नक्षत्रमालिकास्तोत्रम्

नक्षत्रमालिकास्तोत्रम्

%११३ गोदावर्या महानद्या उत्तरे सिंहपर्वते । सुपुण्ये माहुरपुरे सर्वतीर्थसमन्विते ॥ १॥ जज्ञेऽत्रेरनसूयायां प्रदोषे बुधवासरे । मार्गशीष्र्यां महायोगी दत्तात्रेयो दिगम्बरः ॥ २॥ मालां कुण्डीं च डमरुं शूलं शङ्खं सुदर्शनम् । दधानः षड्भुजैस्त्र्यात्मा योगमार्गप्रवर्तकः ॥ ३॥ भस्मोद्धूलितसर्वाङ्गो जटाजूटविराजितः । रुद्राक्षभूषिततनुः शाम्भवीमुद्रया युतः ॥ ४॥ भक्तानुग्रहकृन्नित्यं पापतापार्तिभञ्जनः । बालोन्मत्तपिशाचाभः स्मर्तृगामी दयानिधिः ॥ ५॥ यस्यास्ति माहुरे निद्रा निवासः सिंहपर्वते । प्रातःस्नानं च गङ्गायां ध्यानं गन्धर्वपत्तने ॥ ६॥ कुरुक्षेत्रे चाचमनं धूतपापेश्वरे तथा । विभूतिधारणं प्रातःसन्ध्या च करहाटके ॥ ७॥ कोलापुरेऽस्य भिक्षा च पाञ्चालेऽपि च भोजनम् । तिलको विठ्ठलपुरे तुङ्गापानं दिने दिने ॥ ८॥ पुराणश्रवणं यस्य नरनारायणाश्रमे । विश्रामो रैवते सायंसन्ध्या पश्चिमसागरे ॥ ९॥ कार्तवीर्यार्जुनायादाद्योगर्धिमुभयीं प्रभुः । स्वात्मतत्त्वं च यदवे बहुगुर्वाप्तमुत्तमम् ॥ १०॥ आन्वीक्षिकीमलर्काय प्रह्लादाय च धीमते । आयूराजाय च वरान्साध्येभ्यो मोक्षसाधनम् ॥ ११॥ मन्त्रांश्च विष्णुदत्ताय सोमकान्ताय कर्म च । स एवाविरभूद्भूयः पूर्वार्णवसमीपतः ॥ १२॥ भाद्रे मासि सिते पक्षे चतुर्थ्यां राजविप्रतः । सुमत्यां प्राक्सिन्धुतीरे रम्ये पीठापुरे वरे ॥ १३॥ य आचारव्यवहृतिप्रायश्चित्तोपदेशकृत् । निजाग्रजावन्धपङ्गू विलोक्य प्रव्रजन्सुधीः ॥ १४॥ मातापित्रोर्मुदे दृष्टि गतिं ताभ्यामुपानयत् । महीं प्रदक्षिणीकृत्य गोकर्णे त्र्यब्दमावसत् ॥ १५॥ ततः कृष्णातटं प्राप्य मर्तुकामां सपुत्रकाम् । निवत्र्य ब्राह्मणीं मन्दप्रदोषव्रतमादिशत् ॥ १६॥ तत्पुत्रं विबुधं कृत्वा तस्या जन्मान्तरे प्रभुः । पुत्रोऽभूद्यो नरहरिनामको देश उत्तरे ॥ १७॥ करञ्जनगरेऽप्यम्बामाधवद्विजतो विभुः । मासि पौषे सिते पक्षे द्वितीयायां शनेर्दिने ॥ १८॥ जातमात्रोऽपि चौङ्कारं प्रपाठायापि मूकवत् । सप्ताब्दान्लीलया स्थित्वा नानाकौतुककृत्प्रभुः ॥ १९॥ उपनीतोऽपठद्वेदान्सप्तमे वत्सरे स्वयम् । आश्वास्य जननीं पुत्रद्वयदानेन बोधदः ॥ २०॥ काशीं गत्वाष्टाङ्गयोगाभ्यासी कृष्णसरस्वतीम् । वृत्वा गुरुं यतिर्भूत्वा वेदार्थान्सम्प्रकाश्य च ॥ २१॥ लुप्तसन्न्यासिधर्मं च तेने तुर्याश्रमोक्तकृत् । मेरुं प्रदक्षिणीकृत्य शिष्यान्कृत्वापि भूरिशः ॥ २२॥ पितृभ्यां दर्शनं दत्वा द्विजं शूलरुजार्दितम् । कृत्वानामयमाश्वास्य सायन्देवं महामतिम् ॥ २३॥ अब्दं स्थित्वा वैद्यनाथक्षेत्रे कृष्णातटे ततः । भिल्लवाट्यां चतुर्मासान्विभुर्गत्वा ततोऽग्रतः ॥ २४॥ नृसिंहवाटिकाक्षेत्रे द्वादशाब्दान्वसन्सुधीः । तत्र स्थित्वापि गन्धर्वपुरमेत्यावसन्मठे ॥ २५॥ जीवयित्वा मृतान्दुग्ध्वा वन्ध्यां च महिषीं हरिः । विश्वरूपं दर्शयित्वा यतये विश्वनाटकः ॥ २६॥ बह्वीरमानुषीलीलाः कृत्वा गुप्तोऽपि तत्र च । य आस्ते भगवान्दत्तः सोऽस्मान्रक्षतु सर्वदा ॥ २७॥ या सप्तविंशतिश्लोकैः कृता नक्षत्रमालिका । तद्भक्तेभ्योऽर्पिता भक्ताभिन्नश्रीदत्ततुष्टये ॥ २८॥ द्वादश्यामाश्विने कृष्णे श्रीपादस्योत्सवो महान् । माघे कृष्णे प्रतिपदि नरसिंहप्रभोस्तथा ॥ २९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचिता नक्षत्रमालिका सम्पूर्णा ।
% Text title            : Nakshatramalika Stotram
% File name             : nakShatramAlikAstotram.itx
% itxtitle              : nakShatramAlikAstotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : nakShatramAlikAstotram
% Category              : dattatreya, deities_misc, vAsudevAnanda-sarasvatI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : dattatreya
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org