श्रीगुरुस्तुतिः

श्रीगुरुस्तुतिः

गुरुवरकरुणां हित्वा को वा स्वेष्टं लभेत लोकेऽस्मिन् । तस्माद्गुरुवरचरणं भज चेतः सर्वसौख्यमूलं त्वम् ॥ १॥ गुरुवर करुणासागर तरुणारुणवस्त्रसंवृताङ्ग विभो । कुरु करुणां मयि दीने सुरवरतरुगर्वहरणनिपुणकर ॥ २॥ हित्वा तव चरणं मम शरणं जानासि नान्यदस्तीति । गुरुवर नृसिंह तस्मात्पालय बुद्धिं सुनिश्चलां दत्त्वा ॥ ३॥ बहुशः कृतपापमपि क्रियमाणाघं गुरो पाहि । दोषाकरमपि शम्भुर्धत्ते शीर्षे न किं ब्रूहि ॥ ४॥ नावोचः किं पूर्वं त्वमपि भवेः श्रीसदाशिवेन्द्राभः । इति कस्मान्मम ममता देहे जागर्ति गुरुवर ब्रूहि ॥ ५॥ स्वप्ने ममोत्तमाङ्गे स्वयमाहूयातिकरुणया चरणौ । दधतस्तव निकटे मम गुरुवर नरसिंह याचना कास्ति ॥ ६॥ स्वप्नेऽपि रामनिकटे मच्छ्रेयः प्रार्थनाकर्तुः । गुरुवर तव निकटे मम कर्तव्या प्रार्थना कास्ति ॥ ७॥ नरसिंहापररूपे मत्पालनबद्धकङ्कणे भवति । जाग्रति सति मम निकटे गुरुवर भीतिर्भवेत्कस्मात् ॥ ८॥ कुत्र गतोऽत्रैवाहं तिष्ठामीत्यभयवितरणव्यग्रे । भवति भवतापहारिणि गुरुवर भीतिः कुतस्त्या मे ॥ ९॥ त्वच्चरणभक्तिपूरितमानसमेनं गुरो विधायाशु । सकलभयशून्यहृदयं कुरु करुणावारिधे नृसिंहगुरो ॥ १०॥ प्रणताद्वैतविबोधनमचिरात्कर्तुं गिरेव नाम्ना च । स्वीकृतनरसिंहाभिधमनिशं कलयामि गुरुवरं कञ्चित् ॥ ११॥ प्रत्यक्षं बहुकरुणं प्रविहाय त्वां गुरोऽन्यभजनं मे । करसंस्थान्नविसर्जनपूर्वकभिक्षाटनं न किमु ॥ १२॥ नैसर्गिककरुणाजनिभूमौ मन्मूर्तिमद्भाग्ये । त्वय्यपराधा मत्का गुरुवर कुर्वन्ति कल्मषं किं भो ॥ १३॥ चित्तं मामकमनिशं सच्चित्सुखरूपगं दृढं प्रभवेत् । यद्वत्तथाशु कृत्वा पालय सततं नृसिंहगुरो ॥ १४॥ विकृतिर्नैव मम स्यात्कायेऽस्मिंश्छिद्यमानेऽपि । चित्ते यथा तथा त्वं कुरु करुणावारिधे नृसिंहगुरो ॥ १५॥ सच्चित्सुखरूपोऽहं नैवेदं दृश्यमित्यचलाम् । बुद्धिं प्रयच्छ मह्यं करुणामृतवारिधे नृसिंहगुरो ॥ १६॥ अपुनःस्मरणं लोकं देहं शास्त्रं च विस्मृत्य । आनन्दं निरवधिकं प्राप्नोमि कदा नृसिंहगुरो ॥ १७॥ स्थूले सूक्ष्मे हेतौ देहेऽहन्तां समुत्सृज्य । चिषेऽहननन्ता मे समुदेति कदा नृसिंहगुरो ॥ १८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीगुरुस्तुतिः सम्पूर्णा । Proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : gurustutiH
% File name             : gurustutiH.itx
% itxtitle              : gurustutiH (shivAbhinavanRisiMhabhAratIvirachitA)
% engtitle              : gurustutiH
% Category              : deities_misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudeva
% Author                : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (Scans 1, 2)
% Latest update         : November 9, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org