श्रीनिम्बार्कसहस्रनामावलिः

श्रीनिम्बार्कसहस्रनामावलिः

श्रीराधासर्वेश्वरो विजयतेतराम् । शीभगवन्निम्बाराचार्य नमः । सङ्कल्पः - पुण्डरीकाक्षं श्रीराधामाधवं स्मृत्वा आचम्य प्राणानायम्य हस्ते जलाऽक्षत-पुष्प-द्रव्यण्यादाय सङ्कल्पं कुर्यात् । तद्यथा-- ॐ विष्णुः ॐ विष्णुः ॐ विष्णुः श्रीमद्भगवतो महापुरुषस्य नित्य-निकुञ्ज-विहारिणः श्रीराधासर्वेश्वरस्य विष्णोराज्ञया प्रवर्तमानस्य श्रीब्रह्मणोऽह्नि द्वितीये परार्द्ध श्रीश्वेतवाराहकल्पे सप्तमे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलि-प्रथमचरणे जम्बूद्वीपे भरतखण्डे तत्रापि परमपुनीत भारतवर्षे आर्यावर्तान्तर्गते ब्रह्मावर्तैकदेशे कन्याकुमारिकानाम्नि क्षेत्रे पुष्करारण्ये (पुष्करारण्यसमीपे वा) श्रीगङ्गा-यमुनयोः पश्चिमे तटे नर्मदाया उत्तरे तटे अमुकनाम्नि नगरे (ग्रामे वा) निखिलमहीमण्डलाचार्यचक्रचूडामणिसकलश्रुत्य- विरोधिद्वैताद्वैतप्रवर्तक-श्रीभगवन्निम्बार्काचार्य- प्राकट्यसमायात्प्रवर्तमाने अमुके श्रीनिम्बार्काब्दे श्रीविक्रमार्कराज्यात्प्रवर्तमाने अमुके सवत्सरे शालिवाहनीये अमुके शकाब्दे अमुककायने अमुकत्तौं अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते सूर्ये अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते देवगुरौ शेषेषु सर्वेषु ग्रहेषु यथाराशिस्थितेषु सत्सु एवं गुण गणविशिष्टायां पुण्यतिथौ अमुकगोत्रः अमुकनामा (शर्मा, वर्मा, गुप्तः दासो वा) अहं ममोपात्तदुरितक्षयद्वारा श्रीमद्भगवन्निम्बार्काचार्यचरणैकनिष्ठाप्राप्तिपुरस्सरं भजनविरोधितत्त्वोपशमपूर्वकं श्री राधा-सर्वेश्वरप्रसादसिद्ध्यर्थं श्रुति-स्मृति-पुराणोक्तैहिकामुष्मिक- सकल-शुभ-मनोरथ-सिद्धि-द्वारा चतुर्विधपुरुषार्थफलावाप्तये च दिव्यैः श्रीनिम्बार्कसहस्रनामभिः गन्ध पुष्पादि-समर्पणं करिष्ये ॥ विनियोगः - ॐ अस्य श्रीनिम्बार्क-सहस्रनामस्तोत्रस्य श्रीगौरमुखः ऋषिः, अनुष्टुप् छन्दः, श्रीनिम्बार्को देवता, सुदर्शनो बीजं पुराणं शक्तिः, विततं कीलकं, पवित्रं कवचं चक्रमस्त्रं षडक्षरो मनुः श्रीनिम्बार्क-प्रीत्यर्थे जपे (गन्धपुष्पादि-समर्पणे) विनियोगः ॥ ऋष्यादि न्यासः - श्रीगौरमुखाय ऋषये नमः शिरसि । अनुष्टुप् छन्दसे नमो मुखे । श्रीनिम्बार्काय देवतायै नमो हृदये । सुदर्शनाय बीजाय नमो गुह्ये । पुराणाय शक्तये नमः पादयोः । वितताय कीलकाय नमः सर्वाङ्गे । पवित्राय कवचाय नमः सन्धिषु । चक्राय अस्त्राय नमो दिक्षु । ॐ नमो निम्बार्काय नमो हृदये । ॐ नमो निम्बार्काय नमो बाह्याभ्यन्तरयोः ॥ करन्यासः - ॐ नं नमः अङ्गष्ठाभ्यां नमः । ॐ मं नमः तर्जनीभ्यां नमः । ॐ निं नमः मध्यमाभ्यां नमः । ॐ वां नमः अनामिकाभ्यां नमः । ॐ र्कां नमः कनिष्ठिकाभ्यां नमः । ॐ यं नमः करतलकरपृष्ठाभ्यां नमः ॥ हृदयादि न्यासः - ॐ नं नमः हृदयाय नमः । ॐ मं नमः शिरसे स्वाहा । ॐ निं नमः शिखायै वषट् । ॐ वां नमः कवचाय हुम् । ॐ र्कां नमः नेत्रत्रयाय वौषट् । ॐ यं नमः अस्त्राय फट् ॥ ध्यानम् - कालचक्रमयं ध्यायेन्निम्बार्कगुरुमीश्वरम् । द्वादशमासतीक्ष्णारं कालमूर्तिधरं विभुम् ॥ १॥ चातुर्मास्यत्रयाकारवलयत्रय-भासितम् । ऋतुरूपं च षट्कोणमयनद्वयराजितम् ॥ २॥ द्व्यनन्तर-नराकारं स्वस्तिकासनसंस्थितम् । तप्तमुद्राधरं दिव्यमुपदिशन्तमात्मानम् ॥ ३॥ देदीप्यमानवपुषं तप्तहाटक सन्निभम् । शुक्लोत्तरीयमावासं पञ्चसंस्कारसंयुतम् ॥ ४॥ तुलसीमालया युक्तं सततं कण्ठलग्नया । पुण्डरीकविशालाक्षं सूर्यकोटिललाटकम् ॥ ५॥ संहृष्ट-पुष्ट-सर्वाङ्गं धृतद्वादशपुण्ड्रकम् । आजानुभुजमृज्वङ्गं प्रसन्नमुखमण्डलम् ॥ ६॥ नैसर्गिक-मन्द-हास्यं कृपापाङ्गतरङ्गितम् । तेजोमयं प्रकाशं तं ध्यातं हृदय-पङ्कजे ॥ ७॥ अथ सहस्रनामावल्ः । ॐ श्रीकृष्णहंसाय नमः । ॐ अनिरुद्धाय नमः । ॐ निम्बार्काय नमः । ॐ पुरुषार्थवृषे नमः । ॐ सच्चिदानन्दात्मने नमः । ॐ शुद्धाय नमः । ॐ निरुपाधये नमः । ॐ सदर्थकृते नमः । ॐ आधाराय नमः । ॐ निगमोत्पादिने नमः । १० ॐ निजैतिह्यप्रवर्तकाय नमः । ॐ आद्याचार्याय नमः । ॐ सदाचार्याय नमः । ॐ मोक्षाधिकारधारकाय नमः । ॐ सनकाय नमः । ॐ सनत्कुमाराय नमः । ॐ सनन्दनाय नमः । ॐ सनातनाय नमः । ॐ चतुस्सनाय नमः । ॐ चतुर्मूर्तये नमः । २० ॐ कुमाराय नमः । ॐ पञ्चहायनाय नमः । ॐ असंसृतये नमः । ॐ सारोद्धारिणे नमः । ॐ सदैकरसरूपधृषे नमः । ॐ कृतमोक्षाधिकाराढ्याय नमः । ॐ कृतस्मरणदायकाय नमः । ॐ कृतसंसारविध्वंसाय नमः । ॐ ब्रह्माविर्भूतिरव्ययायतये नमः । ॐ अव्ययाय नमः । ३० ॐ ब्रह्मचर्य्याश्रमाधारिणे नमः । ॐ नैष्ठिकब्रह्मचर्य्यवते नमः । ॐ ब्रह्मभूर्मानसाय नमः । ॐ मानसाय नमः । ॐ बालाय नमः । ॐ सुसिद्धाय नमः । ॐ संविदाकराय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ब्रह्मचारिणे नमः । ॐ निष्क्रियाय नमः । ४० ॐ समदर्शनाय नमः । ॐ ब्रह्मज्ञाय नमः । ॐ ब्रह्मदृशे नमः । ॐ ब्राह्माय नमः । ॐ ब्राह्मणाय नमः । ॐ ब्रह्मवित्तमाय नमः । ॐ निष्कलाय नमः । ॐ अविक्रियाय नमः । ॐ विदुषे नमः । ॐ सर्वज्ञाय नमः । ५० ॐ सर्वतत्वविदे नमः । ॐ अनिरुद्धोपदिष्टात्मने नमः । ॐ शान्ताय नमः । ॐ दान्ताय नमः । ॐ हरिप्रियाय नमः । ॐ भक्तिरहस्योपदेष्ट्रे नमः । ॐ वैष्णवधर्मवित्तमाय नमः । ॐ अनादये नमः । ॐ आदिसन्धात्रे नमः । ॐ धर्मज्ञाय नमः । ६० ॐ धर्मतत्त्वविदे नमः । ॐ अर्थज्ञाय नमः । ॐ संशयच्छेत्त्रे नमः । ॐ कृतध्यानोपदेशकाय नमः । ॐ विश्वगुरवे नमः । ॐ विश्वताराय नमः । ॐ विश्वाश्रयाय नमः । ॐ समस्तविदे नमः । ॐ भावज्ञाय नमः । ॐ अनुभवाय नमः । ७० ॐ भाविने नमः । ॐ प्रेमानन्दरसाश्रयाय नमः । ॐ मोक्षधर्मणे नमः । ॐ विमोक्षज्ञाय नमः । ॐ मोक्षक्रियासमुत्सुकाय नमः । ॐ अनिरुद्धोपदिष्टार्थप्रवृत्तिसतताग्रहाय नमः । ॐ नारदसमुपदेष्ट्रे नमः । ॐ नारदहार्ददायकाय नमः । ॐ आचार्यशेखराय नमः । ॐ स्वामिने नमः । ८० ॐ प्रेममूर्तये नमः । ॐ कृपानिधये नमः । ॐ सर्वाश्रमाङ्गसम्मिश्राय नमः । ॐ भिक्षवे नमः । ॐ भिक्षाशनाय नमः । ॐ यतये नमः । ॐ योगिने नमः । ॐ योगेश्वराय नमः । ॐ योग्याय नमः । ॐ भक्तियोगप्रवर्तकाय नमः । ९० ॐ महावीराय नमः । ॐ महावर्च्चसे नमः । ॐ अनिरुद्धोक्तमन्त्रविदे नमः । ॐ वेदज्ञाय नमः । ॐ वेदविख्याताय नमः । ॐ वेदहार्दविदां वराय नमः । ॐ वेदानुसारिणे नमः । ॐ वेदार्थाय नमः । ॐ वेदवेदाङ्गपारगाय नमः । ॐ वेदविधानसारज्ञाय नमः । १०० ॐ वेदान्तार्थप्रदर्शकाय नमः । ॐ वेदेङ्गितरसास्वादिने नमः । ॐ वेदान्तहार्द्दसारविदे नमः । ॐ निगमागमसारज्ञाय नमः । ॐ सच्छास्त्रार्थप्रवर्तकाय (सर्वशास्त्र) नमः । ॐ वेदतात्पर्यनिष्णाताय नमः । ॐ वेदान्तानुविधायकाय नमः । ॐ गुरुसेविने नमः । ॐ गुरूपासिने नमः । ॐ गुरुधर्मोपदेशकाय नमः । ११० ॐ वैकुण्ठदर्शकाय नमः । ॐ सिद्धाय नमः । ॐ वैकुण्ठान्तर्गताय नमः । ॐ शुभाय नमः । ॐ पार्षदेशावृताय नमः । ॐ श्रीमते नमः । ॐ कक्षान्तसमवस्थिताय नमः । ॐ पार्षदक्षुभिताय नमः । ॐ शक्ताय नमः । ॐ पार्षदशापदायकाय नमः । १२० ॐ विष्णुद्रष्ट्रे नमः । ॐ विष्णुस्तोत्रे नमः । ॐ विष्णुपादप्रणामकृते नमः । ॐ श्रीकृष्णाङ्घ्रिप्रियागन्धपरिषिक्तरुडग्निकाय नमः । ॐ तुलसीगन्धहृते नमः । ॐ हारिणे नमः । ॐ बहुकालतपोऽन्विताय नमः । ॐ तुलसीवृन्दसन्धाराय नमः । ॐ स्तुलसीमालिकाकराय नमः । ॐ वृन्दावनसमाविष्ट्रे नमः । १३० ॐ वृन्दायूथचरिणे नमः । ॐ सखाय नमः । ॐ जटिलाय नमः । ॐ जञ्जपूकाय नमः । ॐ कुधृताशाय नमः । ॐ कृष्णवल्लभाय नमः । ॐ राधाकृष्णरहस्यज्ञाय नमः । ॐ राधाकृष्णपदाश्रयाय नमः । ॐ देवर्षये नमः । ॐ नारदाय नमः । १४० ॐ श्रीमते नमः । ॐ अवधूताय नमः । ॐ सुविग्रहाय नमः । ॐ ब्रह्मज्ञाय नमः । ॐ ब्रह्मशापोक्ताय नमः । ॐ उदासीनाय नमः । ॐ निराश्रयाय नमः । ॐ कुमारोपकृतज्ञानाय नमः । ॐ कुमारानुक्रियाधराय नमः । ॐ कुमारैतिह्यसन्ध्यात्रे नमः । १५० ॐ कुमारानुक्रियाकराय नमः । ॐ दक्षपुत्राय नमः । ॐ समुन्मोक्त्रे नमः । ॐ मुनीशाय नमः । ॐ वाग्विदां वराय नमः । ॐ वीणापाणये नमः । ॐ महाभक्ताय नमः । ॐ भक्तराजाय नमः । ॐ सदुत्तमाय नमः । ॐ कृष्णार्थकर्मसंस्कारिणे नमः । १६० ॐ त्रेताशुभक्रियाकराय नमः । ॐ कुमारादिष्टधर्मज्ञाय नमः । ॐ गुरूक्तरीतिधारकाय नमः । ॐ कृष्णर्पितमखाय नमः । ॐ साधवे नमः । ॐ साधुधर्मपरायणाय नमः । ॐ भक्तिरहस्यसंसक्ताय नमः । ॐ रसशास्त्रप्रवर्तकाय नमः । ॐ रसज्ञाय नमः । ॐ रसिकाय नमः । १७० ॐ रासिने नमः । ॐ रसिकराजे नमः । ॐ रसायनाय नमः । ॐ निम्बादित्योपदेष्ट्रे नमः । ॐ श्रीनिम्बादित्यरसप्रदाय नमः । ॐ निम्बादित्यानुकम्पाम्भसे नमः । ॐ निम्बादित्यहृदाश्रयाय नमः । ॐ व्यासात्महितोपदेष्ट्रे नमः । ॐ व्यासचित्तप्रतोषकाय नमः । ॐ व्यासभाग्याय नमः । १८० ॐ व्यासगुरवे नमः । ॐ व्यासदेवसुपूजिताय नमः । ॐ व्याससन्तापसंहर्त्त्रे नमः । ॐ व्यासतत्त्वोपदेशकाय नमः । ॐ कुमारहार्दसंवेत्त्रे नमः । ॐ कुमारादेशधारकाय नमः । ॐ कुमारमार्गसन्निष्ठाय नमः । ॐ कुमारशिष्यशेखराय नमः । ॐ वृन्दानुकम्पिताय नमः । ॐ मुग्धाय नमः । १९० ॐ वृन्दायूथचर्ये नमः । ॐ शुभाय नमः । ॐ राधाकृष्णानुवृत्तिज्ञाय नमः । ॐ राधाकृष्णानुरञ्जनाय नमः । ॐ रसगानपराय नमः । ॐ सौम्याय नमः । ॐ सुधासारानुगायिने नमः । ॐ रसिकाय नमः । ॐ नायिकाय नमः । ॐ रम्याय नमः । २०० ॐ वेणुवाद्यविशारदाय नमः । ॐ गुणवतिने नमः । ॐ गुणातीते नमः । ॐ गुणग्रामनिवासिने नमः । ॐ सुदर्शनाय नमः । ॐ महाबाहवे नमः । ॐ सूर्यकोटिसमप्रभाय नमः । ॐ विशुद्धात्मने नमः । ॐ अखिलाधाराय नमः । ॐ अज्ञानतिमिरान्ध्यनुदे नमः । २१० ॐ विश्वाधाराय नमः । ॐ अखिलाभासाय नमः । ॐ विश्वरूपसुधाकराय नमः । ॐ विश्वभाविने नमः । ॐ जगद्बीजाय नमः । ॐ स्वप्रकाशाय नमः । ॐ प्रकाशकृते नमः । ॐ शोभनाय नमः । ॐ ज्योतिराकाराय नमः । ॐ ज्योतीरूपाय नमः । २२० ॐ प्रकाशवते नमः । ॐ दर्शनाय नमः । ॐ दर्शकाय नमः । ॐ दर्शिने नमः । ॐ दृश्यादृश्यस्वरूपकाय नमः । ॐ अनादये नमः । ॐ आदये नमः । ॐ आत्मने नमः । ॐ अन्तर्हार्द्दभूताय नमः । ॐ अखिलाकराय नमः । २३० ॐ जगद्धात्रे नमः । ॐ जगद्दर्शिने नमः । ॐ जगज्ज्योतिस्तमोनुदाय नमः । ॐ अन्तारूपाय नमः । ॐ मनोवृत्तये नमः । ॐ सङ्कल्पाय नमः । ॐ सर्वसाधकाय नमः । ॐ सुन्दराय नमः । ॐ सुन्दराकाराय नमः । ॐ सुन्दरान्तःश्रियाचराय नमः । २४० ॐ शुभाधाराय नमः । ॐ शुभाभासिने नमः । ॐ शुभदायिने नमः । ॐ शुभङ्कराय नमः । ॐ सौभाग्यभगसम्पन्नाय नमः । ॐ सौभाग्यदाय नमः । ॐ भगान्विताय नमः । ॐ आदिहेतवे नमः । ॐ जगद्धेतवे नमः । ॐ ज्ञानहेतवे नमः । २५० ॐ मनोभवाय नमः । ॐ आत्माधाराय नमः । ॐ अखिलाभासाय नमः । ॐ धराधाराय नमः । ॐ धुरन्धराय नमः । ॐ महर्षिमहानुभावाय नमः । ॐ महानुभावभासिताय नमः । ॐ सदवित्रे नमः । ॐ सदाधाराय नमः । ॐ सदाकाराय नमः । २६० ॐ सदाश्रयाय नमः । ॐ वैष्णवाय नमः । ॐ विष्णुसेविने नमः । ॐ ईशाय नमः । ॐ विष्णुभाजे नमः । ॐ वैष्णवोत्तमाय नमः । ॐ आचार्यमन्त्रसन्धात्रे नमः । ॐ मन्त्रव्याख्याविशारदाय नमः । ॐ उपाङ्गवर्गसंसक्ताय नमः । ॐ शयस्थाय नमः । २७० ॐ शयशोभिताय नमः । ॐ मुनये नमः । ॐ मननशीलेन्द्राय नमः । ॐ मुनिवर्याय नमः । ॐ मुनीश्वराय नमः । ॐ ज्येष्ठाय नमः । ॐ श्रेष्ठाय नमः । ॐ प्रजापालाय नमः । ॐ प्रतापीशाय नमः । ॐ प्रतापवते नमः । २८० ॐ करस्थिताय नमः । ॐ शान्तिमूर्तये नमः । ॐ पार्षदाय नमः । ॐ पार्षदेश्वराय नमः । ॐ वैहायसाय नमः । ॐ नभोगन्त्रे नमः । ॐ खेचरेन्द्राय नमः । ॐ विहङ्गमाय नमः । ॐ अविहतगतये नमः । ॐ भर्गवत्सरापत्यायगर्भपदे नमः । २९० ॐ लोकपाय नमः । ॐ लोकसम्भेत्त्रे नमः । ॐ लोकालोकानुदर्शनाय नमः । ॐ भक्तपाय नमः । ॐ भक्तराजेन्द्राय नमः । ॐ भक्तप्रभाववर्द्धनाय नमः । ॐ भावज्ञाय नमः । ॐ भावनीयात्मने नमः । ॐ भक्तभावानुवर्तनाय नमः । ॐ चक्राय नमः । ३०० ॐ चमत्क्रियायुक्ताय नमः । ॐ चमत्कृतिहृतेक्षणाय नमः । ॐ कालचक्राय नमः । ॐ महाचक्राय नमः । ॐ चक्रवालाय नमः । ॐ सुमण्डलाय (मुखमण्डलाय) नमः । ॐ प्रचण्डाय नमः । ॐ चण्डदोर्दण्डाय नमः । ॐ पाषण्डखडदारकाय नमः । ॐ लोकद्वाराय नमः । ३१० ॐ महोदाराय नमः । ॐ ज्योतिष्मते नमः । ॐ प्रभाकराय नमः । ॐ उद्धृतासुराय नमः । ॐ अर्चिष्मते नमः । ॐ सहस्रचरणाय नमः । ॐ चराय नमः । ॐ पवित्राय नमः । ॐ वितताय नमः । ॐ प्राणाय नमः । ३२० ॐ प्रतत्पुराणाय नमः । ॐ उत्तमाय नमः । ॐ सत्सोमधारसन्दोहाय नमः । ॐ दुष्टमोहदुरात्मभिदे नमः । ॐ प्रसिद्धाय नमः । ॐ वाङ्मयाय नमः । ॐ शुद्धाय नमः । ॐ अङ्कनाय नमः । ॐ अरिलक्षणाय नमः । ॐ वेदगीताय नमः । ३३० ॐ विदाधाराय नमः । ॐ ब्राह्मणाय नमः । ॐ पापनाशनाय नमः । ॐ भ्राजमानाय नमः । ॐ जगद्व्याप्याय (जगद्व्यापिने) नमः । ॐ जगद्विज्ञानभास्कराय नमः । ॐ साधुचन्द्राय नमः । ॐ असच्चण्डाय नमः । ॐ भक्तमण्डाय नमः । ॐ भयापहाय नमः । ३४० ॐ पापकर्षाय नमः । ॐ दुराधर्षाय नमः । ॐ असदमर्षाय नमः । ॐ इष्टिपाय नमः । ॐ अङ्गुलिस्थाय नमः । ॐ अनिरुद्धात्मने नमः । ॐ सङ्कल्पादिष्टाय नमः । ॐ ईश्वराय नमः । ॐ भागवताय नमः । ॐ हरिप्रेष्याय नमः । ३५० ॐ भागवतार्थतत्त्वविदे नमः । ॐ कृष्णसङ्कल्पमर्मज्ञाय नमः । ॐ ब्रह्मसमाधिदीपकाय नमः । ॐ ब्रह्मार्थिताय नमः । ॐ प्रजादिष्टाय नमः । ॐ सब्राह्मणाय नमः । ॐ मखागताय नमः । ॐ मखध्वंसकसंहर्त्रे नमः । ॐ मखकारिणे नमः । ॐ अभिवन्दिताय नमः । ३६० ॐ हविर्द्धानाय नमः । ॐ हविर्द्धात्रे नमः । ॐ हविःसन्धानधारकाय नमः । ॐ यज्ञपालाय नमः । ॐ हविर्वर्द्धिने नमः । ॐ नष्टयज्ञासमुद्धराय नमः । ॐ शुद्धिकारिणे नमः । ॐ प्रशुद्धात्मने नमः । ॐ नेम्या निजाय नमः । ॐ निजांशदाय नमः । ३७० ॐ यज्ञपात्रे नमः । ॐ यज्ञभर्त्रे (यज्ञकर्त्रे) नमः । ॐ नैमिनिजाय नमः । ॐ प्रयोजकाय नमः । ॐ विप्रस्तुताय नमः । ॐ द्विजश्लाघ्याय नमः । ॐ विप्रसत्राभिरक्षकाय नमः । ॐ अर्य्यन्तर्नरशरीराय नमः । ॐ प्रार्थिताय नमः । ॐ ऋषिरूपधृषे नमः । ३८० ॐ ऋषिवर्य्याय नमः । ॐ ऋषीशानाय नमः । ॐ ब्रह्मर्षये नमः । ॐ ऋषिपालकाय नमः । ॐ ब्रह्मवेत्त्रे नमः । ॐ सुब्रह्मज्ञाय नमः । ॐ ब्रह्मण्याय नमः । ॐ ब्राह्मणार्थकृते नमः । ॐ जयन्तीनन्दनाय नमः । ॐ श्रीमते नमः । ३९० ॐ विप्राशापरिपूरकाय नमः । ॐ यज्ञविघ्नतमोध्वंसिने नमः । ॐ सवित्रात्मने नमः । ॐ सदर्थवृषे नमः । ॐ गौरमुखगृहीताङ्घ्रये नमः । ॐ रक्षार्थधृतविग्रहाय नमः । ॐ गोप्त्रे नमः । ॐ सद्धर्मसंस्थापिणे नमः । ॐ मानसाय नमः । ॐ धर्माय नमः । ४०० ॐ आत्मजाय नमः । ॐ भूतानुकम्पिने नमः । ॐ दयाब्धये नमः । ॐ कृपालये नमः । ॐ दुष्कृदर्द्दनाय नमः । ॐ ईशसृष्टाय नमः । ॐ शस्त्राय नमः । ॐ अस्त्राय नमः । ॐ विसर्ज्याय नमः । ॐ ब्रह्मरूपधृषे नमः । ४१० ॐ मनोमयाय नमः । ॐ मनोभासाय नमः । ॐ मनःसङ्कल्पाय नमः । ॐ इष्टदाय नमः । ॐ नैमिषाख्यानसंवर्तिने नमः । ॐ नैमिषाख्यानिदानकाय नमः । ॐ नैमिषारण्यसन्त्रात्रे नमः । ॐ नैमिषारण्यपावनाय नमः । ॐ नैमिषारण्यविख्याताय नमः । ॐ नैमिषखण्डसंस्तुताय नमः । ४२० ॐ सनम्राय नमः । ॐ नारदद्रष्ट्रे नमः । ॐ नारदशिष्याय नमः । ॐ इष्टभाजे नमः । ॐ नारदादिष्टसन्धर्त्त्रे नमः । ॐ नारदहार्दमर्मविदे नमः । ॐ तीर्थस्नायिने नमः । ॐ पवित्रात्मने नमः । ॐ निसर्गदाय नमः । ॐ निसर्गजिदे नमः । ४३० ॐ वराय नमः । ॐ वरिष्ठाय नमः । ॐ वरीयसे नमः । ॐ वरदात्रे नमः । ॐ वरार्चिताय नमः । ॐ महते नमः । ॐ महिष्ठाय नमः । ॐ महीयसे नमः । ॐ महत्तराय नमः । ॐ महत्तमाय नमः । ४४० ॐ दोषहर्त्रे नमः । ॐ गुणद्रष्ट्रे नमः । ॐ विपरीतमुदावहाय नमः । ॐ मखहर्त्त्रे नमः । ॐ मखत्रात्रे नमः । ॐ मखधर्मसमर्पकाय नमः । ॐ अमानिने नमः । ॐ मानदाय नमः । ॐ क्षन्त्रे नमः । ॐ मान्याय नमः । ४५० ॐ अभिमानवर्जिताय नमः । ॐ सहिने नमः । ॐ सहिष्णवे नमः । ॐ सहीयसे नमः । ॐ सहिष्ठाय नमः । ॐ सङ्गवर्जकाय नमः । ॐ धीराय नमः । ॐ प्रवीराय नमः । ॐ गम्भीराय नमः । ॐ शुण्डीराय नमः । ४६० ॐ धृतधैर्यकाय नमः । ॐ सहासिने नमः । ॐ व्यवसायज्ञाय नमः । ॐ व्यवसायिने नमः । ॐ सहायदाय नमः । ॐ गुरवे नमः । ॐ गरिष्ठाय नमः । ॐ गरीयसे नमः । ॐ गुरुतराय नमः । ॐ गुरूतमाय नमः । ४७० ॐ मार्गिणे नमः । ॐ मार्गानुगाय नमः । ॐ मार्गोपदेष्ट्रे नमः । ॐ मार्गवित्तमाय नमः । ॐ अजिताय नमः । ॐ दिग्जयिने नमः । ॐ जिष्णवे नमः । ॐ सर्वजेत्रे नमः । ॐ ककुब्जयिने नमः । ॐ मदनाय नमः । ४८० ॐ मोददाय नमः । ॐ मोदिने नमः । ॐ मोदकाय नमः । ॐ मुक्तशुद्धभुजे नमः । ॐ पूजिताय नमः । ॐ पूजकाय नमः । ॐ पूजिने नमः । ॐ पूजाविदे नमः । ॐ पूज्यभाजे नमः । ॐ ध्रुवाय नमः । ४९० ॐ ब्रह्मानन्दाय नमः । ॐ निमानन्दाय नमः । ॐ नियमानन्दाय नमः । ॐ इष्टदाय नमः । ॐ सर्वाश्चर्यमयाय नमः । ॐ धीमते नमः । ॐ ब्राणावतेयाय नमः । ॐ आरुणाय नमः । ॐ अगस्त्याय नमः । ॐ शोकसंशोधाय नमः । ५०० ॐ आरुणये नमः । ॐ अरुणाय नमः । ॐ अरुणये नमः । ॐ ब्रह्मात्मजाय नमः । ॐ अजानन्दाय नमः । ॐ नेमानन्दाय नमः । ॐ नियामकाय नमः । ॐ कवये नमः । ॐ कवीश्वराय नमः । ॐ काव्यकर्त्त्रे नमः । ५१० ॐ काव्यविधायकाय नमः । ॐ चतुर्व्यूहाय नमः । ॐ चतुर्मूर्तये नमः । ॐ चतूरूपाय नमः । ॐ चतुस्तनुसे नमः । ॐ निम्बाय नमः । ॐ निम्बिने नमः । ॐ सुनिम्बादाय नमः । ॐ निम्बभोजिने नमः । ॐ सुनिम्बभुषे नमः । ५२० ॐ वाग्मिने नमः । ॐ वाग्मीश्वराय नमः । ॐ वक्त्रे नमः । ॐ वाचस्पतये नमः । ॐ उदारधिये नमः । ॐ तर्त्त्रे नमः । ॐ तारयित्रे नमः । ॐ तीर्णाय नमः । ॐ तरदद्रिवहित्रवाहे नमः । ॐ पाराय नमः । ५३० ॐ पारयिताय नमः । ॐ अपाराय नमः । ॐ पारदमूर्त्तिकृते नमः । ॐ पराय नमः । ॐ पुरपूरयित्रे नमः । ॐ पूराय नमः । ॐ पूर्णबोधाय नमः । ॐ पुराणभृते नमः । ॐ सम्पूर्णाय नमः । ॐ पूरकाय नमः । ५४० ॐ पूरिणे नमः । ॐ पुरीस्थाय नमः । ॐ स्वपुरीश्वराय नमः । ॐ सुमार्गाय नमः । ॐ मार्गदाय नमः । ॐ मार्गिणे नमः । ॐ मार्गानुवृत्तिदाय नमः । ॐ सुधिये नमः । ॐ पर्वताय नमः । ॐ पर्वतोद्धर्त्त्रे नमः । ५५० ॐ गिरिरूपिणे नमः । ॐ अद्रितारकाय नमः । ॐ वंशिने नमः । ॐ वंशधराय नमः । ॐ वंशाय नमः । ॐ वंशसन्धिकराय नमः । ॐ विभवे (प्रभवे) नमः । ॐ सूर्याय नमः । ॐ सूर्यायिताय नमः । ॐ सूरये नमः । ५६० ॐ नियति भोजनार्थकाय नमः । ॐ भूम्ने नमः । ॐ भूयसे नमः । ॐ प्रभविष्णवे नमः । ॐ संहर्त्त्रे नमः । ॐ पशुसंज्ञकाय नमः । ॐ पशुपालाय नमः । ॐ पशुद्रष्ट्रे नमः । ॐ पशुहिंसानिवारकाय नमः । ॐ शुद्धिदाय नमः । ५७० ॐ शुद्धिसन्धायिने नमः । ॐ शुद्धाचारप्रचारकाय नमः । ॐ तीर्थाङ्गाय नमः । ॐ तीर्थदाय नमः । ॐ तीर्थिने नमः । ॐ तीर्थपादे नमः । ॐ तीर्थशोधनाय नमः । ॐ मुनिभोजिने नमः । ॐ मुनिस्नायिने नमः । ॐ मुनिमानिने नमः । ५८० ॐ मुनीङ्गिताय नमः । ॐ शास्त्रज्ञाय नमः । ॐ शास्त्रसंवादिने नमः । ॐ शास्त्रानुसारदीपकाय नमः । ॐ धर्मज्ञाय नमः । ॐ धर्मदाय नमः । ॐ धर्मिणे नमः । ॐ धर्मदृशे नमः । ॐ धर्मसेवकाय नमः । ॐ पावकाय नमः । ५९० ॐ पावनाय नमः । ॐ पाविने नमः । ॐ पवित्राङ्गाय नमः । ॐ पवित्रकृते नमः । ॐ मोक्षदाय नमः । ॐ मोक्षकाय नमः । ॐ मोक्षिणे नमः । ॐ मोक्षकृते नमः । ॐ मोक्षदायकाय नमः । ॐ रमादृष्टाय नमः । ६०० ॐ रमापृष्टाय नमः । ॐ रमाहृष्टाय नमः । ॐ रमार्थविदे नमः । ॐ रमातुष्टाय नमः । ॐ रमापुष्टाय नमः । ॐ रमाशेषान्नभोजिताय नमः । ॐ रमाद्रष्ट्रे नमः । ॐ प्रहृष्टाङ्गाय नमः । ॐ हर्षवर्षिणे नमः । ॐ हृदाकुलाय नमः । ६१० ॐ शेषभुषे नमः । ॐ शेषसम्भोक्त्रे नमः । ॐ हरिशेषवशेशयाय नमः । ॐ पोषणाय नमः । ॐ पोषकाय नमः । ॐ पोषिणे नमः । ॐ पोषदाय नमः । ॐ पुष्टिवर्द्धनाय नमः । ॐ सुप्रसन्नाय नमः । ॐ प्रसन्नात्मने नमः । ६२० ॐ प्रसादकाय नमः । ॐ प्रसादवते नमः । ॐ हरिध्यायिने नमः । ॐ हरिध्यात्रे नमः । ॐ हरिक्रियानुचिन्तकाय नमः । ॐ तोषकाय नमः । ॐ तोषदाय नमः । ॐ तोषिणे नमः । ॐ तोषणाय नमः । ॐ तोषधारणाय नमः । ६३० ॐ कृष्णभाजे नमः । ॐ कृष्णसंसेविने नमः । ॐ कृष्णानुकम्पिताय नमः । ॐ प्रभवे नमः । ॐ औदुम्बरात्मसम्मोक्षिणे नमः । ॐ सारूप्यसुप्रदाय नमः । ॐ कृतिने नमः । ॐ सुकृतिने नमः । ॐ सुकृताभिज्ञाय नमः । ॐ सुकृतार्थिने नमः । ६४० ॐ कृतार्थकृते नमः । ॐ द्विजावेद्याय नमः । ॐ हिताय नमः । ॐ सोढ्रे नमः । ॐ गूढाय नमः । ॐ अनुग्राहकाय नमः । ॐ ग्रहाय नमः । ॐ ग्रहीत्रे नमः । ॐ ग्राहकाय नमः । ॐ ग्राहिने णे नमः । ६५० ॐ सङ्ग्रहणाग्रहोज्झिताय नमः । ॐ आनन्दाय नमः । ॐ नन्दनाय नमः । ॐ नन्दाय नमः । ॐ नन्दनन्दनचिन्तनाय नमः । ॐ समानन्दाय नमः । ॐ सदानन्दाय नमः । ॐ निमानन्दाय नमः । ॐ सुनन्दनाय नमः । ॐ द्विजाभिप्रायमर्मज्ञाय नमः । ६६० ॐ द्विजाभिशाप मर्षकाय नमः । ॐ मृत्यूपायौघसङ्ग्रासाय नमः । ॐ मृत्यूपायविवर्जिताय नमः । ॐ अमृताय नमः । ॐ मारकाय नमः । ॐ मारिणे नमः । ॐ मारणाय नमः । ॐ मृत्युधर्षणाय नमः । ॐ पद्मनाभपदध्यात्रे नमः । ॐ पद्मनाभहृदर्चिताय नमः । ६७० ॐ पद्मनाभद्विजविजिते नमः । ॐ पद्मनाभद्विजार्थिताय नमः । ॐ पद्मनाभद्विजार्थिने नमः । ॐ पद्मनाभाग्निशान्तिकृते नमः । ॐ पद्मनाभद्विजादेष्ट्रे नमः । ॐ भक्ततत्त्वोपदेशकाय नमः । ॐ पद्मनाभान्नसम्भोजिने नमः । ॐ शश्वत्सच्छेषभागकृते नमः । ॐ पद्मनाभद्विजाज्ञायिने नमः । ॐ पद्मनाभप्रसादकाय नमः । ६८० ॐ पद्मनाभप्रसन्नात्मने नमः । ॐ पद्मनाभमनोहराय नमः । ॐ द्विजाभिवन्दितपदाय नमः । ॐ पद्मनाभद्विजस्तुताय नमः । ॐ पद्मनाभाङ्घ्रिसञ्चित्ताय नमः । ॐ पद्मनाभस्तवःस्मराय नमः । ॐ पद्मपत्रविशालाक्षाय नमः । ॐ पद्मनाभस्तुतिकराय नमः । ॐ नैरृतस्तुतिनिष्ठात्यजे नमः । ॐ उच्चयाताय नमः । ६९० ॐ वरार्थिताय नमः । ॐ बुद्धाचाराय नमः । ॐ विशुद्धेहाय नमः । ॐ निगमार्थविशुद्धिकृते नमः । ॐ द्वारकावासतत्त्वज्ञाय नमः । ॐ द्वारकावाससंस्थिताय नमः । ॐ वासुदेवाङ्घ्रिसन्द्रष्ट्रे नमः । ॐ वासुदेवप्रणामकृते नमः । ॐ वासुदेवाङ्घ्रिनीराशिने नमः । ॐ वासुदेवावशेषधृते नमः । ७०० ॐ तप्तमुद्रासमुद्धर्त्त्रे नमः । ॐ तप्ताङ्कस्थापकाय नमः । ॐ गुरवे नमः । ॐ तप्तसंस्कारसन्धर्त्त्रे नमः । ॐ पाषण्डखण्डदण्डकृते नमः । ॐ द्वारकाधामसङ्ग्राहिनेणे नमः । ॐ तप्तमुद्रानिदेशकृते नमः । ॐ सर्वाचार्याय नमः । ॐ महाचार्याय नमः । ॐ पतितोद्धारकारकाय नमः । ७१० ॐ वासुदेवाङ्गसंस्तोत्रे नमः । ॐ वासुदेवान्नसङ्ग्रहाय नमः । ॐ वासुदेवप्रणीतात्मने नमः । ॐ वासुदेवानुगाय नमः । ॐ नराय नमः । ॐ स्वधर्मस्थापकाय नमः । ॐ स्थात्रे नमः । ॐ स्थायिने नमः । ॐ स्थानकराय नमः । ॐ वृताय नमः । ७२० ॐ द्वारकास्वीकृतस्वामिने नमः । ॐ द्वारकातापसंस्कृतये नमः । ॐ तापनाय नमः । ॐ तापकाय नमः । ॐ तापिने नमः । ॐ सुप्रतापिने नमः । ॐ प्रतापवते नमः । ॐ धारकाय नमः । ॐ धारणाय नमः । ॐ धर्त्त्रे नमः । ७३० ॐ धारिणे नमः । ॐ धारणकृते नमः । ॐ स्थिराय नमः । ॐ सरिदुत्पादकाय नमः । ॐ नेत्रे नमः । ॐ चेत्रे नमः । ॐ चातुर्य्यवारिधये नमः । ॐ कारकाय नमः । ॐ कारणाय नमः । ॐ कर्त्त्रे नमः । ७४० ॐ करणाय नमः । ॐ कार्यकृते नमः । ॐ कराय नमः । ॐ नदीकर्त्त्रे नमः । ॐ नदी वोढ्रे नमः । ॐ नदीघर्ष्ट्रे नमः । ॐ नदीश्वराय नमः । ॐ कोल्लूकल्लोलसंशोषिणे नमः । ॐ जैनजिते नमः । ॐ जैन शिक्षकाय नमः । ७५० ॐ जैनोच्चाटकाय नमः । ॐ उद्धर्त्त्रे नमः । ॐ जैनदाराय नमः । ॐ जिनस्तुताय नमः । ॐ धर्षकाय नमः । ॐ धर्षणाय नमः । ॐ धर्ष्ट्रे नमः । ॐ धर्षिणे नमः । ॐ धर्षितजैनकाय नमः । ॐ कृष्णार्थिने नमः । ७६० ॐ कृष्णसेवार्थाय नमः । ॐ कार्ष्णये नमः । ॐ कृष्णजनप्रियाय नमः । ॐ निम्बग्रामकृतावासाय नमः । ॐ निम्बक्काथैकाय नमः । ॐ निम्बाशाय नमः । ॐ निम्बसम्भोक्त्रे नमः । ॐ निम्बग्रामनिवासकृते नमः । ॐ निम्बाशनाय नमः । ॐ निराहाराय नमः । ७७० ॐ निम्बाहाराय नमः । ॐ निराश्रयाय नमः । ॐ निम्बसेविने नमः । ॐ निम्बनाम्ने नमः । ॐ निम्बाशिने नमः । ॐ निम्बभास्कराय नमः । ॐ निम्बीयसे नमः । ॐ निम्बनाय नमः । ॐ निम्बी निम्बाय नमः । ॐ निम्बिने नमः । ७८० ॐ निम्बप्रियाय नमः । ॐ अनघाय नमः । ॐ निम्बेष्टाय नमः । ॐ निम्बकाय नमः । ॐ निम्बाय नमः । ॐ निम्बासाय नमः । ॐ निम्बपाककृते नमः । ॐ वर्षिष्णवे नमः । ॐ वर्षणाय नमः । ॐ वर्षिणे नमः । ७९० ॐ वर्षाय नमः । ॐ वर्षाधराय नमः । ॐ वृषाय नमः । ॐ वर्षिष्ठाय नमः । ॐ वर्षकाय नमः । ॐ वर्षिणे नमः । ॐ धर्षिष्णवे नमः । ॐ वृष्ट सूदनाय नमः । ॐ वर्षीयसे नमः । ॐ कृष्णभक्त्यर्थाय नमः । ८०० ॐ भक्तेशाय नमः । ॐ भक्तवत्सलाय नमः । ॐ तपस्विने नमः । ॐ तापसाय नमः । ॐ तप्त्रे नमः । ॐ तपोनिष्ठाय नमः । ॐ तपोऽन्विताय नमः । ॐ वदरीदिङ्मदीचिह्नाय (वदरीदिङ्गदीविङ्गाय) नमः । ॐ पुरुषोत्तमवंशकाय नमः । ॐ सेतु दिशे नमः । ८१० ॐ अब्जनाभाङ्काय नमः । ॐ चतुर्व्यूह धराङ्ककाय नमः । ॐ द्वारकातापसंस्काराय नमः । ॐ द्वारकातापसंस्क्रियाय नमः । ॐ सेविष्टाय नमः । ॐ सञ्चिने नमः । ॐ सेक्त्रे नमः । ॐ सेचिष्णवे नमः । ॐ सिक्तवैष्णवाय (सिक्तवैभवाय) नमः । ॐ सेवीयसे नमः । ८२० ॐ सेचिकाय नमः । ॐ सेचिने नमः । ॐ सेकाह्लादितसज्जनाय नमः । ॐ शरण्याय नमः । ॐ शर्मदाय नमः । ॐ श्रेयते नमः । ॐ शरणागतिदाय नमः । ॐ अवित्रे नमः । ॐ शक्याय नमः । ॐ शरणदाय नमः । ८३० ॐ शक्ताय नमः । ॐ महद्गतिमहामुनये नमः । ॐ विजेत्रे नमः । ॐ विजयिने नमः । ॐ ज्यायसे नमः । ॐ ज्येष्ठाय नमः । ॐ भक्तयशःप्रदाय नमः । ॐ अभक्तविप्रसन्दग्ध्रे नमः । ॐ वैष्णवधर्मपालकाय नमः । ॐ विशिष्टाय नमः । ८४० ॐ शिष्टकृते नमः । ॐ शिष्टाय नमः । ॐ निर्विशेषाय नमः । ॐ विशेषवते नमः । ॐ सुधाधाराय नमः । ॐ सुधासाराय नमः । ॐ सुधावृष्टिकराय नमः । ॐ घनाय नमः । ॐ द्योतकाय नमः । ॐ द्योतनाय नमः । ८५० ॐ द्योतये नमः । ॐ द्योतिष्णवे नमः । ॐ द्योतितात्मकाय नमः । ॐ द्योतीयसे नमः । ॐ करुणासिन्धवे नमः । ॐ द्योतिष्टाय नमः । ॐ द्युतिसत्तमाय नमः । ॐ जीवीयसे नमः । ॐ जीवनाय नमः । ॐ जीविने नमः । ८६० ॐ जीविष्णवे नमः । ॐ जीवनाश्रयाय नमः । ॐ जीविष्टाय नमः । ॐ जीवकाय नमः । ॐ जीवाय नमः । ॐ जीवधर्मविवर्जिताय नमः । ॐ साधिष्टाय नमः । ॐ साधकाय नमः । ॐ साधवे नमः । ॐ साधिष्णवे नमः । ८७० ॐ साधुसम्मताय नमः । ॐ साधीयसे नमः । ॐ साधुमार्गस्थाय नमः । ॐ साधुधर्मप्रवर्तकाय नमः । ॐ राधाकृष्णसदाध्यायिने नमः । ॐ राधाकृष्णनुरञ्जनाय नमः । ॐ राधाकृष्णमनोधर्त्रे नमः । ॐ राधाकृष्णानुशीलनाय नमः । ॐ राधाकृष्णयुगाराधिने नमः । ॐ राधाकृष्णाह्वयोजकाय नमः । ८८० ॐ माथुराय नमः । ॐ मथुराधाराय नमः । ॐ मथुरावासतत्पराय नमः । ॐ गोवर्द्धनपरिक्रामिणे नमः । ॐ गोवर्द्धनान्तिकस्थिताय नमः । ॐ गोवर्द्धनसदाद्रष्ट्रे नमः । ॐ राधाकुण्डाभिषेचकाय नमः । ॐ चक्रतीर्थसदास्नायिने नमः । ॐ मानसीस्नाननिष्ठिताय नमः । ॐ बृहत्सानुपरिद्रष्ट्रे नमः । ८९० ॐ राधाकृष्णानुदर्शकाय नमः । ॐ नन्दग्रामसुसंस्थात्रे नमः । ॐ यशोदानन्ददर्शनाय नमः । ॐ कीर्तिवृषभानुवपुर्दर्शिने नमः । ॐ सुसूक्ष्मदृष्टिकृते नमः । ॐ व्रजस्थतीर्थसंस्थात्रे नमः । ॐ व्रजस्थतीर्थधारणाय नमः । ॐ व्रजस्थतीर्थसंस्नायिने नमः । ॐ व्रजतीर्थानुरञ्जिताय नमः । ॐ व्रजवासकृतोल्लासाय नमः । ९०० ॐ व्रजवाससदोत्सुकाय नमः । ॐ व्रजवासानुसारस्थाय नमः । ॐ व्रजवासविशारदाय नमः । ॐ वृन्दावनसदाद्रष्ट्रे नमः । ॐ वृन्दावनाभिषज्जिताय नमः । ॐ वृन्दावननिदानज्ञाय नमः । ॐ वृन्दावननिवासकृते नमः । ॐ वृन्दावनसदाचारिणे नमः । ॐ वृन्दावनकृतोत्सवाय नमः । ॐ यमुनाकूलसंस्नाताय नमः । ९१० ॐ यमुनाकूलजापकृते नमः । ॐ व्रजवाससदाध्यायिने नमः । ॐ निम्बग्रामसदास्थिताय नमः । ॐ राधाकृष्णयुगोपासिने नमः । ॐ राधाकृष्णोपदेशकाय नमः । ॐ वेदस्थाय नमः । ॐ वेदसंज्ञात्रे नमः । ॐ वेदवेदाङ्गपारगाय नमः । ॐ वेदोक्तार्थानुसारस्थाय नमः । ॐ वेदोक्तार्थानुसाधकाय नमः । ९२० ॐ राधाकृष्णमनोऽभिज्ञाय नमः । ॐ राधाकृष्णवशङ्कराय नमः । ॐ राधाकृष्णहृदाविष्टाय नमः । ॐ राधाकृष्णपदार्थिताय नमः । ॐ विश्वरूपानुसन्दर्शिने नमः । ॐ विश्वरूप प्रदर्शनाय नमः । ॐ भूखण्डविग्रहस्थात्रे नमः । ॐ परिचर्य्याप्रवर्तकाय नमः । ॐ अध्यक्षाय नमः । ॐ द्वापराचार्य्याय नमः । ९३० ॐ परिचर्य्यात्ममोचकाय नमः । ॐ परिचर्य्याविधानज्ञाय नमः । ॐ परिचर्य्योपदेशकृते नमः । ॐ हरिविग्रहसंस्थात्रे नमः । ॐ महीमण्डलपूजिताय नमः । ॐ अखण्डमण्डलाचार्याय नमः । ॐ पाषण्डखण्डदूषणाय नमः । ॐ गौरमुखाशयत्रायिणे नमः । ॐ नरहर्य्युपमाचराय नमः । ॐ गवेषित्रे नमः । ९४० ॐ सुरोद्धर्त्त्रे नमः । ॐ जामदग्न्योपमाधराय नमः । ॐ ब्रह्माण्ड खण्डसङ्घोष्ट्रे नमः । ॐ पाषण्डाङ्गविडम्बनाय नमः । ॐ विघ्ननिर्विघ्निताय नमः । ॐ भ्रात्रे नमः । ॐ कृष्णनामोपमाकराय नमः । ॐ मज्जज्जनोपरिष्ठात्रे नमः । ॐ भूशैलोद्धारसन्निभाय नमः । ॐ जलस्थलैक्यसम्भाविने नमः । ९५० ॐ वटपत्रशयोपमाय नमः । ॐ निर्वंशवंशतादात्रे नमः । ॐ महर्षितुलनाधराय नमः । ॐ नक्तन्दिनानुसन्धायिने नमः । ॐ कृष्णाङ्घ्रिनखरोपमाय नमः । ॐ भागवतोपमाभावाय नमः । ॐ कारुण्यकरुणाकराय नमः । ॐ व्राणावत्यम्बुसंशोधाय (व्राणावत्यनुसंशोधाय) नमः । ॐ शर्वरीतुलनाधराय (शंवरीतुलनाधराय) नमः । ॐ कृष्णरामोपमाभावाय नमः । ९६० ॐ औदुम्बरात्ममुक्तिदाय नमः । ॐ चतुर्व्यूहावतारीशाय नमः । ॐ व्रजनाथात्मजोपमाय नमः । ॐ ब्रह्मेन्द्रादिकसङ्काशाय नमः । ॐ पद्मनाभसुशामकाय नमः । ॐ विमुखश्रुतिसम्मोक्षाय नमः । ॐ बुद्धसादृश्यभासकाय नमः । ॐ द्वारकाधर्म्मसंस्थापिने नमः । ॐ कल्किसादृश्यसूचकाय नमः । ॐ कोल्लूनदीसमुत्पादिने नमः । ९७० ॐ वामनतुलनाधराय नमः । ॐ विश्वरूपात्मसम्भाविने नमः । ॐ कृष्णानुभावभावकाय नमः । ॐ सुदर्शनसंहिताकृते नमः । ॐ सुदर्शनागमानुवृते नमः । ॐ सुदर्शनकल्पोद्धारिणे नमः । ॐ शुभदर्शिने नमः । ॐ शुभार्थकृते नमः । ॐ श्रीस्वधर्माध्वबोधाब्धये नमः । ॐ नैमिषखण्ड भाषकाय नमः । ९८० ॐ श्रीनिवासशिष्यसेक्त्रे नमः । ॐ कलिनिस्तारदर्शकाय नमः । ॐ अनेकभक्तसंराध्याय नमः । ॐ सत्सेविताङ्घ्रिपल्लवाय नमः । ॐ तुलसीमालिकाधारिणे नमः । ॐ तुलसीवृन्दसेचनाय नमः । ॐ तुलसीसौरभघ्रात्रे नमः । ॐ तुलसीवनसंश्रयाय नमः । ॐ तुलसीदलकृष्णार्चिने नमः । ॐ तुलसीमञ्जरीष्टकृते नमः । ९९० ॐ आद्याचार्य्यवराकाराय नमः । ॐ निम्बग्रामसदास्थिताय नमः । ॐ रङ्गारङ्गवतिने नमः । ॐ रङ्गाय नमः । ॐ रङ्गदेव्यङ्कलेखनिने नमः । ॐ अनुलेखक्रियाभिज्ञाय नमः । ॐ चित्रकर्मविशारदाय नमः । ॐ राधिकावामभागस्ताय नमः । ॐ राधिकाप्रियकारिणे नमः । ॐ पद्मकिञ्जल्कवर्णाभाय नमः । १००० ॐ जपापुष्पाभवासस्याय नमः । ॐ सल्लक्षणयुताय नमः । ॐ मध्याय नमः । ॐ सिद्धिमुक्तिप्रकल्पिकाय नमः । ॐ शाश्वतिने नमः । ॐ श्रीमतिने नमः । ॐ सौम्याय नमः । ॐ भागवतिने नमः । ॐ हरिप्रियाय नमः । ॐ निम्बादित्याय नमः । १०१० ॐ निदानात्मने नमः । ॐ विभूत्यब्धये नमः । ॐ विभूतिभाजे नमः । ॐ कोल्लूनद्यायजयाय नमः । ॐ अन्नाद्रये नमः । ॐ शेषादिकद्विजान्वयाय नमः । ॐ सर्ववेदान्तसन्धर्त्त्रे नमः । ॐ सर्वेषामुपकारकाय नमः । १०१८ इति श्रीगौरमुखाचार्यप्रणीता श्रीनिम्बार्कसहस्रनामावलिः समाप्ता । अनेन नमनसमर्पणकर्मणा भगवान् श्रीनिम्बार्काचार्यः प्रीयताम् । Proofread by Mohan Chettor
% Text title            : Shri Nimbarka Sahasranamavalih
% File name             : nimbArkasahasranAmAvaliH.itx
% itxtitle              : nimbArkasahasranAmAvaliH (gauramukhAchAryapraNItA)
% engtitle              : nimbArkasahasranAmAvaliH
% Category              : deities_misc, gurudev, nimbArkAchArya, sahasranAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : nAmAvalI
% Author                : gauramukhAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Description/comments  : See corresponding stotram
% Indexextra            : (stotram, Scan)
% Acknowledge-Permission: Jagadguru Nimbarkacharyapitham, Shrinimbarkatirtha, Kishangadh, Ajmer, Rajasthan
% Latest update         : January 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org