जिनसहस्रनामस्तोत्रम्

जिनसहस्रनामस्तोत्रम्

(भट्टारकसकल कीर्त्ति-विरचितम्) स्वामादौ देव चानम्य स्तोष्ये त्वन्नाम लब्धये । अष्टोत्तरसहस्रेण नाम्ना सार्थेन भक्तिभिः ॥ १॥ ॐ जिनेन्द्रो जिनधौरेयो जिनस्वामी जिनाप्रणीः । जिनेशो जिनशार्दूलो जिनाधीशो जिनोत्तमः ॥ २॥ जिनराजो जिनज्येष्ठो जिनेशी जिनपालकः । जिननाथो जिनश्रेष्ठो जिनमल्लो जिनोन्नतः ॥ ३॥ जिननेता जिनस्रष्टा जिनेट् जिनपतिर्जिनः । जिनदेवो जिनादित्यो जिनेशिता जिनेश्वरः ॥ ४॥ जिनवर्यो जिनाराध्यो जिनार्च्यो जिनपुङ्गवः । जिनाधिपो जिनध्येयो जिनमुख्यो जिनेडितः ॥ ५॥ जिनसिंहो जिनप्रेक्षो जिनवृद्धो जिनोत्तरः । जिनमान्यो जिनस्तुत्यो जिनप्रभुर्जिनोद्वहः ॥ ६॥ जिनपूज्यो जिनाकाङ्क्षी जिनेन्दुर्जिनसत्तमः । जिनाकारो जिनोत्तुङ्गो जिनपो जिनकुञ्जरः ॥ ७॥ जिनभर्त्ता जिनाप्रस्थो जिनभृज्जिनचक्रभाक् । जिनचक्री जिनाद्याद्यो जिनसेव्यो जिनाधिपः ॥ ८॥ जिनकान्तो जिनप्रीतो जिनाधिराट् जिनप्रियः । जिनधुर्यो जिनार्चाह्रिर्जिनाग्रिमो जिनस्तुतः ॥ ९॥ जिनहंसो जिनत्राता जिनर्षभो जिनाग्रगः । जिनधृज्जिनचक्रेशो जिनदाता जिनात्मकः ॥ १०॥ जिनाधिको जिनालतो जिनशान्क्षो जिनोत्कृटः । जिनाश्रितो जिनाल्हादी जिनातर्क्यो जिनान्वितः ॥ ११॥ जैनो जैनवरो जैनस्वामी जैनपितामहः । जैनेड्यो जैनसङ्घार्च्य जैनभृज्जैनपालकः ॥ १२॥ जैनकृज्जैनधौरेयो जैनेशो जैनभूपतिः । जैनेड् जैनाग्रिमो जैनपिता जैनहितङ्करः ॥ १३॥ जैननेताऽथ जैनाढ्यो जैनधृज्जैनदेवराट् । जैनाधिपो हि जैनात्मा जैनेचयो जैनचक्रभृत् ॥ १४॥ जिताक्षो जितकन्दर्पो जितकामो जिताशयः । जितैना जितकर्मारिर्जितेन्द्रियो जिताखिलः ॥ १५॥ जितशत्रुर्जिताशौधो जितजेयो जितात्मभाक् । जितलोभो जितक्रोधो जितमानो जितान्तकः ॥ १६॥ जितरागो जितद्वषो जितमोहो जिनेश्वरः । जिताऽजय्यो जिताशेषो जितेशो जितदुर्मतः ॥ १७॥ जितवादी जितक्लेशो जितमुण्डो जिताव्रतः । जितदेवो जिनशान्तिर्जितखेदो जितारतिः ॥ १८॥ यतीडितो यतीशार्च्यो यतीशो यतिनायकः । यतिमुखो यतिप्रेक्ष्यो यतिस्वामी यतीश्वरः ॥ १९॥ यतिर्यतिवरो यत्याराध्यो यतिगुणस्तुतः । यतिश्रेष्ठो यतिज्येष्ठो यतिभर्त्ता यतोहितः ॥ २०॥ यतिधुर्यो यतिसृष्टा यतिनाथो यतिप्रभुः । यत्याकरो यतित्राता यतिबन्धुर्यतिप्रियः ॥ २१॥ योगीन्द्रो योगराड् योगिपतिर्योगिविनायकः । योगीश्वरोऽथ योगीशो योगी योगपरायणः ॥ २२॥ योगपूज्यो हि योगाङ्गो योगवान् योगपारगः । योगष्टद्योगरूपात्मा योगभाग्योगभूषितः ॥ २३॥ योग्यान्तो योगिकल्पाङ्गो योगिकृद्योगिवेष्टितः । योगिभृद्योगिमुख्यार्च्यो योगिभूर्योगिभूपतिः ॥ २४॥ सर्वज्ञः सर्वलोकज्ञः सर्वदृक् सर्वतत्त्ववित् । सर्वक्रेशसहः सार्वः सर्वचक्षुश्च सर्वराट् ॥ २५॥ सर्वाग्रिमोऽथ सर्वात्मा सर्वेशः सर्वदर्शनः । सर्वेज्यः सर्वधर्माङ्गः सर्वजीवदयावहः ॥ २६॥ सर्वज्येष्ठो हि सर्वाधिकः सर्वत्रिजगद्धितः । सर्वधर्ममयः सर्वस्वामी सर्वगुणाश्रितः ॥ २७॥ विश्वविद्विश्वनाथार्च्यो विश्वेड्यो विश्वबान्धवः । विश्वनाथोऽथ विश्वार्हो विश्वात्मा विश्वकारकः ॥ २८॥ विश्वेड् विश्वपिता विश्वधरो विश्वाभयङ्करः । विश्वव्यापी हि विश्वेशी विश्वधृद्विश्व भूमिपः ॥ २९॥ विश्वधीर्विश्वकल्याणो विश्वकृद्विश्वपारगः । विश्ववृद्धोऽपि विश्वाङ्गिराक्षको विश्वपोषकः ॥ ३०॥ जगकर्त्ता जगद्भर्त्ता जगत्राता जगजयी । जगन्मान्यो जगज्ज्येष्ठो जगच्छ्रेष्ठो जगत्पतिः ॥ ३१॥ जगद्घृतो जगन्नाथो जगद्ध्येयो जगत्स्तुतः । जगत्पाता जगद्धाता जगत्सेव्यो जगछ्रितिः ॥ ३२॥ जगत्स्वामी जगत्पूज्यो जगत्सार्थो जगद्धितः । जगद्वेत्ता जगच्चक्षुर्जगद्दर्शी जगत्पिता ॥ ३३॥ जगत्कान्तो जगद्दान्तो जगद्ज्ञाता जगज्जितः । जगद्वीरो जगद्वीरो जगत्प्रान्तो जगत्प्रियः ॥ ३४॥ महाज्ञानी महाध्यानी महाकृती महाव्रती । महाराजो महार्थज्ञो महातेजो महातपाः ॥ ३५॥ महाजेता महाजय्यो महाक्षान्तो महादमः । महादान्तो महाशान्तो महाकान्तो महाबली ॥ ३६॥ महादेवो महापूतो महायोगी महाधनी । महाकामी महाशूरो महाभटो महायशः ॥ ३७॥ महानादो महास्तुत्यो महामहपतिर्महान् । महाधीरो महावीरो महाबन्धुर्महाश्रमः ॥ ३८॥ महाधारो महाकारो महाशर्मा महाश्रयः । महायोगी महाभोगी महाब्रह्मा महीधरः ॥ ३९॥ महाधुर्यो महावीर्यो महादर्शी महार्थवित् । महाभर्त्ता महाकर्त्ता महाशीलो महागुणी ॥ ४०॥ महाधर्मा महामौनी महाभरो महाग्रिमः । महास्रष्टा महातीर्थो महाख्यातो महाहितः ॥ ४१॥ महाधन्यो महाधीशो महारूपी महामुनिः । महाविभुर्महाकीर्त्तिर्महादाता महारतः ॥ ४२॥ महाकृपो महाराध्यो महाश्रेष्ठो महायतिः । महाक्षान्तिर्महालोको महानेत्रो महार्घकृत् ॥ ४३॥ महाश्रमी महायोग्यो महाशमी महादमी । महेशेशो महेशात्मा महेशार्च्यो महेशराट् ॥ ४४॥ महानन्तो महातृप्तो महाहरो महावरः । महर्षीशो महाभागो महास्थानो महान्तकः ॥ ४५॥ महोदर्यो महाकार्यो महाकेवललब्धिभाक् । महाशिष्टो महानिष्टो महादसो महाबलः ॥ ४६॥ महालक्षो महार्थज्ञो महाविद्वान् महात्मकः । महेज्यार्हो महानाथो महानेता महापिता ॥ ४७॥ महामना महाचिन्त्यो महासारो महायमी । महेन्द्रार्च्यो महावन्द्यो महावादी महानुतः ॥ ४८॥ परमात्मा परात्मज्ञः परञ्ज्योतिः परार्थकृत् । परब्रह्म परब्रह्मरूपो परतरः परः ॥ ४९॥ परमेशः परेज्याः परार्थी परकार्यष्टत् । परस्वामी परज्ञानी पराधीशः परेहकः ॥ ५०॥ सत्यवादी हि सत्यात्मा सत्याङ्गः सत्यशासनः । सत्यार्थः सत्यवागीशः सत्याधारोऽतिसत्यवाक् ॥ ५१॥ सत्यायः सत्यविद्येशः सत्यधर्मी हि सत्यभाक् । सत्याशयोऽतिसत्योक्तमतः सत्यहितङ्करः ॥ ५२॥ सत्यतिर्थोऽतिसत्याढ्यः सत्यात्तः सत्यतीर्थकृत् । सत्य सीमाधरः सत्यधर्मतीर्थप्रवत्तकः ॥ ५३॥ लोकेशो लोकनाथार्च्यो लोकालोकविलोकनः । लोकविल्लोकमूर्द्धस्थो लोकनाथो ह्यलोकवित् ॥ ५४॥ लोकदृक् लोककार्यार्थी लोकज्ञो लोकपालकः । लोकेड्यो लोकमाङ्गल्यो लोकोत्तमो हि लोकराट् ॥ ५५॥ तीर्थकृत्तीर्थभूतात्मा तीर्थेशस्तीर्थकारकः । तीर्थभृत्तीर्थकर्त्ता तीर्थप्रणेता सुतीर्थभाक् ॥ ५६॥ तीर्थाधीशो हि तीर्थामा तीर्थज्ञस्तीर्थनायकः । तीर्थाढ्यस्तीर्थसद्राजा तीर्थधृत्तीर्थवर्त्तकः ॥ ५७॥ तीर्थङ्करो हि तीर्थेशतीर्थोद्यस्तीर्थपालकः । तीर्थसृष्टाऽऽतीर्थद्धिस्तीर्थाग्रस्तीर्थदेशकः ॥ ५८॥ निःकर्मा निर्मलो नित्यो निराबाधो निरामयः । निस्तमस्को निरौपम्यो निष्कलङ्को निरायुधः ॥ ५९॥ निर्लेपो निष्कलोऽत्यन्तनिर्दोषो निर्जराग्रणीः । निस्वप्नो निर्भयोऽतीवनिःप्रमादो निराश्रयः ॥ ६०॥ निरम्बरो निरातङ्को निर्भूषो निर्मलाशयः । निर्मदो निरतोचारो निर्मोहो निरुपद्रवः ॥ ६१॥ निर्विकारो निराधारो निरीहो निर्मलाङ्गभाक् । निर्जरो निरजस्कोऽथ निराशो निर्विशेषवित् ॥ ६२॥ निर्निमेषो निराकारो निरतो निरतिक्रमः । निर्वेदो निष्कषायात्मा निर्बन्न्धो निस्पृहाप्रगः ॥ ६३॥ विरजा विमलात्मज्ञो विमलो विमलान्तरः । विरतोर्विरताधीशो विरागो वीतमत्सरः ॥ ६४॥ विभवो विभवान्तस्थो वीतरागो विचारकृत् । विश्वासी विगताबाधो विचारज्ञो विशारदः ॥ ६५॥ विवेकी विगतग्रन्थो विविक्तोऽव्यक्तसंस्थितिः । विजयी विजितारातिर्विनष्टारिर्वियच्छ्रितः ॥ ६६॥ त्रिरत्नेशस्त्रिपीठस्थस्त्रिलोकज्ञस्त्रिकालवित् । त्रिदण्डघ्नस्त्रिलोकेशस्त्रिछत्राङ्कस्त्रिभूमिपः ॥ ६७॥ त्रिशल्यारिस्त्रिलोर्च्यस्त्रिलोकपतिसेवितः । त्रियोगी त्रिकसंवेगस्त्रैलोक्याड्यस्त्रिलोकराट् ॥ ६८॥ अनन्तोऽनन्तसौख्याक्षिरनन्तकेवलेक्षणः । अनन्तविक्रमोऽनन्तवीर्योऽनन्तगुणाकरः ॥ ६९॥ अनन्त विक्रमोऽनन्तस्ववेत्ताऽनन्तशक्तिमान् । अनन्तमहिमारुढोऽनन्तज्ञोऽनन्तशर्मदः ॥ ७०॥ सिद्धो बुद्धः प्रसिद्धात्मा स्वयम्बुद्धोऽतिबुद्धिमान् । सिद्धिदः सिद्धमार्गस्थः सिद्धार्थः सिद्धसाधनः ॥ ७१॥ सिद्धसाध्योऽतिशुद्धात्मा सिद्धिकृत्सिद्धिशासनः । सुसिद्धान्तविशुद्धाढ्यः सिद्धगामी बुधाधिपः ॥ ७२॥ अच्युतोऽच्युतनाथेशोऽचलचित्तोऽचलस्थितिः । अतिप्रभोऽतिसौम्यात्मा सोमरूपोऽतिकान्तिमान् ॥ ७३॥ वरिष्ठः स्थविरो ज्येष्ठो गरिष्ठोऽनिष्टदूरगः । द्रष्टा पुष्टो विशिष्टात्मा स्रष्टा धाता प्रजापतिः ॥ ७४॥ पद्मासनः सपद्माङ्कः पद्मयानश्चतुर्मुखः । श्रीपतिः श्रीनिवासो हि विजेता पुरुषोत्तमः ॥ ७५॥ धर्मचक्रधरो धर्मी धर्मतीर्थप्रवर्त्तकः । धर्मराजोऽतिधर्मात्मा धर्माधारः सुधर्मदः ॥ ७६॥ धर्ममूर्त्तिरधर्मघ्नो धर्मचक्री सुधर्मधीः । धर्मकृद्धर्मभृधर्मशीलो धमधिनायकः ॥ ७७॥ मन्त्रमूर्त्तिः सुमन्त्रज्ञो मन्त्री मन्त्रमयोऽद्भुतः । तेजस्वी विक्रमी स्वामी तपस्वी संयमी यमी ॥ ७८॥ कृती व्रती कृतार्थात्मा कृतकृतः कृताविधिः । प्रभुर्विभुर्गुरुर्योगी गरीयान् गुरुकार्यकृत् ॥ ७९॥ वृषभो वृषभाधीशो वृषचिन्हो वृषाश्रयः । वृषकेतुर्वृषाधारो वृषभेन्द्रो वृषप्रदः ॥ ८०॥ ब्रह्मात्मा ब्रह्मनिष्ठात्मा ब्रह्मा ब्रह्मपदेश्वरः । ब्रह्मज्ञो ब्रह्मभूतात्मा ब्रह्मा च ब्रह्मपालकः ॥ ८१॥ पूज्योऽर्हन् भगवान् स्तुत्यः स्तवनार्हः स्तुतीश्वरः । वन्द्यो नमस्कृतोऽत्यन्तप्रणामयोग्य ऊर्जितः ॥ ८२॥ गुणी गुणाकरोऽनन्तगुणाब्धिः गुणभूषणः । गुणादरी गुणग्रामो गुणार्थी गुणपारगः ॥ ८३॥ गुणरूपो गुणातीतो गुणदो गुणवेष्टितः । गुणाश्रयो गुणात्माक्तो गुणसक्तोऽगुणान्तकृत् ॥ ८४॥ गुणाधिपो गुणान्तःस्थो गुणभृद्गुणपोषकः । गुणाराध्यो गुणज्येष्ठो गुणाधारो गुणाग्रगः ॥ ८५॥ पवित्रः पूतसर्वाङ्गः पूतवाक् पूतशासनः । पूतकमाऽतिपूतात्मा शुचिः शौचात्मकोऽमलः ॥ ८६॥ कर्मारिः कर्मशत्रुघ्नः कमांराति निकन्दनः । कर्मविध्वंसकः कर्मोच्छेदी कर्मागनाशकः ॥ ८७॥ सुसंवृत्तस्त्रिगुप्तात्मा निराश्रवस्त्रिगुप्तिवान् । विद्यामयोऽतिविद्यात्मा सर्वविद्येश आत्मवान् ॥ ८८॥ मुनिर्यतिरनागारः पुराणपुरुषोऽव्ययः । पिता पितामहो भर्त्ता कर्त्ता दान्तः क्षमः शिवः ॥ ८९॥ ईश्वरः शङ्करो धीमान् भृत्युञ्जयः सनातनः । दक्षो ज्ञानो शमी ध्यानी सुशीलः शीलसागरः ॥ ९०॥ ऋषिः कविः कवीन्द्राद्यः ऋषीन्द्रः ऋषिनायकः । वेदाङ्गो वेदविद्वेद्यः स्वसंवेद्योऽमलस्थितिः ॥ ९१॥ दिगम्बरो हि दिग्वासा जातरूपो विदांवरः । निर्ग्रन्थो ग्रन्थदूरस्थो निःसङ्गो निःपरिग्रहः ॥ ९२॥ धीरो वीरः प्रशान्तात्मा धैर्यशाली सुलक्षणः । शान्तो गम्भीर आत्मज्ञः कलमूर्त्तिः कलाधरः ॥ ९३॥ युगादिपुरुषोऽव्यक्तो व्यक्तवाग् व्यक्तशासनः । अनादिनिधनो दिव्यो दिव्याङ्गो दिव्यधीधनः ॥ ९४॥ तपोधनो वियद्गामी जागरूकोऽप्यतीन्द्रियः । अनन्तर्द्धिरचिन्त्यर्द्धिरमेयर्द्धिः परार्द्ध्यभाक् ॥ ९५॥ मौनी धुर्यो भटः शूरः सार्थवाहः शिवाध्वगः । साधुर्गणी सुताधारः पाठकोऽतीन्द्रियार्थदृक् ॥ ९६॥ आदीश अदिभूभर्त्ता आदिम आदिजिनेश्वरः । आदितीर्थङ्करश्चादिसृष्टिकृच्चादिदेशकः ॥ ९७॥ आदिब्रह्माऽऽदिनाथोऽर्च्य आदिषट्कर्मदेशकः । अदिधर्मविधाताऽऽदिधर्मराजोऽग्रजोऽग्रिमः ॥ ९८॥ श्रेयान् श्रेयस्करः श्रेयोऽप्रणीः श्रेयः सुखावहः । श्रेयोदः श्रेयवाराशिः श्रेयवान् श्रेयसम्भवः ॥ ९९॥ अजितो जितसंसारः सन्मतिः सन्मतिप्रियः । संस्कृतः प्राकृतः प्राज्ञो ज्ञानमूर्त्तिश्च्युतोपमः ॥ १००॥ नाभेय आदियोगीन्द्र उत्तमः सुव्रतो मनुः । शत्रुञ्जयः सुमेधावी नाथोऽप्याद्योऽखिलार्थवित् ॥ १०१॥ क्षेमी कुलकरः कामो देवदेवो निरुत्सुकः । क्षेमः क्षेमङ्करोऽग्रह्यो ज्ञानगम्यो निरुत्तरः ॥ १०२॥ स्थेयांस्तृप्तः सदाचारी सुघोषः सन्मुखः सुखी । वाग्मी वागीश्वरो वाचस्पतिः सद्बुद्धिरुन्नतः ॥ १०३॥ उदारो मोक्षगामी च मुक्तो मुक्तिप्ररूपकः । भव्यसार्थाधिपो देवो मनीषी सुहितः सुहृत् ॥ १०४॥ मुक्तिभर्त्ताऽप्रतर्क्यात्मा दिव्यदेहः प्रभास्वरः । मनःप्रियो मनोहारी मनोज्ञाङ्गो मनोहरः ॥ १०५॥ स्वस्थो भूतपतिः पूर्वः पुराणपुरुषोऽक्षयः । शरण्यः पञ्चकल्याणपूजार्होऽबन्धुबान्धवः ॥ १०६॥ कल्याणात्मा सुकल्याणः कल्याणः प्रकृतिः प्रियः । सुभगः कान्तिमान् दीप्रो गूढात्मा गूढगोचरः ॥ १०७॥ जगच्चूडामणिस्तुङ्गो दिव्यभामण्डलः सुधीः । महौजाऽतिस्फुरत्कान्तिः सूर्यकोट्यधिकप्रभः ॥ १०८॥ निष्टप्तकनकच्छायो हेमवर्णः स्फुरद्युतिः । प्रतापी प्रबलः पूर्णस्तेजोराशिर्गतोपमः ॥ १०९॥ शान्तेशः शान्तकर्मारिः शान्तिकृच्छान्तिकारकः । भुक्तिदो मुक्तिदो दाता ज्ञानाब्धिः शीलसागरः ॥ ११०॥ स्पष्टवाक् पुष्टिदः पुष्टः शिष्टेष्टः शिष्टसेवितः । स्पष्टाक्षरो विशिष्टाङ्गः स्पष्टवृत्तो विशुद्वितः ॥ १११॥ निष्किञ्चनो निरालम्बो निपुणो निपुणाश्रितः । निर्ममो निरहङ्कारः प्रशस्तो जैनवत्सलः ॥ ११२॥ तेजोमयोऽमितज्योतिः शुभ्रमूर्त्तिस्तमोपहः । पुण्यदः पुण्यहेत्वात्मा पुण्यवान् पुण्यकर्मकृत् ॥ ११३॥ पुण्यमूर्त्तिर्महापुण्यः पुण्यवाक् पुण्यशासनः । पुण्यभोक्ताऽतिपुण्यात्मा पुण्यशाली शुभाशयः ॥ ११४॥ अनिद्रालुरतन्द्रालुर्मुमुक्षुर्मुक्तिवल्लभः । मुक्तिप्रियः प्रजाबन्धुः प्रजाकरः प्रजाहितः ॥ ११५॥ श्रीशः श्रीश्रितपादाब्जः श्रीविरागो विरक्तधीः । ज्ञानवान् बन्धमोक्षज्ञो बन्धघ्नो बन्धदूरगः ॥ ११६॥ वनवासी जटाधारी क्लेशातीतोऽतिसौख्यवान् । आप्तोऽमूर्तः कनत्कायः शक्तः शक्तिप्रदो बुधः ॥ ११७॥ हताक्षो हतकर्मारिर्हतमोहो हिताश्रितः । हतमिथ्यात्व आत्मस्थः सुरूपो हतदुर्नयः ॥ ११८॥ स्याद्वादी च नयप्रोक्ता हितवादी हितध्वनिः । भव्यचूडामणिर्भव्योऽसमोऽसमगुणाश्रयः ॥ ११९॥ निर्विघ्नो निश्चलो लोकवत्सलो लोकलोचनः । आदेयादिम आदेयो हेयादेयप्ररूपकः ॥ १२०॥ भद्रो भद्राशयो भद्रशासनो भद्रवाक् कृती । भद्रकृद्भद्रभव्याढ्यो भद्रबन्धुरनामयः ॥ १२१॥ केवली केवलः लोकः केवलज्ञानलोचनः । केवलेशो महर्द्धीशोऽच्छेद्योऽभेद्योऽतिसूक्ष्मवान् ॥ १२२॥ सूक्ष्मदर्शी कृपामूर्त्तिः कृपालुश्च कृपावहः । कृपाम्बुधिः कृपावाक्यः कृपोपदेशतत्परः ॥ १२३॥ दयानिधिर्दयादर्शीत्यमूनि सार्थकान्यपि । सहस्राष्टकनामान्यर्हतो ज्ञेयानि कोविदैः ॥ १२४॥ देवानेन महानामराशिस्तवफलेन मे । वन्द्यस्त्वं देहि सर्वाणि त्वन्नामानि गुणैः समम् ॥ १२५॥ इदं नामावलीदृब्धस्तोत्रं पुण्यं पठेत्सुधीः । नित्यं योऽर्हद्गुणान् प्राप्याचिरात्सोऽर्हन् भवेद् दृशाम् ॥ १२६॥ इति भट्टारकसकलकीर्त्ति-विरचितम् जिनसहस्रनामस्तोत्रं सम्पूर्णम् । Proofread by Gautam Vora
% Text title            : Jinasahasranamastotram 3 by Bhattarakasakalakirtti
% File name             : jinasahasranAmastotrambhaTTArakasakalakIrtti.itx
% itxtitle              : jinasahasranAmastotram 3 (bhaTTArakasakalakIrtti jinendro jinadhaureyo jinasvAmI jinApraNIH)
% engtitle              : jinasahasranAmastotram 3 by bhaTTArakasakalakIrtti
% Category              : deities_misc, jaina, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : bhaTTArakasakalakIrtti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gautam Vora
% Indexextra            : (Scans 1, 2, 3,  4)
% Latest update         : August 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org