श्रीजयतीर्थस्तुतिः

श्रीजयतीर्थस्तुतिः

धाटी श्रीजयतीर्थ-वर्य-वचसां चीटीभवत्-स्वर्धुनी पाटीरानिल-फुल्ल-मल्लि-सुमनो-वाटी-लसद्-वासना । पेटी युक्त-मणि-श्रियां सुमतिभिः कोटीरकैः श्लाघिता सा टीका-निचयात्मिका मम चिरादाटीकतां मानसे ॥ १॥ टीकाकृज्जयवर्य संसदि भवत्येकान्ततो राजति प्राकाम्यं दधते पलायन-विधौ स्तोकान्य-शङ्का द्विषः । लोकान्धीकरण-क्षमस्य तमसः सा काल-सीमा यदा पाकाराति-दिशि प्ररोहति न चेद् राका-निशा-कामुकः ॥ २॥ छाया-संश्रयणेन यच्चरणयोरायामि-सांसारिका- पायानल्पतमातप-व्यतिकर-व्यायाम-विक्षोभिताः । आयान्ति प्रकटां मुदं बुध-जना हेयानि धिक्कृत्य नः पायाच्छ्रीजयराड् दृशा सरस-निर्मायानुकम्पार्द्रया ॥ ३॥ श्रीवाय्वंश-सुवंश-मौक्तिकमणेः सेवा-विनम्र-क्षमा- देवाज्ञान-तमो-विमोचन-कला-जैवातृक-श्री-निधेः । शैवाद्वैत-मताटवी-कवलना-दावाग्नि-लीला-जुषः को वादी पुरतो जयीश्वर भवेत् ते वाद-कोलाहले ॥ ४॥ नीहार-च्छवि-बिम्ब-निर्गत-कर-व्यूहाप्लुतेन्दूपला- नाहार्य-स्रुत-नूतनामृत-परीवाहालि-वाणी-मुचः । ऊहागोचर-गर्व-पण्डित-पयो-वाहानिल-श्री-जुषो माहात्म्यं जयतीर्थ वर्य भवतो व्याहारमत्येति नः ॥ ५॥ मन्दारु-क्षिति-पाल-मौलि-विलसन्मन्दार-पुष्पावली- मन्दान्य-प्रसरन्मरन्द-कणिका-वृन्दार्द्र-पादाम्बुजः । कुन्दाभामल-कीर्तिरार्त-जनता-वृन्दारकानोकहः स्वं दासं जयतीर्थ-राट् स्व-करुणा-सन्दानितं मां क्रियात् ॥ ६॥ श्री-दाराङ्घ्रि-नतः प्रतीप-सुमनो-वादाहवाटोप-नि- र्भेदातन्द्र-मतिः समस्त-विबुधामोदावली-दायकः । गोदावर्यदयत्-तरङ्ग-निकर-ह्री-दायि-गम्भीर-गीः पादाब्ज-प्रणते जयी कलयतु स्वे दास-वर्गेऽपि माम् ॥ ७॥ विद्या-वारिज-षण्ड-चण्ड-किरणो विद्या-मद-क्षोदयद्- वाद्याली-कदली-भिदामर-करी हृद्यात्म-कीर्ति-क्रमः । पद्या भोध-ततेर्विनम्र-सुर-राडुद्यान-भूमी-रुहो दद्याच्छ्रीजयतीर्थ-राड् धियमुतावद्यानि भिद्यान्मम ॥ ८॥ आभासत्वमियाय तार्किक-मतं प्राभाकर-प्रक्रिया शोभां नैव बभार दूर-निहिता वैभाषिकाद्युक्तयः । ह्रीभारेण नताश्च सङ्कर-मुखाः क्षोभाकरो भास्करः श्री-भाष्यं जय-योगिनि प्रवदति स्वाभाविकोद्यन्मतौ ॥ ९॥ बन्धानः सरसार्थ-शब्द-विलसद्-बन्धाकराणां गिरां इन्धानोऽर्क-विभा-परिभव-झरी-सन्धायिना तेजसा । रुन्धानो यशसा दिशः कवि-शिरः-सन्धार्यमाणेन मे सन्धानं स जयी प्रसिद्ध-हरि-सम्बन्धागमस्य क्रियात् ॥ १०॥ सख्यावद्-गण-गीयमान-चरितः साङ्ख्याक्षपादादि-निः- सङ्ख्यासत्-समयि-प्रभेद-पटिम-प्रख्यात-विख्याति-गः । मुख्यावास-गृहं क्षमा-दम-दया-मुख्यामल-श्री-धुरां व्याख्याने कलयेद् रतिं जयवराभिख्या-धरोमद्-गुरुः ॥ ११॥ आसीनो मरुदंश-दास-सुमनो-नासीर-देशे क्षणाद् दासीभूत-विपक्ष-वादि-विसरः शासी समस्तैनसाम् । वासी हृत्सु सतां कला-निवह-विन्यासी ममानारतं श्री-सीता-रमणार्चकः स जयराडासीदतां मानसे ॥ १२॥ पक्षीशासन-पाद-पूजन-रतः कक्षीकृतोद्यद्-दयो लक्ष्मीकृत्य सभा-तले रटदसत्-पक्षीश्वरानक्षिपत् । अक्षीणं-प्रतिभा-भरो विधि-सरोजाक्षी-विहाराकरो लक्ष्मीं नः कलयेज्जयी सुचिरमध्यक्षीकृताधोक्षजाम् ॥ १३॥ येनागाहि समस्त-शास्त्र-पृतना-रत्नाकरो लीलया येनाखण्डि कुवादि-सर्व-सुभट-स्तोमो वचः-सायकैः । येनास्थापि च मध्व-शास्त्र-विजय-स्तम्भो धरा-मण्डले तं सेवे जयतीर्थ-वीरमनिशं मध्वाख्य-राजादृतम् ॥ १४॥ यदीय-वाक्-तरङ्गाणां विप्लुषो विदुषां गिरः । जयति श्रीधरावासो जयतीर्थ-सुधाकरः ॥ १५॥ सत्यप्रिय-यति-प्रोक्तं श्री-जयार्य-स्तवं शुभम् । पठन् सभासु विजयी लोके ख्यातिं गमिष्यति ॥ १६॥ ॥ इति श्रीसत्यप्रियतीर्थविरचिता श्रीजयतीर्थस्तुतिः समाप्ता ॥
% Text title            : jayatIrthastutiH
% File name             : jayatIrthastutiH.itx
% itxtitle              : jayatIrthastutiH (satyapriyatIrthavirachitA)
% engtitle              : Jayatirtha Stuti
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Satyapriyatirtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : December 30, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org