श्रीनृसिंहसरस्वतीस्तोत्रम् २

श्रीनृसिंहसरस्वतीस्तोत्रम् २

%१३५ प्राग्ब्रह्म त्वमजोऽक्रियोऽपि बहुलं स्यामित्यभूद्धीस्तया सृष्ट्वैवाण्डभुवं ततो जगदिदं सृष्टं सधर्मं गुणैः । स्वैः स्वं भो रमयन्विहंसि सदरीनत्रावतीर्यानिशम् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ १॥ कल्याकृष्टहृदुझ्झितक्रतुनर-त्रस्ताध्वराशीर्मुदे प्रातः सूर्य इवोदितोऽस्यज महामोहान्धकारं ग्रसन् । सद्धर्माश्रमसेतुमत्र शिथिलप्रायं सुदार्ढ्यां नयन् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ २॥ सर्वानन्दनिधानरूपममलं स त्वं सुखं मूर्तिमत् प्रादुष्कृत्य जनत्रयान्तरमृग-क्रीडावनं पावनम् । संसारावटमग्नमुद्धरसि भो स्वीकृत्य तुर्याश्रमम् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ ३॥ मूके गां दृशमन्धके सुतनयं वन्ध्यासु चासून्मृते सौभाग्यं विधवासु पल्लवमहो दत्तं सुशुष्केन्धने । एवम्भूत इयान्तवैष महिमा त्रैलोक्यसंस्थाक्षमो वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ ४॥ मुक्तावास मुमुक्षुकल्पविटपिन् भो कामिनां कामधुग् दारिद्रानलमेघ दुष्कृतदवाग्ने तापिताराम ते । श्रुत्यन्विष्टरजःपदं श्रुतविवादातीततत्त्वं महत् वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ ५॥ भो योगीश्वरभावितं तव पदं तीर्थाश्रयं सज्जना- जीवं कामिसुदैवतं च कमलालीलास्थलं निर्मलम् । विद्वद्वादकरण्डकं सुकृतसंस्थानं महत्पावनं वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ ६॥ वेदागोचर ते चरित्रममलं शक्तोऽत्र कः कृत्स्नशो वक्तुं वह्न्यबिनेन्दुभूखपवनात्मेतीह मूत्र्यष्टकम् । एतद्विश्वमयं न चान्यदिह वा ओङ्काररूपेशितर् - वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ ७॥ कुण्डीदण्डकरं प्रशान्तममलं सन्न्यासिरूपं तव श्रीभीमामरजायुतिस्थितमज ध्येयं शरण्यं मयि । ज्ञानं तारकमीश सत्यमनिशं ब्रह्मन्स्थिरीकुर्वदो वन्दे श्रीनृहरे सरस्वति वरं ते श्रीपदाब्जद्वयम् ॥ ८॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीनृसिंहसरस्वतीस्तोत्रं सम्पूर्णम् ।
% Text title            : Shri Nrisimhasarasvati Stotram 2
% File name             : nRRisiMhasarasvatIstotram2.itx
% itxtitle              : nRisiMhasarasvatIstotram 2 (vAsudevAnandasarasvatIvirachitam prAgbrahma tvamajo.akriyo.api bahulaM)
% engtitle              : nRRisiMhasarasvatIstotram 2
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org