जिनसहस्रनामस्तवनम्

जिनसहस्रनामस्तवनम्

प्रभो भवाङ्गभोगेषु निर्विण्णो दुःखभीरुकः । एष विज्ञापयामि त्वां शरण्यं करुणार्णवम् ॥ १॥ सुखलालसया मोहाद् भ्राम्यन् बहिरितस्ततः । सुखैकहेतोर्नामापि तव न ज्ञातवान् पुरा ॥ २॥ अद्य मोहग्रहावेशशैथिल्य तत्किञ्चिदुन्मुखः । अनन्तगुणमाप्तेभ्यस्त्वां श्रुत्वा स्तोतुमुद्यतः ॥ ३॥ भक्त्या प्रोत्सार्यमाणोऽपि (प्रोत्साह्यमानोऽपि) दूरं शक्त्या तिरस्कृतः । त्वां नामाष्टसहस्रेण स्तुत्वाऽऽत्मानं पुनाम्यहम् ॥ ४॥ जिन-सर्वज्ञ- यज्ञार्ह-तीर्थकृन्नाथ-योगिनाम् । निर्वाण ब्रह्म-बुद्धान्तकृतां चाष्टोत्तरैः शतैः ॥ ५॥

१ अथ जिनशतम् ।

जिनो जिनेन्द्रो जिनराट् जिनपृष्ठो जिनोत्तमः । जिनाधिपो जिनाधीशो जिनस्वामी जिनेश्वरः ॥ ६॥ जिननाथो जिनपतिर्जिनराजो जिनाधिराट् । जिनप्रभुर्जिनविभुर्जिनभर्त्ता जिनाधिभूः ॥ ७॥ जिननेता जिनेशानो जिनेनो जिननायकः । जिनेट् जिनपरिवृढो जिनदेवो जिनेशिता ॥ ८॥ जिनाधिराजो जिनपो जिनेशी जिनशासिता । जिनाधिनाथोऽपि जिनाधिपतिर्जिनपालकः ॥ ९॥ जिनचन्द्रो जिनादित्यो जिनार्को जिनकुञ्जरः । जिनेन्दुर्जिनधौरेयो जिनधुर्यो जिनोत्तरः ॥ १०॥ जिनवर्यो जिनवरो जिनसिंहो जिनोद्वहः । जिनर्षभो जिनवृपो जिनरत्रं जिनोरसम् ॥ ११॥ जिनेशो जिनशार्दूलो जिनाग्र्यं जिनपुङ्गवः । जिनहंसो जिनोत्तंसो जिननागो जिनाग्रणीः ॥ १२॥ जिनप्रवेकश्च जिनग्रामणीर्जिनसत्तमः । जिनप्रवर्हः परमजिनो जिनपुरोगमः ॥ १३॥ जिनश्रेष्ठो जिनज्येष्ठो जिनमुख्यो जिनाग्रिमः । श्रीजिनश्वोत्तमजिनो जिनवृन्दारकोऽरिजित् ॥ १४॥ निर्विघ्नो विरजाः शुद्धो निस्तमस्को निरञ्जनः । घातिकर्मान्तकः कर्ममर्मावित्कर्महानघः ॥ १५॥ वीतरागोऽक्षुदद्वेषो निर्मोहो निर्मदोऽगदः । वितृष्णो निर्ममोऽसङ्गो निर्भयो वीतविस्मयः ॥ १६॥ अस्वप्नो निःश्रमोऽजन्मा निःस्वेदो निर्जरोऽमरः । अरत्यतीतो निश्चिन्तो निर्विषादस्त्रिषष्ठिजित् ॥ १७॥

२ अथ सर्वज्ञतम् ।

सर्वज्ञः सर्ववित्सर्वदर्शी सर्वावलोकनः । अनन्तविक्रमोऽनन्तवीर्योऽनन्तसुखात्मकः ॥ १८॥ अनन्तसौख्यो विश्वज्ञो विश्वदृश्वाऽखिलार्थदृक् । न्यक्षदृग्विश्वतश्चक्षुर्विश्वचक्षुरशेषवित् ॥ १९॥ आनन्द परमानन्दः सदानन्दः सदोदयः । नित्यानन्दो महानन्दः परानन्दः परोदयः ॥ २०॥ परमोजः परंतेजः परंधाम परंमहः । प्रत्यग्ज्योतिः परंज्योतिः परंब्रह्म परंरहः ॥ २१॥ प्रत्यगात्मा प्रबुद्धात्मा महात्मात्ममहोदयः । परमात्मा प्रशान्तात्मा परात्मात्मनिकेतनः ॥ २२॥ परमेष्ठी महिष्टात्मा श्रेष्ठात्मा स्वात्मनिष्ठितः । ब्रह्मनिष्ठो महानिष्ठो निरूढात्मा दृढात्मदृक् ॥ २३॥ एकविद्यो महाविद्यो महाब्रह्मपदेश्वरः । पञ्चब्रह्ममयः सार्वः सर्वविद्येश्वरः स्वभूः ॥ २४॥ अनन्तधीरनन्तात्माऽनन्तशक्तिरनन्तदृक् । अनन्तानन्तधीशक्तिरनन्तचिदनन्तमुत् ॥ २५॥ सदाप्रकाशः सर्वार्थसाक्षात्कारी समग्रधीः । कर्मसाक्षी जगच्चक्षुरलक्ष्यात्माऽचलस्थितिः ॥ २६॥ निराबाधोऽप्रतर्क्यात्मा धर्मचक्री विदांवरः । भूतात्मा सहजज्योतिर्विश्वज्योतिरतीन्द्रियः ॥ २७॥ केवली केवलालोको लोकालोकविलोकनः । विविक्तः केवलोऽव्यक्तः शरण्योऽचिन्त्यवैभवः ॥ २८॥ विश्वभृद्विश्वरूपात्मा विश्वात्मा विश्वतोमुखः । विश्वव्यापी स्वयञ्ज्योतिरचिन्त्यात्माऽमितप्रभः ॥ २९॥ महौदार्यो महाबोधिर्महालाभो महोदयः । महोपभोगः सुगतिर्महाभोगो महाबलः ॥ ३०॥

३ अथ यज्ञार्हशतम् ।

यज्ञार्हो भगवानर्हन्महार्हो मघवार्चितः । भूतार्थयज्ञपुरुषो भूतार्थक्रतुपौरुषः ॥ ३१॥ पूज्यो भट्टारकस्तत्रभवानत्रभवान्महान् । महामहार्हस्तत्रायुस्ततो दीर्घायुरर्घ्यवाक् ॥ ३२॥ आराध्यः परमाराध्यः पञ्चकल्याणपूजितः । दृग्विशुद्धिगणोदग्रो वसुधारार्चितास्पदः ॥ ३३॥ सुस्वप्नदर्शी दिव्यौजाः शचीसेवितमातृकः । स्याद्वत्नगर्भः श्रीपूतगर्भो गर्भोत्सवोच्छ्रतः ॥ ३४॥ दिव्योपचारोपचितः पद्मभूर्निष्कलः स्वजः । सर्वीयजन्मा पुण्याङ्गो भास्वानुद्भूतदैवतः ॥ ३५॥ विश्वविज्ञातसम्भूतिर्विश्वदेवागमाद्भुतः । शचीसृष्टप्रतिच्छन्दः सहस्राक्षदृगुत्सवः ॥ ३६॥ नृत्यदैवतासीनः सर्वशक्रनमस्कृतः । हर्षाकुलामरखगश्चारणर्षिमतोत्सवः ॥ ३७॥ व्योम विष्णुपदारक्षा स्नानपीठायिताद्रिराट् । तीर्थेशंमन्यदुग्धाब्धिः स्नानाम्बुस्नातवासवः ॥ ३८॥ गन्धाम्बुपूतत्रैलोक्यो वज्रसूचीशुचिश्रवा । कृतार्थितशचीहस्तः शक्रोद्धुष्टेष्टनामकः ॥ ३९॥ शक्रारब्धानन्दनृत्यः शचीविस्मापिताम्बिकः । इन्द्रनृत्यन्तपितृको रैदपूर्णमनोरथः ॥ ४०॥ आज्ञार्थीन्द्रकृतासेवो देवर्षीष्टशिवोद्यमः । दीक्षाक्षणक्षुब्धजगद्भूर्भुवःस्वःपतीडितः ॥ ४१॥ कुबेरनिर्मितास्थानः श्रीयुग्योगीश्वरार्चितः । ब्रह्मेड्यो ब्रह्मविद्वेद्यो याज्यो यज्ञपतिः क्रतुः ॥ ४२॥ यज्ञाङ्गममृतं यज्ञो हविः स्तुत्यः स्तुतीश्वरः । भावो महामहपतिर्महायज्ञोऽग्रयाजकः ॥ ४३॥ दयायागो जगत्पूज्यः पूजार्हो जगदर्चितः । देवाधिदेवः शक्रार्च्यो देवदेवो जगद्गुरुः ॥ ४४॥ संहूतदेवसङ्घार्च्यः पद्मयानो जयध्वजी । भामण्डली चतुःषष्टिचामरो देवदुन्दुभिः ॥ ४५॥ वागस्पृष्टासनः छत्रत्रयराट् पुष्पवृष्टिभाक् । दिव्याशोको मानमर्दी सङ्गीतार्होऽष्टमङ्गलः ॥ ४६॥

४ अथ तीर्थकृच्छतम् ।

तीर्थकुत्तीर्थसृट् तीर्थङ्करस्तीर्थङ्करः सुदृक् । तीर्थकर्त्ता तीर्थभर्ता तीर्थेशस्तीर्थनायकः ॥ ४७॥ धर्मतीर्थङ्करस्तीर्थप्रणेता तीर्थकारकः । तीर्थप्रवर्तकस्तीर्थवेधास्तीर्थविधायकः ॥ ४८॥ सत्यतीर्थङ्करस्तीर्थसेव्यस्तैर्थिकतारकः । सत्यवाक्याधिपः सत्यशासनोऽप्रतिशासनः ॥ ४९॥ स्याद्वादी दिव्यगीर्दिव्यध्वनिरव्याहतार्थवाक् । पुण्यवागर्थ्यवागर्धवागधीयोक्तिरिद्धवाक् ॥ ५०॥ अनेकान्त दिगेकान्तध्वान्तभिद् दुर्णयान्तकृत् । सार्थवागप्रयत्नोक्तिः प्रतितीर्थमदघ्नवाक् ॥ ५१॥ स्यात्कारध्वजवागीहापेतवागचलौष्ठवाक् । अपौरुषेयवाक्छास्ता रुद्धवाक् सप्तभङ्गिवाक् ॥ ५२॥ अवर्णगीः सर्वभाषामयगीर्व्यक्तवर्णगीः । अमोघवागक्रमवागवाच्यान्तवागवाक् ॥ ५३॥ अद्वैतगीः सूनृतगीः सत्यानुभयगीः सुगीः । योजनव्यापिगी क्षीरगौरगीस्तीर्थकृत्वगीः ॥ ५४॥ भव्यैश्रव्यगुः सद्गुश्चित्रगुः परमार्थगुः । प्रशान्तगुः प्राश्निकगुः सुगुर्नियतकालगुः ॥ ५५॥ सुश्रुतिः सुश्रुतो याज्यश्रुतिः सुश्रुन्महाश्रुतिः । धर्मश्रुतिः श्रुतिपतिः श्रुत्युद्धर्त्ता ध्रुवश्रुतिः ॥ ५६॥ निर्वाणमार्गदिग्मार्गदेशकः सर्वमार्गदिक् । सारस्वतपथस्तीर्थपरमोत्तमतीर्थकृत् ॥ ५७॥ देष्टा वाग्मीश्वरो धर्मशासको धर्मदेशकः । वागीश्वरस्त्रयीनाथस्त्रिभङ्गीशो गिरां पतिः ॥ ५८॥ सिद्धाज्ञः सिद्धवागाज्ञासिद्धः सिद्धैकशासनः । जगत्प्रसिद्धक्ष् सिद्धान्तः सिद्धमन्त्रः सुसिद्धवाक् ॥ ५९॥ शुचिश्रवा निरुकोक्तिस्तन्त्रकृन्यायशास्त्रकृत् । महिष्ठवाग्महानादः कवीन्द्रो दुन्दुभिस्वनः ॥ ६०॥

५ अथ नाथशतम् ।

नाथः पतिः परिवृढः स्वामी भर्त्ता विभुः प्रभुः । ईश्वरोऽधीश्वरोऽधीशोऽधीशानोऽधोशितेशिता ॥ ६१॥ ईशोऽधिपतिरीशान इन इन्द्रोऽधिपोऽधिभूः । महेश्वरो महेशानो महेशः परमेशिता ॥ ६२॥ अधिदेवो महादेवो देवस्त्रिभुवनेश्वरः । विश्वेशो विश्वभूतेशो विश्वेट् विश्वेश्वरोऽधिराट् ॥ ६३॥ लोकेश्वरो लोकपति लोकनाथो जगत्पतिः । त्रैलोक्यनाथो लोकेशो जगन्नाथो जगत्प्रभुः ॥ ६४॥ पिताः परः परतरो जेता जिष्णुरनीश्वरः । कर्त्ता प्रभूष्णुर्भ्राजिष्णुः प्रभविष्णुः स्वयम्प्रभुः ॥ ६५॥ लोकजिद्विश्वजिद्विश्वविजेता विश्वजित्वरः । जगज्जेता जगज्जैत्रो जगज्जिष्णुर्जगज्जयी ॥ ६६॥ अग्रणीर्ग्रामणीर्नेता भूर्भुवःस्वरधीश्वरः । धर्मनायक ऋद्धीशो भूतनाथश्च भूतभृत् ॥ ६७॥ गतिः पाता वृषो वर्यो मन्त्रकृच्छुभलक्षणः । लोकाध्यक्षो दुराधर्षो भव्यबन्धुर्निरुत्सुकः ॥ ६८॥ धीरो जगद्धितोऽजय्यस्त्रिजगत्परमेश्वरः । विश्वासी सर्वलोकेशो विभवो भुवनेश्वरः ॥ ६९॥ त्रिजगद्वल्लभस्तुङ्गस्त्रिजगन्मङ्गलोदयः । धर्मचक्रायुधः सद्योजातस्त्रैलोक्य मङ्गलः ॥ ७०॥ वरदोऽप्रतिघोऽच्छेद्यो दृढीयानभयङ्करः । महाभागो निरौपम्यो धर्मसाम्राज्यनायकः ॥ ७१॥

६ अथ योगिशतम् ।

योगी प्रव्यक्तनिर्वेदः साम्यारोहणतत्परः । सामयिकी सामयिको निःप्रमादोऽप्रतिक्रमः ॥ ७२॥ यमः प्रधाननियमः स्वभ्यस्तपरमासनः । प्राणायामचणः सिद्धप्रत्याहारो जितेन्द्रियः ॥ ७३॥ धारणाधीश्वरो धर्मध्याननिष्ठः समाधिराट् । स्फुरत्समरसीभाव एकी करणनायकः ॥ ७४॥ निर्ग्रन्थनाथो योगीन्द्रः ऋषिः साधुर्यतिर्मुनिः । महर्षिः साधुधौरेयो यतिनाथो मुनीश्वरः ॥ ७५॥ महामुनिर्महामौनी महाध्यानी महाव्रती । महाक्षमो महाशीलो महाशान्तो महादमः ॥ ७६॥ निर्लेपो निर्भमस्वान्तो धर्माध्यक्षो दयाध्वजः । ब्रह्मयोनिः स्वयम्बुद्धो ब्रह्मज्ञो ब्रह्मतत्त्ववित् ॥ ७७॥ पूतात्मा स्नातको दान्तो भदन्तो वीतमत्सरः । धर्मवृक्षायुधोऽक्षोभ्यः प्रपूतात्माऽमृतोद्भवः ॥ ७८॥ मन्त्रमूर्त्तिः स्वसौम्यात्मा स्वतन्त्रो ब्रह्मसम्भवः । सुप्रसन्नो गुणाम्भोधिः पुण्यापुण्यनिरोधकः ॥ ७९॥ सुसंवृतः सुगुप्तात्मा सिद्धात्मा निरुपप्लवः । महोदर्को महोपायो जगदेकपितामहः ॥ ८०॥ महाकारुणिको गुण्यो महाक्लेशाङ्कुशः शुचिः । अरिजंयः सदायोगः सदाभोगः सदाधृतिः ॥ ८१॥ परमौदासिताऽनाश्वान् सत्याशीः शान्तनायकः । अपूर्ववैद्यो योगज्ञो धर्ममूर्तिरधर्मधक् ॥ ८२॥ ब्रह्मेट् महाब्रह्मपतिः कृतकृत्यः कृतकृतुः । गुणाकरो गुणोच्छेदी निर्निमेषो निराश्रयः ॥ ८३॥ सूरिः सुनयतत्त्वज्ञो महामैत्रीमयः समी (शमी) । प्रक्षीणबन्धो निर्द्वन्द्वः परमर्षिरनन्तगः ॥ ८४॥

७ अथ निर्वाणशतम् ।

निर्वाणः सागरः प्राज्ञैर्महासाधुरुदाहृतः । विमलाभोऽथ शुद्धाभः श्रीधरो दत्त इत्यपि ॥ ८५॥ अमलाभोऽप्युद्धरोऽग्निः संयमश्च शिवस्तथा । पुष्पाञ्जलिः शिवगण उत्साहो ज्ञानसंज्ञकः ॥ ८६॥ परमेश्वर इत्युक्तो विमलेशो यशोधरः । कृष्णो ज्ञानमतिः शुद्धमतिः श्रीभद्र शान्तयुक् ॥ ८७॥ वृषभस्तद्वदजितः सम्भवश्चाभिनन्दनः । मुनिभिः सुमतिः पद्मप्रभः प्रोक्तः सुपार्श्वकः ॥ ८८॥ चन्द्रप्रभः पुष्पदन्तः शीतलः श्रेय आह्वयः । वासुपूज्यश्च विमलोऽनन्तजिद्धर्म इत्यपि ॥ ८९॥ शान्तिः कुन्थुररो मल्लिः सुब्रतो नमिरप्यतः । नेमिः पार्श्वो वर्धमानो महावीरः सुवीरकः ॥ ९०॥ सन्मतिश्चाकथि महतिमहावीर इत्यथ । महापद्मः सूरदेवः सुप्रभश्च स्वयम्प्रभः ॥ ९१॥ सर्वायुधो जयदेवो भवेदुदयदेवकः । प्रभादेव उदङ्कश्च प्रश्नकीत्तिर्जयाभिधः ॥ ९२॥ पूर्णबुद्धिर्निष्कषायो विज्ञेयो विमलप्रभः । बहलो निर्मलश्चित्रगुप्तः समाधिगुप्तकः ॥ ९३॥ स्वयम्भूश्वापि कन्दर्पो जयनाथ इतीरितः । श्रीविमलो दिव्यवादोऽनन्तवीरोऽप्युदीरितः ॥ ९४॥ पुरुदेवोऽथ सुविधिः प्रज्ञापारमितोऽव्ययः । पुराणपुरुषो धर्मसारथिः शिवकीर्त्तनः ॥ ९५॥ विश्वकर्माऽक्षरोऽछद्मा विश्वभूर्विश्वनायकः । दिगम्बरो निरातङ्को निरारेको भवान्तकः ॥ ९६॥ दृढव्रतो नयोत्तुङ्गो निःकलङ्कोऽकलाधरः । सर्वक्लेशापहोऽक्षय्यः क्षान्तः श्रीवृक्षलक्षणः ॥ ९७॥

८ अथ ब्रह्मशतम् ।

ब्रह्मा चतुर्मुखो धाता विधाता कमलासनः । अब्जभूरात्मभूः स्रष्टा सुरज्येष्ठः प्रजापतिः ॥ ९८॥ हिरण्यगर्भो वेदज्ञो वेदाङ्गो वेदपारगः । अजो मनुः शतानन्दो हंसयानस्त्रयीमयः ॥ ९९॥ विष्णुस्त्रिविक्रमः शौरिः श्रीपतिः पुरुषोत्तमः । वैकुण्ठः पुण्डरीकाक्षो हृषीकेशो हरिः स्वभूः ॥ १००॥ विश्वम्भरोऽसुरध्वंसी माधवो बलिबन्धनः । अधोक्षजो मधुद्वेषी केशवो विष्टरश्रवः ॥ १०१॥ श्रीवत्सलाञ्छनः श्रीमानच्युतो नरकान्तकः । विश्वक्सेनश्चक्रपाणिः पद्मनाभो जनार्दनः ॥ १०२॥ श्रीकण्ठः शङ्करः शम्भुः कपाली वृषकेतनः । म्रुत्युञ्जयो विरूपाक्षो वामदेवस्त्रिलोचनः ॥ १०३॥ उमापतिः पशुपतिः स्मरारिस्त्रिपुरान्तकः । अर्धनारीश्वरो रुद्रो भवो भर्गः सदाशिवः ॥ १०४॥ जगत्कर्त्ताऽन्धकारातिरनादिनिधनो हरः । महासेनस्तारकजिद्गणनाथो विनायकः ॥ १०५॥ विरोचनो वियद्रत्नं द्वादशात्मा विभावसुः । द्विजाराध्यो वृहद्भानुश्चित्रभानुस्तनूनपात् ॥ १०६॥ द्विजराजः सुधाशोचिरौषधीशः कलानिधिः । नक्षत्रनाथः शुभ्रांशुः सोमः कुमुदबान्धवः ॥ १०७॥ लेखर्षभोऽनिलः पुण्यजनः पुण्यजनेश्वरः । धर्मराजो भोगिराजः प्रचेता भूमिनन्दनः ॥ १०८॥ सिंहिकातनयश्छायानन्दनो वृहतांपतिः । पूर्वदेवोपदेष्टा च द्विजराजसमुद्भवः ॥ १०९॥

९ अथ बुद्धशतम् ।

बुद्धो दशबलः शाक्यः षडभिज्ञस्तथागतः । समन्तभद्रः सुगतः श्रीघनो भूतकोटिदिक् ॥ ११०॥ सिद्धार्थो मारजिच्छास्ता क्षणिकैकसुलक्षणः । बोधिसत्त्वो निर्विकल्पदर्शनोऽद्वयवाद्यपि ॥ १११॥ महाकृपालुर्नैरात्म्यवादी सन्तानशासकः । सामान्यलक्षणचणः पञ्चस्कन्धमयात्मदृक् ॥ ११२॥ भूतार्थभावनासिद्धः चतुर्भूमिकशासनः । चतुरार्यसत्यवक्ता निराश्रयचिदन्वयः ॥ ११३॥ योगो वैशेषिकस्तुच्छाभावभित्पट्पदार्थदृक् । नैयायिकः पोडशार्थवादी पञ्चार्थवर्णकः ॥ ११४॥ ज्ञानान्तराध्यक्षबोधः समवायवशार्थभित् । भुक्तैकसा व्यकमोन्तो निर्विशेषगुणामृतः ॥ ११५॥ साङ्ख्यः समीक्ष्यः कपिलः पञ्चविंशतितत्त्ववित् । व्यक्ताव्यक्तज्ञविज्ञानी ज्ञानचैतन्य भेददृक् ॥ ११६॥ अस्वसंविदितज्ञानवादी सत्कार्यवादसात् । त्रिःप्रमाणोऽक्षप्रमाणः स्याद्वाहङ्कारिकाक्षदिक् ॥ ११७॥ क्षेत्रज्ञ आत्मा पुरुषो नरो ना चेतनः पुमान् । अकर्त्ता निर्गुणोऽमूर्तो भोक्ता सर्वगतोऽक्रियः ॥ ११८॥ द्रष्टा तटस्थः कूटस्थो ज्ञाता निर्बन्धनोऽभवः । बहिविकारो निर्मोक्षः प्रधानं बहुधानकम् ॥ ११९॥ प्रकृतिः ख्यातिरारूढप्रकृतिः प्रकृतिप्रियः । प्रधानभोज्योऽप्रकृतिर्विरम्यो विकृतिः कृती ॥ १२०॥ मीमांसकोऽस्तसर्वज्ञः श्रुतिपूतः सदोत्सवः । परोक्षज्ञानवादीष्टपावकः सिद्धकर्मकः ॥ १२१॥ चार्वाको भौतिकज्ञानो भूताभिव्यक्तचेतनः । प्रत्यक्षैकप्रमाणोऽस्तपरलोको गुरुश्रुतिः ॥ १२२॥ पुरन्दरविद्धकर्णो वेदान्ती संविदद्वयी । शब्दाद्वैती स्फोटवादी पाखण्डघ्नो नयौघयुक् ॥ १२३॥

१० अथ अन्तकृच्छतम् ।

अन्तकृत्पारकृत्तीरप्राप्तः परितमः स्थितः । त्रिदण्डी दण्डितारातिर्ज्ञानकर्मसमुच्चयी ॥ १२४॥ संहृतध्वनिरुच्छन्नयोगः (ध्वनिरुत्सन्न) सुप्तार्णवोपमः । योगस्नेहापहो योगकिट्टिनिर्लेपनोद्यतः ॥ १२५॥ स्थितस्थूलवपुर्योगो गोर्मनोयोगकार्यकः । सूक्ष्मवाक्चित्तयोगस्थः सूक्ष्मीकृतवपुःक्रियः ॥ १२६॥ सूक्ष्मकायक्रियास्थायी सूक्ष्मवाक्चित्तयोगहा । एकदण्डी च परमहंसः परमसंवरः ॥ १२७॥ नैः कर्म्यसिद्धः परमनिर्जरः प्रज्वलत्प्रभः । मोघकर्मा त्रुटत्कर्मपाशः शैलेश्यलङ्कृतः ॥ १२८॥ एकाकाररसास्वादो विश्वाकाररसाकुलः । अजीवन्नमृतोऽजाग्रदसुप्तः शून्यतामयः ॥ १२९॥ प्रेयानयोगी चतुरशीतिलक्षगुणोऽगुणः । निःपीतानन्तपर्यायोऽविद्यासंस्कारनाशकः ॥ १३०॥ वृद्धो निर्वचनीयोऽणुरणीयाननणुप्रियः । प्रेष्ठः स्थेयान् स्थिरो निष्ठः श्रेष्ठो ज्येष्ठः सुनिष्ठितः ॥ १३१॥ भूतार्थशूरो भूतार्थदूरः परमनिर्गुणः । व्यवहारसुषुप्तोऽतिजागरूकोऽतिसुस्थितः ॥ १३२॥ उदितोदितमाहात्म्यो निरुपाधिरकृत्रिमः । अमेयमहिमात्यन्तशुद्धः सिद्धिस्वयंवरः ॥ १३३॥ सिद्धानुजः सिद्धपुरीपान्थः सिद्धगणातिथिः । सिद्धसङ्गोन्मुखः सिद्धालिङ्ग्यः सिद्धोपगूहकः ॥ १३४॥ पुष्टोऽष्टादशसहस्रशीलाश्वः पुण्यशम्बलः । वृत्ताप्रयुम्यः परमशुक्लेश्योऽपचारकृत् ॥ १३५॥ क्षेपिष्ठोऽन्त्यक्षणसखा पञ्चलध्वक्षरस्थितिः । द्वासप्ततिप्रकृत्यासी त्रयोदशकलिप्रणुत् ॥ १३६॥ अवेदोऽयाजकोऽयज्योऽयाज्योऽनग्निपरिग्रहः । अनग्निहोत्री परमनिःस्पृहोऽत्यन्तनिर्दयः ॥ १३७॥ अशिष्योऽशासकोऽदीक्ष्योऽदीक्षकोऽदीक्षितोऽक्षयः । अगम्योऽगमकोऽरम्योऽरमको ज्ञाननिर्भरः ॥ १३८॥ महायोगीश्वरो द्रव्यसिद्धोऽदेहोऽपुनर्भवः । ज्ञानैकचिज्जीवघनः सिद्धो लोकाग्रगामुकः ॥ १३९॥

जिनसहस्रनामस्तवनफलम् ।

इदमष्टोत्तरं नाम्नां सहस्रं भक्तितोऽर्हताम् । योऽनन्तानामधीतेऽसौ मुक्त्यन्तां भक्तिमश्नुते ॥ १४०॥ इदं लोकोत्तमं पुंसामिदं शरणमुल्वणम् । इदं मङ्गलमग्रीयमिदं परमपावनम् ॥ १४१॥ इदमेव परमतीर्थमिदमेवेष्टसाधनम् । इदमेवाखिलक्लेशसङ्क्लेशक्षयकारणम् ॥ १४२॥ एतेषामेकमप्यर्हन्नाम्नामुच्चारयन्नघैः । मुच्यते किं पुनः सर्वाण्यर्थज्ञस्तु जिनायते ॥ १४३॥ इति पण्डित आशाधरविरचितं जिनसहस्रनामस्तोत्रं अथवा जिनसहस्रनामस्तवनं सम्पूर्णम् । Proofread by Gautam Vora
% Text title            : Jinasahasranamastotram by Ashadhara
% File name             : jinasahasranAmastotramAshAdhara.itx
% itxtitle              : jinasahasranAmastotram 1 (AshAdharavirachitam jino jinendro jinarAT jinapRiShTho jinottamaH)
% engtitle              : jinasahasranAmastotram by AshAdhara
% Category              : deities_misc, jaina, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Pt. Ashadhara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gautam Vora
% Indexextra            : (Scans 1, 2, 3,  4)
% Latest update         : August 5, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org