काथबोधः

काथबोधः

(दत्तात्रेयसम्प्रदायाऽनुगतः) श्रीगणेशाय नमः । वागर्याऽऽत्मा सर्वभूतान्तरात्मा वक्ता श्रोता विश्वरूपश्चिदात्मा । सर्वावासश्चैको नित्योपलब्धि- र्यः सन्तोषानन्ददस्तं भजेऽहम् ॥ १॥ नत्वा हंसं सद्गुरुं तं परेशं शुद्धं व्यक्तं भार्गवारण्यवासम् । ईशादीनामष्टकं पूर्वजानां वक्ष्यामेनं सत्त्वदं काथबोधम् ॥ २॥ कश्चिच्छिष्यः सङ्गदोषैर्विमूढः क्रोधेनाऽसौ तप्तरूपो बभूव । ऐशात्मा अनीशवत्सोऽपि जातः स्वात्मत्यागाच्चैत्यस्ङ्गोन्मुखत्वात् ॥ ३॥ बद्ध्वा पाणी तप्तकायो बभाषे काथावस्थां विश्वविश्वान्तकाले । क्रोधघ्नाऽस्याः काथविद्या परान्या शान्तिः काथेत्यादिसर्वं वदस्व ॥ ४॥ का वै विश्वो यः क्यभावे सेवेद्यः कस्त्वन्या सा काथशब्देन वाच्या काक्यौ लुप्ते यत्र ते योगिलक्ष्ये तत्त्वन्त्वेक काथवेत्ताऽवशिष्टः ॥ ५॥ काशब्दोऽयं वाच्यकायी हृदिस्थ- स्तस्यावासं कायमाहुर्मुनीन्द्राः । तदुभयं कायिकायौ व काथौ तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ६॥ नाहं काक्यौ तौ क्षरौ चाक्षरो भो! ज्ञात्वा ज्ञाता चैक्यलिङ्गं त्यज त्वम् । वाच्ये त्यक्त्वा लक्ष्ययौरैक्यशुद्धं- तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ७॥ लोकालोको यस्य सिद्‍ध्या प्रलुप्तौ शीतोष्णे ते सप्रभे द्वे प्रलीने । आ आद्यन्तौ साभिमानौ प्रणष्टौ तत्त्वन्तेकः काथवेत्ताऽवशिष्टः ॥ ८॥ भूरापोग्निर्वायुखे मानसन्त- द्बुद्‍ध्यात्मा वै षोडशान्ये विकाराः । शुद्धस्त्वं यः प्राकृतः पञ्चविंश- स्तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ९॥ द्रष्टा दृश्यं दर्शनं लुप्तं सत्संवित्त्या योगिभिश्चानुभूतम् । वेदे गीतं नेति नेतीति शब्दै- स्वत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ १०॥ अस्मद्युष्मद्वाच्यबाह्यान्तरे द्वे स्थूलं सूक्ष्मं कारणं सच्चासच्च । यस्मिन्नेव मायया कल्पितं वै तत्त्वन्त्वेकः काथवेत्ताऽवशिष्टः ॥ ११॥ व्यक्ते दृश्यादृश्यधर्मेऽथ भावे सन्मात्रन्त्वं स्वानुभूत्या भवेयम् । शून्यङ्कृत्वा शून्यमेतच्च चित्त्वा- च्चिद्रूपं त्वं काथवेत्ताऽवशिष्टः ॥ १२॥ अन्तर्बाह्ये चित्त्वसत्त्वे त्यज द्वे स्वानन्दैक्यं केवलं त्वम्भव स्वम् । तद्रूपत्वादद्वयं तत्त्वन्तत्त्व- वेत्ता कोऽस्मिन्कस्य वेत्तृत्वमस्ति ॥ १३॥ एवम्भूते शुद्धबुद्धे स्वरूपे काथावस्थां ब्रूहि मे त्वम्प्रबुद्धः । काथावेत्ता कोऽहमित्यात्मबाधः निःसङ्गेऽस्मिन्नुत्थिता त्वय्यविद्या ॥ १४॥ शून्यालम्बाऽलम्बनं सा भवेत्ते सूर्याभायां वारिभासस्तथेयम् । भिन्नाभिन्ना नैव तस्मादवाच्या जह्येनां स्वामद्वयानन्दबोधात् ॥ १५॥ वेद्याभावे कस्य वेत्ताऽत्र कोऽसौ वक्ष्याम्यस्मिन्भाषणं मे श‍ृणु त्वम् । काथेत्यस्याः सा न भाति त्वमेकः सद्बोधार्थं वाक्यमेतत्प्रवृत्तम् ॥ १६॥ सन्मात्रोऽहं सत्तया सर्वमेकः क्रोधघ्नाऽस्याः काथविद्यापराऽन्या । चिन्मात्रोऽहं चित्स्वरूपश्चिदात्मा सृष्ट्यन्तानां साक्षिरूपोऽव्ययोऽहम् ॥ १७॥ एवं भूते काऽथ शुद्धास्त्यवस्था व्यक्ताव्यक्तातीतमन्तर्बहिःस्थम् । व्यक्ताव्यक्तं तन्न बाह्यान्तरे द्वे मौनेनाऽयं वाचकस्त्र्यक्षरोऽस्य ॥ १८॥ आत्मा शब्दो बिन्दुनादान्वितोऽयं शक्त्या साकं मायिकेनैव शान्तः । निर्वाणं तत्केवलाऽनन्दबोध- मेवम्भूता काथशान्तिः परात्मा ॥ १९॥ धर्मं कृत्वा माऽस्तु ते तत्फलेप्सा त्यक्त्वा त्रित्वं तूर्यधर्मे रमस्व । भूतेभ्यः कमानन्दं त्वम्भवस्व मानं त्यक्त्वा स्वस्वसिद्धोऽनपेक्षः ॥ २०॥ कस्याऽपेक्षां मा कुरु त्वं समात्मा क्षन्तव्यास्ते तर्ज्जना दारुस्ताः । साङ्ख्ये योगे लौकिके सप्रपञ्चे कृष्णविष्णुं(?)जिष्णुशर्वं वद त्वम् ॥ २१॥ सर्वैः खैस्तैर्देहगेहेन चाऽर्थै- र्वन्दस्व त्वं रुक्मिणीशं परेशम् । द्रोहं लोभं मुञ्च दम्भमसूयां दुर्बुद्धे त्वं स्वरूपञ्च भजेदम् ॥ २२॥ निःसङ्गस्त्वं सङ्गमात्सज्जनानां निष्कामस्त्वं सेवया निःस्पृहाणाम् । गाङ्गं पीत्वा सोमपस्त्वं भवस्व शुद्धो भूत्वा शुद्धखं तद्भजस्व ॥ २३॥ नत्वा साधून्योगिनो देवसिद्धान् सर्वर्षीस्तानर्यमादीन् गुरून् भो । विश्वाधारं रुक्मिणीशं शिवेशं नत्वा ज्ञातः काथबोधः समाप्तः ॥ २४॥ श्रुत्वा त्वेनं शान्तरूपो बभूव सद्ग्रन्थनं काशकं मुक्तिमार्गे । योगीन्द्राणां सद्रहस्यञ्च गुह्यं सन्तोषान्तर्व्यापकेनैव गीतम् ॥ २५॥ अनादिनिधनो देवः सर्वव्यापी निरञ्जनः । हृदयस्थः स्वयं वक्ता कर्त्ता कारयिता हरिः ॥ २६॥ इति श्रीमत्सन्तोषानन्दविरचितः काथबोधः सम्पूर्णः । Encoded and proofread by Sunder Hattangadi
% Text title            : kAthabodhaH
% File name             : kAthabodhaH.itx
% itxtitle              : kAthabodhaH (santoShAnandavirachitaH)
% engtitle              : kAthabodhaH
% Category              : deities_misc, dattatreya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : santoShAnanda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Indexextra            : (Sanskrit-Hindi TIkA commentary)
% Latest update         : August 25, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org