श्रीमन् न्यायसुधास्तोत्रम्

श्रीमन् न्यायसुधास्तोत्रम्

यदु तापसलभ्यमनन्तभवैस्दुतो परतत्त्वमिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ १॥ विहितं क्रियते ननु यस्य कृते स च भक्तिगुणो यदिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ २॥ वनवासमुखं यदवाप्तिफलं तदनारतमत्र हरिस्मरणम् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ३॥ निगमैरविभाव्यमिदं वसु यत् सुगमं पदमेकपदादपि तत् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ४॥ यदलभ्यमनेकभवैः स्वगुरोः सुपदं स्वपदं तदिहैकपदात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ५॥ गुरुपादसरोजरतिं कुरुते हरिपादविनम्रसुधीः स्वफलम् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ६॥ उदयादपगच्छति गूढतमः प्रतिपक्षकृतं खलु यत्सुकृतेः । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ७॥ दशमान्त्यपतिः सदनं न कदाऽप्यथ मुञ्चति यत्स्वयमेव रसात् । जयतीर्थकृतौ प्रवणो न पुनर्भवभाग्भवतीति मतिर्हि मम ॥ ८॥ इति श्रीमादनूरुविष्णुतीर्थविरचितं श्रीन्यायसुधास्तोत्रं सम्पूर्णम् । ॥ श्रीकृष्णार्पणमस्तु ॥
% Text title            : Nyayasudha Stotram
% File name             : nyAyasudhAstotram.itx
% itxtitle              : nyAyasudhAstotram
% engtitle              : nyAyasudhAstotram
% Category              : deities_misc, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : mAdanUruviShNutIrtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Video)
% Latest update         : December 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org