हे धर्ममूर्ति अमल तत्त्वज्ञ हे ज्ञानमूर्ति निर्मल भावज्ञ गानमूर्ति ॥ १॥ सुनायास साधन मर्मज्ञ विज्ञानवेत्त दशनादलग्न व्यष्टि समष्टि सम्बन्ध शोधक पालय कृपया गीतसुधास्वादकः ॥ २॥

७४ गुरुदेव शुभकर श‍ृणु विद्याधर

गुरुदेव शुभकर श‍ृणु विद्याधर गुरो यच्छ मे भक्तिं प्रेमसागर ॥ पल्लवि॥ बहुपद वाक्यान् वक्त्वाहं न मौनी बहुदृश्यान् दृष्ट्वा निमिषोऽहं बहुस्वाद बहुगन्ध विषयान् गृहीत्वा नाहं तुष्यामि नाहं त्यजामि ॥ १॥ यावद् मम मनः धावत्यन्तर्मुखं तावद् प्राप्यामि सत्यान्तः सुखं क्षण क्षणेऽहं मृत्युमुखगामी गीतसुधाकर कुरु मां मुक्तिगामी ॥ २॥

७५ गुरुनाथ त्रिदेह बन्धविवेचक

गुरुनाथ त्रिदेह बन्धविवेचक गुरुवर त्रिगुणविलास क्रियानियन्त्रक ॥ पल्लवि॥ दृश्य देहमेतत् सर्वजीवप्रियः अदृश्य मनोकरणं जीवनकारणं गूढतमचित्ते संस्कार राशयः अहंसहित जन्मयात्रा सहजः ॥ १॥ कर्माचरणे संस्कार प्रेरणं भावाभिव्यक्ते मानस प्रेरणं कार्यक्षेत्रे दृश्यति केवलं देहं कथं देहमपराधी तनुः गीतसुधाकर ॥ २॥

७६ गुरुदेव प्रणमामि हे सत्यकाम

गुरुदेव प्रणमामि हे सत्यकाम गुरो महानुभाव सत्यसङ्कल्प ॥ पल्लवि॥ ब्रह्माम्बुधि तटे साक्षी भूत्वा क्रीडसि मोदसि सद्धर्म सदने तव योगबलं वर्णयितुं न शक्नोमि ज्ञातुं न शक्नोमि गीतसुधाकाम ॥ १॥ स्थिर गम्भीर सागरं प्रविश्य समुद्रैव भवति यथा जलवाहिनि तथा कुरु मां आत्मज्ञ्यं समदर्शि सङ्गवर्जित प्रणमामि सम्यग्दर्शि ॥ २॥

७७ गुरुकुलपाल शिष्याय प्रतिबोधयसि

गुरुकुलपाल शिष्याय प्रतिबोधयसि गुरुदेव इदमित्थमिति प्रतिपादयसि ॥ पल्लवि॥ अनुभवशून्य विद्वत्तु व्यर्थं धनार्जनार्थं ज्ञानसूक्ति व्यर्थं शास्त्रसार रहित वाक्चक्ति व्यर्थं तव कृपयानुभवं परमार्थम् ॥ १॥ तव दर्शित मार्गे गम्यं सुनिश्चितं तवानुभव वचने ध्येयं निस्संशयं तव सान्निध्य मुदे लोकसुखमल्पं तवानुशासने गीतसुधातानम् ॥ २॥

७८ गुरुवर आचार्याग्रगण्य

गुरुवर आचार्याग्रगण्य गुरुगीताप्रिय गुरुवरेण्य ॥ पल्लवि॥ प्रतिमानवस्य अन्तिमयात्रे पाप पुण्यैर्विना गच्छन्ति किं अनित्यमसुखं अस्वतन्त्रं लोकं प्राप्य कथं भजति किं जानाति ॥ १॥ एकान्ताभ्यासं मोदकरं जनसम्पर्कं तु उद्विग्नकरं देवमाराध्यं सदा स्मरामि ध्याननिष्ठां प्रद गीतसुधाश्रय ॥ २॥

७९ गुरुमूर्तिं भजेऽहं शिष्योद्धरणम्

गुरुमूर्तिं भजेऽहं शिष्योद्धरणं गुरुनाथं वन्दे पतितपावनम् ॥ पल्लवि॥ निराकार विश्वेश साकारं निरुपम गुणशक्ति प्रसारकरं निरुपाधिक तत्त्वे चिदानन्दलीनं नामरूपरहितावस्थालीनम् ॥ १॥ साधकावनं सङ्कटहरणं प्रसन्नवदनंं प्रदीप्त चरणं भजेऽहं सदा शान्तिकारणं गीतसुधावनं सौम्यगुणभूषणम् ॥ २॥

८० गुरुनाथ श‍ृणृ मम नम्र निवेदनम्

गुरुनाथ श‍ृणृ मम नम्र निवेदनं गुरुवर बालानामपि बोधय ॥ पल्लवि॥ धर्मपाठबलं त्वया देयं अज्ञोद्धारमपि त्वया साध्यं कुटुम्ब जीवने सर्वेषां शुभं भवतु सर्वेषां साधने पूर्णं भवतु ॥ १॥ कालधर्माधीन जीवनयात्रे पाप पुण्येषु भेदमविदितं आबालगोप चिन्तक शुभकर आश्रित रक्षक गीतसुधाधर ॥ २॥

८१ गुरुदेव त्वं गरीयसे तुरीय

गुरुदेव त्वं गरीयसे तुरीय गुरुवर देवानामपि पूजनीय ॥ पल्लवि॥ हिमगिरिवत् ममाहङ्कारमस्ति ज्ञानाग्नि स्पर्शेन द्रवतु वहतु गोचर पञ्चविषयाः कर्षयन्ति अगोचर भावाः घर्षयन्ति ॥ १॥ सोहं दासोहं भावाः स्वानुभवे घन गिरिवद्वर्धतु परा भक्तियोगे सनातन धर्मसारथि त्वं सारथ्यं कुरु मे गीतसुधानिधि ॥ २॥

८२ गुरुवर्य समाश्रित जननायक

गुरुवर्य समाश्रित जननायक गुरुवर विनीत शिष्योद्धारक ॥ पल्लवि॥ सर्व जीवसुखोन्नति हितचिन्तक सर्व खेद भीति भ्रान्तिनिवारक समयासमय ज्ञानदायक ध्यानमौनभावदीक्षित ॥ १॥ जिज्ञासा वने दृग्पथं न दृश्यं सञ्चरामि अन्धवत् अहर्निशं सर्वजीवबन्ध निर्मोचक सर्वदोषहर गीतसुधामुख ॥ २॥

८३ गुरुरेव महानुभावः

गुरुरेव महानुभावः गुरुदेवः ब्रह्मानुभावः ॥ पल्लवि॥ सञ्चर मानस स्वाध्यायगगने सत्यार्थ तत्त्वार्थ ग्रहणार्थं गुरु सार्वभौमः योगारूढः वाङ्मनातीत शास्त्रविशारदः ॥ १॥ सञ्चर मानस गुरुभक्तिनन्दने सर्व परिग्रह गुणान्त्यजसि करुणात्मा युक्तात्मा दिव्यात्मा गुरुः गीतसुधाधामे कृपापात्रो भव ॥ २॥

८४ गुरुवर शाश्वत धर्मगोप्ता

गुरुवर शाश्वत धर्मगोप्ता गुरुदेव भवान् योगस्थचित्त ॥ पल्लवि॥ मिथ्या जगमिति त्वं न तटस्थः आत्मैव सत्यमिति सदा न ध्यानस्थः तवदिग्दर्शने करोमि कर्माणि आत्मबलं देहि मे गीतसुधानुत ॥ १॥ स्थूलदेहस्य स्थूलभोगमिति सूक्ष्मदेहस्य सूक्ष्मभोगमिति ज्ञात्वा हे निर्भव चिदानन्दोऽसि भोगातीत सम्यग्ज्ञानि ॥ २॥

८५ गुरुगुणगानं मधुरातिमधुरम्

गुरुगुणगानं मधुरातिमधुरं गुरुशक्तिध्यानं सर्वदौर्बल्यहरम् ॥ पल्लवि॥ ऋषि संप्रदाय परम्परावनः ऋषि वेष रहितोऽपि परमहंसः प्रणवनादानुसन्धान निरतः प्रमाणादि पञ्चवृत्तिरहितः ॥ १॥ सद्वर्तनशील वृन्दवेष्टितः परिवर्तनशील समुदाय सेवितः महाविरक्तः करुणान्तरङ्गः मुक्तसङ्गः गीतसुधातरङ्गः ॥ २॥

८६ गुणगम्भीर योगधुरन्धर

गुणगम्भीर योगधुरन्धर गुरुवर कारुण्यकामधेनुः त्वम् ॥ पल्लवि॥ सर्वात्मभावन साधकसंरक्षण सर्वदेश विदेश मैत्रिकारण सर्वभाषा रत्नगण सूत्रधर सर्व पुरुषार्थ सिद्धिकारण ॥ १॥ परन्धामासन परन्धाम सदन परब्रह्मरूप परम पवित्र परा पश्यन्ती मध्यमा वैखरी वाग्विलासरत गीतसुधाधारि ॥ २॥

८७ गुरुवर अघहर कृपासागर

गुरुवर अघहर कृपासागर गुरुप्रभाकर रक्ष मां शुभकर ॥ पल्लवि॥ मनोचाञ्चल्यं निवारय चिन्मय चिज्ज्योतिं स्थापय गीतसुधाप्रिय जनन मरण चक्रं तु चक्रव्यूहवत् निष्क्रमण मार्गं निर्देशय ॥ १॥ दीर्घसूत्रतालस्य जडताः कबन्ध बाहुवत् निबध्नन्ति मां विमोचय परिवर्तय आनन्दमय गीतासारप्रिय ॥ २॥

८८ गुरुनभोमणि मां स्पृश स्पर्शमणि

गुरुनभोमणि मां स्पृश स्पर्शमणि गुरुवर कुरु मां पुनीतं विजेतम् ॥ पल्लवि॥ सुविशेष गुण शक्ति धीयुक्तात्मा निर्विशेष धामे रञ्जसि मुक्तात्मा समाश्रितानां हे कल्पवृक्ष सुधीवर धीरवर गीतसुधात्मा ॥ १॥ अधिदैविक तापे भूतराशि नष्टः अधिभौतिक तापे जीवगण त्रस्तः आध्यात्मिक तापे जीव्यन्तर्व्यस्तः । त्रितापरहित धामे त्वमेको स्वस्थः ॥ २॥

८९ गुरुदेव सदाचारनिष्ठोऽसि

गुरुदेव सदाचारनिष्ठोऽसि गुरुवर करणनियामकोऽसि ॥ पल्लवि॥ सर्वारम्भाः दोषावृताः सर्वमार्गाः व्यापार सहिताः कर्महीनस्य नास्ति निजसुखं कर्मकृतस्यापि नास्त्यात्मसुखम् ॥ १॥ कर्मणैवहि त्वं शुद्धः सिद्धः विशुद्ध बुद्ध्या भवान् बुद्धः योगसेवया चित्तं निरोधितुं बलं प्रयच्छ गीतसुधानुत ॥ २॥

९० गुरुराज ब्रह्मतेज सर्वं तव महिमा

गुरुराज ब्रह्मतेज सर्वं तव महिमा गुरुशिष्य भावैक्य बलं तव गरिमा ॥ पल्लवि॥ राजयोगयज्ञ दीक्षितोऽसि भक्ति पुष्पक याने विहरसि निष्काम कर्मचक्र स्थितोऽसि ज्ञानदीपोत्सव तुष्टोऽसि ॥ १॥ द्रव्यसञ्चयेन न त्वं मुदितोऽसि स्तुति स्तोत्रेण न प्रसन्नोऽसि सेवाभावेन परिप्रश्नेन प्रहसन्नोऽसि गीतसुधावन ॥ २॥

९१ गुरुवर्य हे कृतकृत्य

गुरुवर्य हे कृतकृत्य गुरुसूर्य प्रणमामि सम्पूज्य ॥ पल्लवि॥ जनाः पश्यन्ति देहे आत्मानं त्वमेव पश्यसि आत्मनि देहं सर्वत्र सञ्चरसि आत्मौपम्येन सर्वदा त्वं सुखी भेदराहित्येन ॥ १॥ सर्वकार्य कलापे अविरतोहं लोकाभिमुखोऽपि तव दासोहं अद्यैव जानामि ध्यानयोगलाभं गीतसुधा स्वादं सुलभातिसुलभम् ॥ २॥

९२ गुरुवर्य प्रबोध समदर्शि

गुरुवर्य प्रबोध समदर्शि गुरुवर प्रसीद सम्यग्दर्शि ॥ पल्लवि॥ राजविद्या सागर योगेश्वर राजीवदलनेत्र ज्ञानेश्वर महोदारचरित जितपञ्चशर महाराजोपम गीतसुधाकर ॥ १॥ त्वयैव मात्रं ज्ञानविज्ञानं त्वरितं मे दातव्यं सुज्ञानं सद्धर्मप्रदीपः प्रज्वालितः सत्कर्म पथमेव निर्देशितः ॥ २॥

९३ गुरुचरण रजं पावनात्मकम्

गुरुचरण रजं पावनात्मकं गुरुकिरण प्रसारं ज्ञानात्मकम् ॥ पल्लवि॥ प्रकृतिसहज रजस्तमो गुणाः ज्ञानाग्निदग्धाः पदरजरूपाः भक्त्या नित्यं विभूतिवत् धारय त्यक्त्वा शोकं गीतसुधाप्रिय ॥ १॥ शुद्धमानसो भूत्वा इहे रञ्जय आत्मशिक्षणार्थं प्रवर्तय कुरु सर्वकर्माणि गुरुसमर्पणं कुरु सदात्मगानं मौनं ध्यानम् ॥ २॥

९४ गुरुबान्धवाः सन्तु निरामयाः

गुरुबान्धवाः सन्तु निरामयाः गुरुशिष्याः भवन्तु सुखिनः ॥ पल्लवि॥ अपारप्रेम सुज्ञानधाम आत्माराम पूर्णकाम । योगस्थः भूत्वाहं कर्माणि करोतुं रागद्वेषरहितं मां कुरु ॥ १॥ केनचिदपि सहचर्ये न सुखं अग्रे मुदकरं अन्त्ये तु दुःखं भगवद्ध्यानेन मात्रं निजसुखं इत्यहं जानामि गितसुधासुखम् ॥ २॥

९५ गुरुज्ञानरङ्गे दासानुदासोऽस्मि

गुरुज्ञानरङ्गे दासानुदासोऽस्मि गुरुध्यान गङ्गे सुपुनीतोऽस्मि ॥ पल्लवि॥ श्रीपद्मचरण शमदमनिधान निरवधिसुख शोध निरञ्जन निरुपम सुखसदन सदयानयन समाधान मानस स्मितवदन ॥ १॥ निगमागमसार सर्वस्वनिरत स्वस्वरूपे निरतिशयप्रमोद मार शर हर साम दान चतुर समदर्शि गुरुवर गीतसुधाधर ॥ २॥

९६ गुरुवर ज्ञानसिंहासनाधीश

गुरुवर ज्ञानसिंहासनाधीश गुरुहर हितकरं वद योगेश ॥ पल्लवि॥ कस्यचित् स्नेहे ऐक्यता नास्ति केनचिदपि मम शुभकरं नास्ति निरालम्ब सुखमेव मम परध्येयं गीतसुधाश्रित किं मम श्रेयम् ॥ १॥ वचनेन प्रचनेन श्रवणेन लोकसञ्चारेण लब्धं विषयसुखं भक्तिगानेन ध्यानेन जपेन लब्धं तल्लीनता शान्तिसुखम् ।

९७ गुरुदेव प्रारब्धं भोक्तव्यमित्युक्तम्

गुरुदेव प्रारब्धं भोक्तव्यमित्युक्तं गुरुनाथ कर्मगतिं कथं वेद्यम् ॥ पल्लवि॥ तव मार्गदर्शने प्रतिवादी अविद्या श‍ृङ्खलया बद्धोऽस्ति अन्धकूपे पतति अविधेय दुष्कर्मी भ्रान्ति पङ्के निमग्नति निष्कर्मी ॥ १॥ नास्ति मम सदृशो इति गर्वितः शम दम रहितोऽस्ति ज्ञानवञ्चितः अहम्भाव त्यागमेव जन्मसाफल्यं इति घोषय मे हृदि गीतसुधाराध्य ॥ २॥

९८ गुरुः साक्षात् चतुर्मुख ब्रह्म

गुरुः साक्षात् चतुर्मुख ब्रह्म गुरुरेव हरिहररूपः परब्रह्म ॥ पल्लवि॥ शतकृति रचने सरस्वती सदने प्रतिशब्द प्रतिवस्तु प्रतिक्षणानि विद्यामयं दिव्य ज्योतिर्मयं भावान्तर्वीणा वादनमयम् ॥ १॥ ब्रह्माण्ड वलये अगणित मुक्ताः लोक सङ्ग्रहार्थं ध्यायन्ति सर्वदा गुरुशक्तिपुञ्जं सर्वत्र प्रसरति एतन्महाभाग्यं गीतसुधा प्रिय ॥ २॥

९९ गुरुभक्ति गीतमालिका रत्नमालिका

गुरुभक्ति गीतमालिका रत्नमालिका गुरुशक्तियुत साधना चन्द्रिका ॥ पल्लवि॥ प्रातः साधने तेजोमय मतिः न सन्ति कस्यामन्त्रण विघ्नाः सायं साधने शान्त चित्तमस्ति दिव्य तेजोवदन गीतसुधावन ॥ १॥ सात्त्विक गुणस्थितिरस्तु मे सर्वदा तामसिक जडस्थिति वियोगमस्तु धारणध्याने रजस् शान्तमस्तु तव कृपावर्षे मम धीः स्थिरमस्तु ॥ २॥

१०० गुरुगीत शतकृतिरचने मथने

गुरुगीत शतकृतिरचने मथने गुरुदिनकर मे प्राप्तं नवनीतम् ॥ पल्लवि॥ ध्यानासक्तीति नवनवनीतं ध्याने सृजनमिति मधुरनवनीतं ध्यानं गानमिति शान्तिनवनीतं ध्यानप्रसादमिति कृष्णनवनीतम् ॥ १॥ शब्द गगनयाने प्रणवोपासक प्राणवाहनगामि हे चित्तस्पर्शक ज्योतिर्नौकायाने सर्वतत्त्वदर्शक हे सगुण निर्गुणसम आराधक ॥ २॥ बहुविध समाधि योगान्तर्वीक्षक व्यष्टि समष्टि विश्लेषण तिलक अदृश्य तन्मात्रा विज्ञानशोधक सर्वानुभव साम्राज्यपालक ॥ ३॥ नवरत्नमय ज्ञानदीपनीराजनं नवरसमय भक्तिताननीराजनं विज्ञानमय योगनीराजनं सोऽहं दासोऽहं स्वानुभवनीराजनम् ॥ ४॥ विश्वस्पन्दनमय प्रणवनीराजनं सृष्टिचक्र सञ्चलननीराजनं गीतसुधावर्षनीराजनं सर्वत्र परञ्ज्योति दीप्तिनीराजनम् ॥ ५॥ इति गुरुस्तवनीराजनशतकं सम्पूर्णम् । Composed, encoded, and proofread by Smt. Rajeshwari Govindaraj
% Text title            : Guru Stava Nirajana ShatakaM 100 Songs for Guru
% File name             : gurustavanIrAjanashatakam.itx
% itxtitle              : gurustavanIrAjanashatakam
% engtitle              : gurustavanIrAjanashatakam
% Category              : deities_misc, gurudev, shataka, kRitI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Smt. Rajeshwari Govindaraj
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Smt. Rajeshwari Govindaraj
% Proofread by          : Smt. Rajeshwari Govindaraj
% Latest update         : September 24, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org