श्रीगुरुवन्दनम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ त्यागराजाय विद्महे । नादगङ्गाय धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ गुरुवन्दनम् । नमः श्रीत्यागराजाय नमः सुज्ञानतेजसे । नमः श्रीरामभक्ताय आचार्याय नमो नमः ॥ १॥ नादावतारपूज्याय नादोपासनमार्गिणे । नादार्चितपरब्रह्मश्रीरामाय नमो नमः ॥ २॥ जप्ततारकसन्मन्त्रशतकोटिसुकीर्तये । श्रीरामभद्रसन्नामतारकानन्दमूर्तये ॥ ३॥ यागरक्षणसंदर्शनाह्लादहृष्टिरूपिणे । गङ्गाप्रवाहवाग्वर्षसंसिक्तराममूर्तये ॥ ४॥ सुस्वरासारसत्कीर्तनानन्दबाष्पकण्ठिने । प्रासानुप्राससम्भासशैलीगभीरगायिने ॥ ५॥ सहस्रायुतसत्कीर्तनागीतरामतेजसे । सुदिव्यनामसङ्कीर्तनालासलयलासिने ॥ ६॥ रागताललयालास्यकृतिवृन्दप्रसारिणे । रामभक्तिसुधाप्लावस्वानुभूतिप्रकाशिने ॥ ७॥ रागानुरागसज्ज्ञानसंक्षेपकृतिबोधिने । नामगानाधिराजाय सद्भक्तिरसगीतये ॥ ८॥ नादयोगसुनिष्ठाय ध्यानयोगसमाधये । भक्तियोगवरिष्ठाय ज्ञानयोगसुसिद्धये ॥ ९॥ वेदोपनिषदासारकृतिगङ्गाप्रवाहिणे । वेदवेदान्तसत्सारबोधसद्गुरवे नमः ॥ १०॥ पुष्पासवसुगानाय नामपुष्पार्चिताय च । पुष्पावलिसुरागाय त्यागराजाय मङ्गलम् ॥ ११॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीगुरुवन्दनं गुरुपादपुष्पे समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Guru Vandanam
% File name             : guruvandanam.itx
% itxtitle              : guruvandanam (puShpA shrIvatsena virachitam)
% engtitle              : guruvandanam
% Category              : deities_misc, gurudev, puShpAshrIvatsan
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali 2017
% Indexextra            : (Video, Collection)
% Latest update         : November 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP