पार्श्वनाथगुणस्तवः

पार्श्वनाथगुणस्तवः

ॐ ह्रीं श्रीपार्श्वनाथाय नमः । जय जिनेन्द्र । नमः श्री पार्श्वनाथाय विघ्नवृन्दविदारिणे । मोक्षलक्ष्मीप्रदानाय निःशेषसुखशालिने ॥ १॥ I bow down to Lord Parshvanatha Who is the remover of great obstacles Who grants liberation And who lives in boundless bliss 1 जितदुष्टष्टकर्माय नीतभवाब्धितारिणे । वाराणसिनरेशाय नमःवामाङ्गजाय ते ॥ २॥ He conquers the eight wicked karmas He helps cross the ocean of samsara I bow down to the son of The ruler of Varanasi, and his wife Vama 2 गङ्गानिर्मलचित्ताय सौभाग्यपरिपूर्त्तये । नमस्तुभ्यं सदानन्तप्राप्ताद्भुतगुणाय ते ॥ ३॥ Your heart is as pure as the water of the Ganga You are the bestower of good fortune You have attained eternal, unique qualities I bow down to you, o lord Parshvanatha 3 नमो योगमहात्म्याय परमध्यात्मदायिने । अशेषज्ञानमार्गाय शुद्धसौभाग्यशालिने ॥ ४॥ You are the very majesty of yoga You are the giver of supreme spirituality You embody the entire path of knowledge Your good fortune is as pristine as you are 4 करुणावारिसिक्ताय युक्तः योगीश्वराय ते । सदासङ्गनिःसङ्गय वामेयाय महात्मने ॥ ५॥ I bow to you, o supreme soul Compassion flows within you, o son of Vama, You are the lord of yoga And forever distinct from all external factors 5 सन्मार्गबोधविस्तारं वितनोतु जिनेश्वर । भवच्चरणमृत्तिकापदं दातु महेश्वर ॥ ६॥ O lord Jina, expand my understanding of the right path O supreme lord, allow me to be the dust at your feet 6 साहित्यज्ञानसद्बोधविस्ताराय कृत मया । शब्दानुपमश्लोकानां नाम पार्श्वगुणस्तवः ॥ ७॥ I have composed this hymn to your supreme qualities Using unequalled words In order to expand my own understanding and wisdom 7 अथाधुनैकदाकाले पार्श्वप्रज्ञालये गतः । श्रीपार्श्वमुखामलोक्य स्वान्तातत्छ्हब्दः परिस्फुटः ॥ ८॥ I just visited the Parshvaprajnalaya Temple Upon seeing your adorable visage there These words have emerged from my soul 8 विनयी मे लघुभ्राता गुरुचरणकिङ्करः । नाम्ना सः कलशः ख्यातः तदर्थं निर्मिता कृतिः ॥ ९॥ I have composed this hymn for My respectful younger brother Kalash Who is completely devoted to his guru 9 प्रातर्मध्याह्ननिशायां मया तु चिन्तितं सदा । मदैकाकित्व नाशाय भविष्यति प्रभो मम ॥ १०॥ Whether morning, afternoon or evening I contemplate on the same thing Will my lord rescue me from my loneliness 10 गुरुगणधरान् ध्यात्वाऽऽध्यात्मधर्मोपदेशकान् । क्षेमरत्नप्रणीतोऽयं पार्श्वनाथगुणस्तवः ॥ ११॥ Inspired by the Ganadharas, Who gave sermons on the dharma of the soul, Muni Kshemaratna has composed this Hymn to Lord Parshvanatha’s Qualities 11 इति मुनि क्षेमरत्नविजयविरचितः पार्श्वनाथगुणस्तवः समाप्तः ।

पार्श्वनाथ गुणस्तवः

ॐ ह्रीं श्रीपार्श्वनाथाय नमः । जय जिनेन्द्र । नमः श्री पार्श्वनाथाय विघ्नवृन्दविदारिणे । मोक्षलक्ष्मीप्रदानाय निःशेषसुखशालिने ॥ १॥ जितदुष्टष्टकर्माय नीतभवाब्धितारिणे । वाराणसिनरेशाय नमःवामाङ्गजाय ते ॥ २॥ गङ्गानिर्मलचित्ताय सौभाग्यपरिपूर्त्तये । नमस्तुभ्यं सदानन्तप्राप्ताद्भुतगुणाय ते ॥ ३॥ नमो योगमहात्म्याय परमध्यात्मदायिने । अशेषज्ञानमार्गाय शुद्धसौभाग्यशालिने ॥ ४॥ करुणावारिसिक्ताय युक्तः योगीश्वराय ते । सदासङ्गनिःसङ्गय वामेयाय महात्मने ॥ ५॥ सन्मार्गबोधविस्तारं वितनोतु जिनेश्वर । भवच्चरणमृत्तिकापदं दातु महेश्वर ॥ ६॥ साहित्यज्ञानसद्बोधविस्ताराय कृत मया । शब्दानुपमश्लोकानां नाम पार्श्वगुणस्तवः ॥ ७॥ अथाधुनैकदाकाले पार्श्वप्रज्ञालये गतः । श्रीपार्श्वमुखामलोक्य स्वान्तातत्छ्हब्दः परिस्फुटः ॥ ८॥ विनयी मे लघुभ्राता गुरुचरणकिङ्करः । नाम्ना सः कलशः ख्यातः तदर्थं निर्मिता कृतिः ॥ ९॥ प्रातर्मध्याह्ननिशायां भया तु चिन्तितं सदा । मदैकाकित्व नाशाय भविष्यति प्रभो मम ॥ १०॥ गुरुगणधरान् ध्यात्वाऽऽध्यात्मधर्मोपदेशकान् । क्षेमरत्नप्रणीतोऽयं पार्श्वनाथगुणस्तवः ॥ ११॥ इति मुनि क्षेमरत्नविजयविरचितः पार्श्वनाथगुणस्तवः समाप्तः । English translation by Manish Modi Dedicated to the memory of his father, Mr Yashodhar Modi (18 November, 1933 - 18 February, 2014)
% Text title            : Parshvanatha Gunastavah
% File name             : pArshvanAthaguNastavaH.itx
% itxtitle              : pArshvanAthaguNastavaH (muni kShemaratnavijayavirachitaH)
% engtitle              : pArshvanAthaguNastavaH
% Category              : deities_misc, jaina
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Muni Kshemaratnavijaya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manish Yashodhara Modi hindipremi1912 gmail.com
% Proofread by          : Manish Yashodhara Modi
% Translated by         : Manish Yashodhara Modi Hindi Grantha Karyalaya
% Latest update         : August 8, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org