हिमालयस्तुतिः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ हिमालयाय विद्महे । गङ्गाभवाय धीमहि । तन्नो हरिः प्रचोदयात् ॥ हिमालयप्रभावायै हिमनद्यै नमो नमः । हिमसंहतिभावायै हिमवत्यै नमो नमः ॥ १॥ अलकापुरिनन्दायै अतिभायै नमो नमः । भवापोहनपुण्यायै भागीरथ्यै नमो नमः ॥ २॥ सङ्गमक्षेत्रपावन्यै गङ्गामात्रे नमो नमः । देवप्रयागदिव्यायै देवनद्यै नमो नमः ॥ ३॥ देवदेवविनूतायै देवभूत्यै नमो नमः । देवाधिदेवपूज्यायै गङ्गादेव्यै नमो नमः ॥ ४॥ नमः श्रीरामभद्राय गङ्गातीरालयाय च । सर्वोत्कृष्टाय शान्ताय गभीराय नमो नमः ॥ ५॥ भागीरथ्यलकानन्दासङ्गमाभिमुखाय च । देवप्रयागदैवाय रघुनाथाय ते नमः ॥ ६॥ नमस्सीतावराजाय रामचन्द्राय विष्णवे । सर्वशक्तिप्रदात्रे च सर्वोन्नताय ते नमः ॥ ७॥ रुद्रप्रयागनाथाय नारदागीतशम्भवे । मन्दाकिन्यलकानन्दासङ्गमस्थाय ते नमः ॥ ८॥ मन्दाकिन्यभिषिक्ताय केदारलिङ्गमूर्तये । स्वयम्भूशैलरूपाय शिवाय ओं नमो नमः ॥ ९॥ श्रीयोगनरसिंहाय ज्योतिर्मठस्थिताय च । करावलम्बदैवाय श्रीलक्ष्मीपतये नमः ॥ १०॥ बदरीकाश्रमस्थाय नारायणाय विष्णवे । तपोभूमिप्रशान्ताय योगनिष्ठाय ते नमः ॥ ११॥ बदरीवननाथाय नरनारायणाय च । नरोद्धारणलीलाय नरानन्दाय ते नमः ॥ १२॥ हिमगङ्गालकानन्दाभिषिक्तयोगमूर्तये । बदरीश्रीमहालक्ष्मीतपोनाथाय ते नमः ॥ १३॥ हैमशेखरवृत्ताय नीलकण्ठनुताय च । वसुधाराप्रवाहाय पुराणाय नमो नमः ॥ १४॥ गीताचार्याय कृष्णाय वाचामगोचराय च । हिमालयप्रशान्तिस्थपरानन्दाय ते नमः ॥ १५॥ सदालीनमनस्स्थाय सदानन्दप्रशान्तये । सदात्मानन्दबोधाय श्रीकृष्णाय नमो नमः ॥ १६॥ मङ्गलं हिमरागायै गङ्गामात्रे सुमङ्गलम् । मङ्गलं शिवसद्धाम्ने गङ्गाधराय मङ्गलम् ॥ १७॥ मङ्गलं वासुदेवाय बदरीवनमालिने । मङ्गलं श्रीसमेताय नारायणाय मङ्गलम् ॥ १८॥ मङ्गलं पूर्णशोभाय हिम्याचलाय मङ्गलम् । मङ्गलं सौम्यगङ्गाय मोक्षधाम्ने सुमङ्गलम् ॥ १९॥ मङ्गलं रागहिम्याय नादगङ्गाय मङ्गलम् । मङ्गलं त्यागराजाय पुष्पार्चिताय मङ्गलम् ॥ २०॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता हिमालयस्तुतिः गुरौ समर्पिता । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : himAlayastuti
% File name             : himAlayastuti.itx
% itxtitle              : himAlayastutiH (puShpA shrIvatsena virachitA)
% engtitle              : himAlayastuti
% Category              : deities_misc, puShpAshrIvatsan
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Latest update         : December 5, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP