श्रीजनमङ्गलनामावलिः

श्रीजनमङ्गलनामावलिः

अथ ध्यानम्- वर्णीवेशरमणीयदर्शनं मन्द-हास-रुचिराननाम्बुजम् । पूजितं सुरनरोत्तमैर्मुदा, धर्मनन्दनमहं विचिन्तये ॥ ॐ श्रीकृष्णाय नमः । ॐ श्रीवासुदेवाय नमः । ॐ श्रीनरनारायणाय नमः । ॐ श्रीप्रभवे नमः । ॐ श्रीभक्तिधर्मात्मजाय नमः । ॐ श्रीअजन्मने नमः । ॐ श्रीकृष्णाय नमः । ॐ श्रीनारायणाय नमः । ॐ श्रीहरये नमः । ॐ श्रीहरिकृष्णाय नमः । १० ॐ श्रीघनश्यामाय नमः । ॐ श्रीधार्मिकाय नमः । ॐ श्रीभक्तिनन्दनाय नमः । ॐ श्रीबृहद्व्रतधराय नमः । ॐ श्रीशुद्धाय नमः । ॐ श्रीराधाकृष्णेष्टदैवताय नमः । ॐ श्रीमरुत्सुतप्रियाय नमः । ॐ श्रीकालीभैरवाद्यतिभीषणाय नमः । ॐ श्रीजितेन्द्रियाय नमः । ॐ श्रीजिताहाराय नमः । २० ॐ श्रीतीव्रवैराग्याय नमः । ॐ श्रीआस्तिकाय नमः । ॐ श्रीयोगेश्वराय नमः । ॐ श्रीयोगकलाप्रवृत्तये नमः । ॐ श्रीअतिधैर्यवते नमः । ॐ श्रीज्ञानिने नमः । ॐ श्रीपरमहंसाय नमः । ॐ श्रीतीर्थकृते नमः । ॐ श्रीतैर्थिकार्चिताय नमः । ॐ श्रीक्षमानिधये नमः । ३० ॐ श्रीसदोन्निद्राय नमः । ॐ श्रीध्याननिष्ठाय नमः । ॐ श्रीतपःप्रियाय नमः । ॐ श्रीसिद्धेश्वराय नमः । ॐ श्रीस्वतन्त्राय नमः । ॐ श्रीब्रह्मविद्याप्रवर्तकाय नमः । ॐ श्रीपाषण्डोच्छेदनपटवे नमः । ॐ श्रीस्वस्वरूपाचलस्थितये नमः । ॐ श्रीप्रशान्तमूर्तये नमः । ॐ श्रीनिर्दोषाय नमः । ४० ॐ श्रीअसुरगुर्वादिमोहनाय नमः । ॐ श्रीअतिकारुण्यनयनाय नमः । ॐ श्रीउद्धवाध्वप्रवर्तकाय नमः । ॐ श्रीमहाव्रताय नमः । ॐ श्रीसाधुशीलाय नमः । ॐ श्रीसाधुविप्रप्रपूजकाय नमः । ॐ श्रीअहिंसयज्ञप्रस्तोत्रे नमः । ॐ श्रीसाकारब्रह्मवर्णनाय नमः । ॐ श्रीस्वामिनारायणाय नमः । ॐ श्रीस्वामिने नमः । ५० ॐ श्रीकालदोषनिवारकाय नमः । ॐ श्रीसच्छास्त्रव्यसनाय नमः । ॐ श्रीसद्यःसमाधिस्थितिकारकाय नमः । ॐ श्रीकृष्णार्चास्थापनकराय नमः । ॐ श्रीकौलद्विषे नमः । ॐ श्रीकलितारकाय नमः । ॐ श्रीप्रकाशरूपाय नमः । ॐ श्रीनिर्दम्भाय नमः । ॐ श्रीसर्वजीवहितावहाय नमः । ॐ श्रीभक्तिसम्पोषकाय नमः । ६० ॐ श्रीवाग्मिने नमः । ॐ श्रीचतुर्वर्गफलप्रदाय नमः । ॐ श्रीनिर्मत्सराय नमः । ॐ श्रीभक्तवर्मणे नमः । ॐ श्रीबुद्धिदात्रे नमः । ॐ श्रीअतिपावनाय नमः । ॐ श्रीअबुद्धिहृते नमः । ॐ श्रीब्रह्मधामदर्शकाय नमः । ॐ श्रीअपराजिताय नमः । ॐ श्रीआसमुद्रान्तसत्कीर्तये नमः । ७० ॐ श्रीश्रितसंसृतिमोचनाय नमः । ॐ श्रीउदाराय नमः । ॐ श्रीसहजानन्दाय नमः । ॐ श्रीसाध्वीधर्मप्रवर्तकाय नमः । ॐ श्रीकन्दर्पदर्पदलनाय नमः । ॐ श्रीवैष्णवक्रतुकारकाय नमः । ॐ श्रीपञ्चायतनसम्मानाय नमः । ॐ श्रीनैष्ठिकव्रतपोषकाय नमः । ॐ श्रीप्रगल्भाय नमः । ॐ श्रीनिःस्पृहाय नमः । ८० ॐ श्रीसत्यप्रतिज्ञाय नमः । ॐ श्रीभक्तवत्सलाय नमः । ॐ श्रीअरोषणाय नमः । ॐ श्रीदीर्घदर्शिने नमः । ॐ श्रीषडूर्मिविजयक्षमाय नमः । ॐ श्रीनिरहङ्कृतये नमः । ॐ श्रीअद्रोहाय नमः । ॐ श्रीऋजवे नमः । ॐ श्रीसर्वोपकारकाय नमः । ॐ श्रीनियामकाय नमः । ९० ॐ श्रीउपशमस्थितये नमः । ॐ श्रीविनयवते नमः । ॐ श्रीगुरवे नमः । ॐ श्रीअजातवैरिणे नमः । ॐ श्रीनिर्लोभाय नमः । ॐ श्रीमहापुरुषाय नमः । ॐ श्रीआत्मदाय नमः । ॐ श्रीअखण्डितार्षमर्यादाय नमः । ॐ श्रीव्याससिद्धान्तबोधकाय नमः । ॐ श्रीमनोनिग्रहयुक्तिज्ञाय नमः । १०० ॐ श्रीयमदूतविमोचकाय नमः । ॐ श्रीपूर्णकामाय नमः । ॐ श्रीसत्यवादिने नमः । ॐ श्रीगुणग्राहिणे नमः । ॐ श्रीगतस्मयाय नमः । ॐ श्रीसदाचारप्रियतराय नमः । ॐ श्रीपुण्यश्रवणकीर्तनाय नमः । ॐ श्रीसर्वमङ्गलसद्रूपनानागुणविचेष्टिताय नमः । १०८ ॐ भगवते श्रीस्वामिनारायणाय नमः । ॐ श्रीअक्षरपुरुषोत्तमाभ्यां नमः । ॐ श्रीगुणातीतानन्दस्वामिने नमः । ॐ श्रीभगतजीमहाराजाय नमः । ॐ श्रीशास्त्रीजीमहाराजाय नमः । ॐ श्रीयोगीजीमहाराजाय नमः । ॐ श्रीप्रमुखस्वामिमहाराजाय नमः । ॐ श्रीमहन्तस्वामिमहाराजाय नमः । ॥ इति श्रीशतानन्दमुनिविरचिता श्रीजनमङ्गलनामावलिः समाप्ता ॥
% Text title            : Shri Janamangalanamavali
% File name             : janamangalanAmAvaliH.itx
% itxtitle              : janamaNgalanAmAvaliH (shatAnandamunivirachitA)
% engtitle              : janamangalanAmAvaliH
% Category              : deities_misc, svAminArAyaNa, gurudev, mangala, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : shatAnandamuni
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : See corresponding stotram
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4, stotram)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org