जिनसहस्रनामस्तोत्रम्

जिनसहस्रनामस्तोत्रम्

(आचार्य जिनसेनकृतम्)

प्रस्तावना पाठ ।

स्वयम्भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोद्भूतवृत्तयेऽचिन्त्यवृत्तये ॥ १॥ नमस्ते जगतांपत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते । विदांवर नमस्तुभ्यं नमस्ते वदतांवर ॥ २॥ कर्मशत्रुहनं देवमामनन्ति मनीषिणः । त्वमानमत्सुरेण्मौलि-भा-मालार्भ्यचिन्त-क्रसम् ॥ ३॥ ध्यान-दुर्घण-निभिन्न्-घन-घाति महातरूः । अनन्त-भव-सन्तान-जयादासीरनन्तजित् ॥ ४॥ त्रैलोक्य-निर्जयावास-दुर्दर्प्पमतिदुर्जयम् । मृत्युराजं विजित्यासीज्जिन मृत्युञ्जयो भवान् ॥ ५॥ विधूताशेष-संसार-ब्न्धनो भव्य-ब्न्धवः । त्रिपुरारिस्त्वमीशोऽसि जन्म-मृत्युजरान्तकृत् ॥ ६॥ त्रिकाल-विजयाशेष-तत्वभेदात् त्रिधोत्थितम् । केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ॥ ७॥ त्वाम्न्धकान्तकं प्राहुर्मोह्न्धासुर-मर्द्दनात् । अर्द्ध ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥ ८॥ शिवः शिव-पदाध्यासाद् दुरितारि-हरो हरः । शङ्करः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥ ९॥ वृषभोऽसि जगज्जेयेष्ठः पुरूः पुरू-गुणोदयै । नाभेयो नाभि-सम्भूतेरिक्ष्वाकु-कुल-न्न्दनः ॥ १०॥ त्वमेकः पुरूषस्कन्धस्त्वं द्वे लोकस्य लोचने । त्वं त्रिधा बुद्ध-सन्मार्गस्त्रिज्ञस्त्रिज्ञान-धारकः ॥ ११॥ चतुःशरण-माङ्गल्यूर्मूतिस्त्वं चतुरस्त्रधीः । पञ्च-ब्रह्ममयो देव पावनस्त्वं पुनिहि माम् ॥ १२॥ स्वर्गावतारिणे तुभ्यं सद्योजातात्मने नमः । जन्माभिषेक-वामाय वामदेव नमोऽस्तु ते ॥ १३॥ सन्न्ष्क्रिआन्तावद्योराय परं प्रशममीयुषे । केवलज्ञान-संसिद्धावीशानाय नमोऽस्तु ते ॥ १४॥ पुरस्तत्पुरूषत्वेन विमुक्‍त-पद-भाजिने । नमस्तत्पुरूषावस्थां भाविनीं तेऽद्य विभ्रते ॥ १५॥ ज्ञानावरणनिर्हासान्नमस्तेऽनन्तचक्षुषे । दर्शनावरणोच्छे दान्न्मस्ते विश्वद्दश्वने ॥ १६॥ नमो दर्शनमोहध्ने क्षायिकामलद्दष्टये । नमश्वारित्रमोहध्ने विरागाय महौजसे ॥ १७॥ नमस्तेऽनन्त-वीर्याय नमोऽनन्त-सुखात्मने । नमस्तेऽनन्त-लोकाय लोकालोकावलोकिने ॥ १८॥ नमस्तेऽनन्त-दानाय नमस्तेऽनन्त-लब्धये । नमस्तेऽनन्त-भोगाय नमोऽनन्तोपगोभिने ॥ १९॥ नमः परम-योगाय नमस्तुभ्यमयोनये । नमः परम-पूताय नमस्ते परमर्षये ॥ २०॥ नमः परम-विद्याय नमः पर-मत-च्छिदे । नमः परम-तत्वाय नमस्ते परमात्मने ॥ २१॥ नमः परमारूपाय नमः परम-तेजसे । नमः परम-मार्गाय नमस्ते परमेष्ठिने ॥ २२॥ परर्मद्धिजुषे धाम्ने परम-ज्योतिषे नमः । नमः पारतेमः प्राप्तधाम्ने परतरात्मने ॥ २३॥ नमः क्षीण-कलङ्काय क्षीण-ब्न्ध नमोऽस्तु ते । नमस्ते क्षीण-मोहाय क्षीण-दोषाय ते नमः ॥ २४॥ नमः सुगतये तुभ्यं शोभनां गतिमीयुषे । नमस्तेऽत्न्द्रिय-ज्ञान-सुखायान्न्द्रियात्मने ॥ २५॥ काय-ब्न्धननिर्मोक्षादकायाय नमोस्तु ते । नमस्तुम्यमयोगाय योगिनामधियोगिने ॥ २६॥ अवेदाय नमस्तुभ्यमकषायाय ते नमः । नमः परम-योग्न्द्र-व्न्दिताङ्घ्रि द्वयाय ते ॥ २७॥ नमः परम-विज्ञान नमः परम-संयम । नमः परद्दम्द्दष्ट-परमार्थाय तायिने ॥ २८॥ नमस्तुभ्यमलेश्याय शुक्ललेश्यांशक-स्पृशे । नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे ॥ २९॥ सङ्ग्यसञ्ज्ञिद्वयावस्था व्यतिरिक्‍तामलात्मने । नमस्ते वीतसञ्ज्ञाय नमः क्षायिकद्दष्टये ॥ ३०॥ अनाहाराय तृप्ताय नमः परमभाजुपे । व्यतीताशेषदोषाय भवाब्धेः पारमीयुषे ॥ ३१॥ अजराय नमस्तुभ्यं नमस्ते स्तादजन्मिने । अमृत्येव नमस्तुभ्यमचलायाक्षरात्मने ॥ ३२॥ अलमास्तां गुणस्त्रोतमनन्तास्तावका गुणाः । त्वां नामस्मृतिमात्रेण पर्युपासिसिपामहे ॥ ३३॥ एवं स्तुत्वा जिनं देवं भक्‍त्या परमया सुधीः । पठेदष्टोतरं नाम्नां सहस्रं पापशान्तये ॥ ३४॥ ॥ इति प्रस्तावना ॥ पुष्पाञ्जलिः ॥

१ अथ श्रीमदादिशतम् ।

प्रसिद्धाष्टसहस्रद्वेलक्षणं त्वां गिराम्पतिम् । नाम्नामष्टसहस्रेण तोष्टुमोऽभीष्टसिद्धये ॥ १॥ श्रीमान् स्वयम्भूर्वृषभः शम्भवः शम्भुरात्मभूः । स्वयम्प्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥ २॥ विश्वात्मा विश्वलोकेश विश्वतश्चक्षुरक्षरः । विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वरः ॥ ३॥ विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतोमुखः ॥ ४॥ विश्वकर्मा जगज्ज्येष्ठो विश्वमूर्तिर्जिनेश्वरः । विश्वदृक् विश्वभूतेशो विश्वज्योतिरनीश्वरः ॥ ५॥ जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः । अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धनः ॥ ६॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ ७॥ स्वयञ्ज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः । मोहारिविजयी जेता धर्मचक्री दयाध्वजः ॥ ८॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चितः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वरः ॥ ९॥ शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धसाध्यो जगद्धितः ॥ १०॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्ययः ॥ ११॥ विभावसुरसम्भूष्णुः स्वयम्भूष्णुः पुरातनः । परमात्मा परञ्ज्योतिस्त्रिजगत्परमेश्वरः ॥ १२॥ ॥ इति श्रीमदादिशतम् ॥ १ ॥ उदकचन्दनतन्दुल॥। आदि श्लोक ॥ अर्घ्यम् ।

२ अथ दिव्यादिशतम् ।

दिव्यभाषापतिर्दिव्यः पूतवाक् पूतशासनः । पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वरः ॥ १३॥ श्रीपतिर्भगवानर्हन्नरजा विरजाः शुचिः । तीर्थंकृत्केवलीशानः पूजार्हः स्नातकोऽमलः ॥ १४॥ अनन्तदीप्तिर्ज्ञानात्मा स्वयम्बुद्धः प्रजापतिः । मुक्तः शक्तो निराबाधो निष्कलो भुवनेश्वरः ॥ १५॥ निरञ्जनो जगज्ज्योतिर्निरुक्तोक्तिर्निरामयः । अचल स्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः ॥ १६॥ अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिर्धर्यो धर्मात्मा धर्मतीर्थङ्कृत् ॥ १७॥ वृषध्वजो वृपाधीशो वृषकेतुवृषायुधः । वृषो वृषपतिर्भर्त्ता वृषभाङ्को वृषोद्भवः ॥ १८॥ हिरण्यनाभिर्भूतात्मा भूतभृद्भूतभावनः । प्रभवो विभवो भास्वान् भवो भावो भवान्तकः ॥ १९॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोद्भवः । स्वयम्प्रभुः प्रभूतात्मा भूतनाथो जगत्प्रभुः ॥ २०॥ सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित् सर्वलोकजित् ॥ २१॥ सुगतिः सुश्रुतः सुश्रुक् सुवाक् सूरिर्बहुश्रुतः । विश्रुतो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥ २२॥ सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्त्ता विश्वविद्यामहेश्वरः ॥ २३॥ ॥ इति दिव्यादिशतम् ॥ २ ॥ अर्घ्यम् ॥

३ अथ स्थविष्ठादिशतम् ।

स्थविष्ठः स्थविशे ज्येष्ठः पृष्ठः प्रेष्टो वरिष्टधीः । स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्टोऽणिष्ठो गरिष्ठगीः ॥ २४॥ विश्वभृद्विश्वसृड् विश्वेद् विश्वभुग्विश्वनायकः । विश्वाशीर्विश्वरूपात्मा विश्वजिद्विजितान्तकः ॥ २५॥ विभवो विभयो वीरो विशोको विरुजो जरन् । विरागो विरतोऽसङ्गो विविक्तो वीतमत्सरः ॥ २६॥ विनेयजनताबन्धुर्विलीनाशेषकल्मषः । वियोगो योगविद्विद्वान् विधाता सुविधिः सुधीः ॥ २७॥ क्षान्तिभाक् पृथिवीमूर्त्तिः शान्तिभाक् सलिलात्मकः । वायुमूर्तिरसङ्गात्मा वह्निमूर्तिरधर्मधक् ॥ २८॥ सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः । ऋत्विग्यज्ञपतिर्याज्यो यज्ञाङ्गममृतं हविः ॥ २९॥ व्योममूर्तिरमूर्त्तात्मा निर्लेपो निर्मलोऽचलः । सोममूर्त्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः ॥ ३०॥ मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः । स्वतन्त्रस्तन्त्रकृत्स्वान्तः कृतान्तान्तः कृतान्तकृत् ॥ ३१॥ कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्युञ्जयोऽमृत्युरमृतात्माऽमृतोद्भवः ॥ ३२॥ ब्रह्मनिष्ठः परम्ब्रह्म ब्रह्मात्मा ब्रह्मसम्भवः । महाब्रह्मपतिर्ब्रह्मेट् महाब्रह्मपदेश्वरः ॥ ३३॥ सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः । प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः ॥ ३४॥ ॥ इति स्थविष्ठादिशतम् ॥ ३ ॥ अर्घ्यम् ॥

४ अथ महाशोकध्वजादिशतम् ।

महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥ ३५॥ पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः ॥ ३६॥ गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः । गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः ॥ ३७॥ गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्यवाक् पूतो वरेण्यः पुण्यनायकः ॥ ३८॥ अगण्यः पुण्यधीर्गुण्यः पुण्यकृत्पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥ ३९॥ पापापेतो विपापात्मा विपाप्मा वीतकल्मषः । निद्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपप्लवः ॥ ४०॥ निर्निमेषो निराहारो निःक्रियो निरुपप्लवः । निष्कलङ्को निरस्तैना निर्धूताङ्गो निरास्रवः ॥ ४१॥ विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृतः सुगुत्मात्मा सुभृत्सुनयतस्त्ववित् ॥ ४२॥ एकविद्यो महाविद्यो मुनिःपरिवृढः पतिः । धीशो विद्यानिधिःसाती विनेता वितान्तकः ॥ ४३॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो वरदः परमः पुमान् ॥ ४४॥ कविः पुराणपुरुषो वर्षीयान् वृषभः पुरुः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ ४५॥ ॥ इति महाशोकध्वजादिशतम् ॥ ४ ॥ अर्घ्यम् ॥

५ अथ श्रीवृक्षलक्षणादिशतम् ।

श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः ॥ ४६॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धसाधनः । बुद्धबोध्यो महाबोधिर्वर्धमानो महर्द्धिकः ॥ ४७॥ वेदाङ्गो वेदविद्वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतांवरः ॥ ४८॥ अनादिनिधनोऽव्यक्तो व्यक्तवाग्व्यक्तशासनः । युगादिकृद्युगाधारो युगादिर्जगदादिजः ॥ ४९॥ अतीन्द्रोऽतीन्द्रियो घीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्रमहितो महान् ॥ ५०॥ उद्भवः कारणं कर्त्ता पारगो भवतारकः । अगाह्यो गहनं गुह्यं परार्ध्यः परमेश्वरः ॥ ५१॥ अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धिः समग्रधीः । प्राग्र्यः प्राग्रहरोऽभ्यग्र्यः प्रत्यग्रोऽम्योऽग्रिमोऽग्रजः ॥ ५२॥ महातपाः महातेजा महोदर्को महोदयः । महायशा महाधामा महासत्त्वो महाधृतिः ॥ ५३॥ महाधैर्यो महावीर्यो महासम्पन्महाबलः । महाशक्तिर्महाज्योतिर्महाभूतिर्महाद्युतिः ॥ ५४॥ महामतिर्महानीतिर्महाक्षान्तिर्महोदयः । महाप्राज्ञो महाभागो महानन्दो महाकविः ॥ ५५॥ महामहा महाकीर्त्तिर्महाकान्तिर्महावपुः । महादानो महाज्ञानो महायोगो महागुणः ॥ ५६॥ महामहपतिः प्राप्तमहाकल्याणपञ्चकः । महाप्रभुर्महाप्रातिहार्याधीशो महेश्वरः ॥ ५७॥ ॥ इति श्रीवृक्षादिशतम् ॥ ५ ॥ अर्घ्यम् ॥

६ अथ महामुन्यादिशतम् ।

महामुनिर्महामौनी महाध्यानो महादमः । महाक्षमो महाशीलो महायज्ञो महामखः ॥ ५८॥ महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिपः । महामैत्रीमयोऽमेयो महोपायो महोमयः ॥ ५९॥ महाकारुणिको मन्ता महामन्त्रो महामतिः । महानादो महाघोषो महेज्यो महसाम्पतिः ॥ ६०॥ महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् । महात्मा महसान्धाम महर्षिर्महितोदयः ॥ ६१॥ महाक्लेशाङ्कुशः शूरो महाभूतपतिर्गुरुः । महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी ॥ ६२॥ महाभवाब्धिसन्तारी महामोहाद्रिसूदनः । महागुणाकरःक्षान्तो महायोगीश्वरः शमी ॥ ६३॥ महाध्यानपतिर्ध्याता महाधर्मा महाव्रतः । महाकर्मारिहात्मज्ञो महादेवो महेशिता ॥ ६४॥ सर्वक्लेशापह साधुः सर्वदोषहरो हरः । असङ्ख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः ॥ ६५॥ सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥ ६६॥ प्रधानमात्मा प्रकृतिः परमः परमोदयः । प्रक्षीणबन्धः कामारिः क्षेमकृत् क्षेमशासनः ॥ ६७॥ प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः । प्रमाणं प्रणिधिर्दक्षो दक्षिणोऽध्वर्युरध्वरः ॥ ६८॥ आनन्दो नन्दनो नन्दो वन्द्योऽनिन्योऽभिनन्दनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥ ६९॥ ॥ इति महामुन्यादिशतम् ॥ ६ ॥ अर्घ्यम् ॥

७ अथ संस्कृतादिशतम् ।

असंस्कृतः सुसंस्कारः प्राकृतो वैकृतान्तकृत् । अन्तकृत्कान्तिगुः कान्तश्चिन्तामणिरभीष्टदः ॥ ७०॥ अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो जितक्रेशो जितान्तकः ॥ ७१॥ जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः । महेन्द्रवन्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः ॥ ७२॥ नाभेयो नाभिजोऽजातः सुव्रतो मनुरुत्तमः । अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरुः सुधीः ॥ ७३॥ सुमेधा विक्रमी स्वामी दुराधर्षो निरुत्सुकः । विशिष्टः शिष्टभुक् शिष्टः प्रत्ययः कामनोऽनघः ॥ ७४॥ क्षेमी क्षेमङ्करोऽक्षय्यः क्षेमधर्मपतिः क्षमी । अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः ॥ ७५॥ सुकृती धातुरिज्यार्हः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥ ७६॥ सत्यात्मा सत्यविज्ञानः सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ॥ ७७॥ स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शनः । अणोरणीयाननणुर्गुरुरायो गरीयसाम् ॥ ७८॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ ७९॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वरः ॥ ८०। ॥ इति असंस्कृतादिशतम् ॥ ७ ॥ अर्घ्यम् ॥

८ अथ बृहदादिशतम् ।

बृहन् बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमाञ्छेमुषीशो गिराम्पतिः ॥ ८१॥ नैकरूपो नयोत्तङ्गो नैकात्मा नैकधर्मकृत् । अविज्ञेयोऽप्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ॥ ८२॥ ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ ८३॥ लक्ष्मीवांस्त्रिदशाध्यक्षो दृढीयानिन ईशिता । मनोहरो मनोज्ञाङ्गो धीरो गम्भीरशासनः ॥ ८४॥ धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषणः ॥ ८५॥ अमोघवागमोघाज्ञो निर्मलोऽमोघशासनः । सुरूपः सुभगस्त्यागी समयज्ञः समाहितः ॥ ८६॥ सुस्थितः स्वास्थ्यभाक् स्वस्थो नीरजस्को निरुद्ववः । अलेपो निष्कलङ्कात्मा वीतरागो गतस्पृहः ॥ ८७॥ वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः । प्रशान्तोऽनन्तधामर्षिमङ्गलं मलहानघः ॥ ८८॥ अनीदृगुपमाभूतो दिष्टिर्दैवमगोचरः । अमूर्तो मूर्त्तिमानेको नैकी नानैकतत्त्वदृक् ॥ ८९॥ अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः । सर्वत्रगः सदाभावो त्रिकाल विषायर्थदृक् ॥ ९०॥ शङ्करः शंवदो दान्तो दमी क्षान्तिपरायणः । अधिपः परमानन्दः परात्मज्ञः परात्परः ॥ ९१॥ त्रिजगद्वल्लभोऽभ्यर्च्य स्त्रि जगन्मङ्गलोदयः । त्रिजगत्पतिपूज्याङ्घ्रिस्त्रिलोकाग्रशिखामणिः ॥ ९२॥ ॥ इति बृहदादिशतम् ॥ ८ ॥ अर्घ्यम् ॥

९ अथ त्रिकालदर्श्यादिशतम् ।

त्रिकालदर्शी लोकेशो लोकधाता दृढव्रतः । सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः ॥ ९३॥ पुराणः पुरुषः पूर्वः कृतपूर्वागविस्तरः । आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता ॥ ९४॥ युगमुखो युगज्येष्ठो युगादिस्थितिदेशकः । कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः ॥ ९५॥ कल्याणप्रकृतिर्दीप्तकल्याणात्मा विकल्मषः । विकलङ्कः कलातीतः कलिलघ्नः कलाधरः ॥ ९६॥ देवदेवो जगन्नाथो जगद्वन्धुर्जगद्विभुः । जगद्वितैषी लोकज्ञः सर्वगो जगदग्रगः ॥ ९७॥ चराचरगुरुर्गोप्यो गूढात्मा गूढगोचरः । सद्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥ ९८॥ आदित्यवर्णो भर्माभः सुप्रभः कनकप्रभः । सुवर्णवर्णो रुक्माभः सूर्यकोटिसमप्रभः ॥ ९९॥ तपनीयनिभस्तुङ्गो बालार्काभोऽनलप्रभः । सन्ध्याभ्रबभ्रुहेमाभस्तप्तचामीकरच्छविः ॥ १००॥ निष्टप्तकनकच्छ्रायः कनत्काञ्चनसन्निभः । हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः ॥ १०१॥ द्युन्नभो जातरूपाभो दीप्तजाम्बूनदद्युतिः । सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युतिः ॥ १०२॥ शिष्टेष्टः पुष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः । शत्रुघ्नोऽप्रतिघोऽमोघः प्रशास्ता शासिता स्वभूः ॥ १०३॥ शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः । शान्तिदः शान्तिकृच्छान्तिः कान्तिमान् कामितप्रदः ॥ १०४॥ श्रेयोनिधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थाणुः प्रथीयान् प्रथितः पृथुः ॥ १०५॥ ॥ इति त्रिकालदर्श्यादिशतम् ॥ ९ ॥ अर्घ्यम् ॥

१० अथ दिग्वासादिशतम् ।

दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बरः । निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः ॥ १०६॥ तेजोराशिरनन्तौजा ज्ञानान्धिः शीलसागरः । तेजोमयोऽमितज्योतिर्ज्योतिमूर्त्तिस्तमोपहः ॥ १०७॥ जगच्चूडामणिर्दीप्तः शंवान् विघ्नविनायकः । कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः ॥ १०८॥ अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः । लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः ॥ १०९॥ मुमुक्षुर्बन्धमोक्षज्ञो जिताक्षो जितमन्मथः । प्रशान्तरसशैलूषो भव्यपेटकनायकः ॥ ११०॥ मूल कर्त्ताऽखिलज्योतिर्मलघ्नो मूलकारणम् । आप्तो वागीश्वरः श्रेयान्ड्रायसोक्तिर्निरुक्तवाक् ॥ १११॥ प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् । सुतनुस्तनुर्निर्मुक्तः सुगतो हतदुर्णयः ॥ ११२॥ श्रीशः श्रीश्रितपादाब्जो वीतभीरभयङ्करः । उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः ॥ ११३॥ लोकोत्तरो लोकपतिर्लोकवक्षुरपारधीः । धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाक् ॥ ११४॥ प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः । भदन्तो भद्रकृद् भद्रः कल्पवृक्षो वरप्रदः ॥ ११५॥ समुन्मूलितकर्मारिः कर्मकाष्ठाशुशुणिः । कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः ॥ ११६॥ अनन्तशक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः । त्रिनेत्रस्त्रयम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः ॥ ११७॥ समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः ॥ ११८॥ शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः ॥ ११९॥ ॥ इति दिग्वासाद्यष्टोत्तरशतम् ॥ १० ॥ अर्घ्यम् ॥

उत्तरपीठिका ।

धाम्नां पते तवामूनि नामान्यागमकोविदैः । समुच्चितान्यनुध्यायन्पुमान्पूतस्मृतिर्भवेत् ॥ १२०॥ गोचरोऽपि गिरामासान्त्वमवाग्गोचरो मतः । स्तोता तथा प्यसन्दिग्धं त्वत्तोऽभीष्टफलं भजेत् ॥ १२१॥ त्वमतोऽसि जगद्ब्न्धुस्त्वमतोऽसि जगद्विषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥ १२२॥ त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्‍त्यङ्गः स्वोत्थानन्तचतुष्टयः ॥ १२३॥ त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः । षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसङ्ग्रहः ॥ १२४॥ दिव्याष्टगुणर्मूतिस्त्वं नवकेवललब्धिकः । दशावतारनिर्धार्यो माँ पाहि परमेश्वर ॥ १२५॥ युष्मन्नामावली दृब्धविलसत्स्तोत्रमालया । भवन्तं परिवस्यामः प्रसीदानुगृहाण नः ॥ १२६॥ इदं स्तोत्रमनुः मृत्य पूतो भवति भाक्‍तिकः । यः संपाठं पठत्येनं स स्यात्कल्याणभाजनम् ॥ १२७॥ ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः । पौरूहूतीं श्रियं प्राप्तुं परमामभिलाषुकः ॥ १२८॥ स्तुत्वेति मघवा देवं चराचरजगद्गुरूम् । ततस्तीर्थविहारस्य व्यधात्प्रस्तावनामिमाम् ॥ १२९॥ स्तुतिः पुण्यगुणोर्त्कीतिः स्तोता भव्यः प्रसन्नधीः । निष्ठितार्थो भवांस्तुत्यः फलं नैश्रेयसं सुखम् ॥ १३०॥ यः स्तुत्यो जगतां त्रयस्य न पुनः स्तोता स्वयं कस्यचित् । ध्येयोयोगिजनस्य यश्च नितरां ध्याता स्वयं कस्यचित् ॥ यो नेतृन् नयते नमस्कृतिमलं नन्तव्यपक्षेक्षणः स श्रीमान् जगतां त्रयस्य च गुरूर्देवः पुरूः पावनः ॥ १३१॥ तं देवं त्रिदशाधिर्पाचितपदं र्धातिक्षयानन्तर- प्रोत्थानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनामिनम् । मानस्तम्भविलोकनानतजगन्मान्यं त्रिलोकीपतिं प्राप्त चिन्त्यबर्हिविभूतिमनघं भक्‍त्या प्रव्न्दामहे ॥ १३२॥ इति आचार्यजिनसेनकृतं जिनसहस्रनामस्तोत्रं सम्पूर्णम् । Proofread by Gautam Vora
% Text title            : Jinasahasranamastotram 2 by Jinasena
% File name             : jinasahasranAmastotramjinasenakRRitam.itx
% itxtitle              : jinasahasranAmastotram 2 (AchArya jinasenakRRitaM shrImAn svayambhUrvRiShabhaH shambhavaH shambhurAtmabhUH)
% engtitle              : jinasahasranAmastotram 2 jinasenakRRitam
% Category              : deities_misc, jaina, sahasranAma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Jinasena
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gautam Vora
% Indexextra            : (Scans 1, 2, 3,  4, 5, Hindi 1, 2, Audio, Videos, encyclopediaofjainism)
% Latest update         : September 3, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org