श्रीगुरुस्तुतिः

श्रीगुरुस्तुतिः

ॐ नमो गुरुवे । यः सर्वात्माखिलजनविभुर्देवदेवो महेशः स्वातन्त्र्यस्थो ध्रुवपदगतो निश्चलात्मा वरेण्यः । विश्वोत्तीर्णों भवभयहरः स्वेच्छया विश्वपूर्णः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ १॥ यस्मादीशात्प्रसरति शिवतत्त्वप्रभृतिज्यान्त- मेतद्विश्वं परमवपुषा स्थीयते येन सम्यक् । यस्मिंस्तोयमिव क्रमतया लीयते वारिराशौ तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ २॥ ब्राह्मीं मूर्तिं भुवनजनने राजसीं यो बिभर्ति तद्रक्षायां परमदयया वैष्णवीं सात्विकीं च । तत्संहारेऽनलशततनुस्तामसीं रौद्रमूर्तिं तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ३॥ संसाराब्धौ विषयमकरे दुस्तरे संप्रमग्ना- नुद्धृत्यस्मात्परमकृपया भेददृष्टिं विभिद्य । शैवं स्थानमचलममलं प्रापिता येन भक्त्या तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ४॥ अस्मिंल्लोके ह्यूपमन्युकुले यश्च मर्त्यावतार- मायाति स्म तिमिरहरणः सज्जनानां हिताय । प्राकट्यार्थं स्वमतयशसः प्रेरितोरुद्रव्रातैः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ५॥ सूर्ये प्राप्ते धनुषि च गुरौ तारकेशे तुलाया- माद्ये भौमे सुखगतबुधे शत्रुगे भार्गवेपि । पङ्गुराहौर्दशमसदने सिंहलग्ने तु जातः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ६॥ मूर्त्या शम्भुः परमसुखदः तेजसा द्वादशात्मा प्रकृत्या तु शिशिरकिरणः पावनश्चित्रभानुः । शैवीदीक्षागलितवृजिनैर्लक्ष्यते यश्च सद्भिः तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ७॥ रूपं यस्य निखिलजगतां हृत्प्रमोदस्य हेतु यद्यन्तानां किरणपटलैः छात्रवृन्दा विरेजुः । व्याख्यानेन प्रहसितमुखः कर्तनः संशयानां तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ८॥ बाल्यादेव परमतपसि दुःसह्ये वर्तते स्म विश्वमेतत्परममहिमा यश्च स्वात्मन्यद्राक्षीत् । स्वात्मानं च जगति निखिले ज्ञानदृष्टया सदैव तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ ९॥ यः शैवाख्यं परममऽमृतं निर्गतं स्वाऽननाऽब्जात् तत्पादाब्जानुगतमनसो भक्तवृन्दानपीप्यत् । एतद्देहं परित्यज्य ह्यगाच्छाश्वतं शैवधाम तं श्रीरामं त्रिभुवनगुरुं स्वात्मरूपं नमामि ॥ १०॥ इति श्रीकाश्मीरिकमहामेश्वराचार्यवर्यं स्वामिवरश्रीरामभट्टारक पादचरित्रण् राजानकविद्याधरेण विरचितं श्रीगुरुस्तुतिः समाप्ता । Encoded and proofread by Ganesh Kandu kanduganesh at gmail.com, NA
% Text title            : gurustutiH 2
% File name             : gurustutiH2.itx
% itxtitle              : gurustutiH 2
% engtitle              : gurustutiH 2
% Category              : deities_misc, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudeva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ganesh Kandu kanduganesh at gmail.com
% Proofread by          : Ganesh Kandu kanduganesh at gmail.com, NA
% Indexextra            : (Scans 1, 2)
% Latest update         : December 25, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org