श्रीराघवेन्द्रहृदयम्

श्रीराघवेन्द्रहृदयम्

नारायणं महालक्ष्मीं भार्गवं रघुनायकम् । कृष्णं व्यासं हनूमन्तं भीमं मध्वं गुरूनपि ॥ १॥ व्यासं नत्वाऽवधूतोऽहं वक्ष्यामि हृदयं गुरोः । नानाछन्दः सुसर्वार्थदायकं पापनाशकम् ॥ २॥ ध्यायामि श्रीराघवेन्द्रार्यरूपं भूलोकेऽस्मिन् सर्वसौभाग्यहेतुम् । भक्तत्राणायैव बद्धादरं मे चित्ते नित्यं संवसत्विष्टदैवम् ॥ ३॥ पुरा प्रह्लादनामाऽभूत् हिरण्यकशिपोः सुतः । यदर्थं श्रीमहावष्णुर्नृकण्ठीरवतां गतः ॥ ४॥ संहतः प्रहतश्चेति तस्यास्तां परिचारिणौ । त्रेतायां रामसेवार्थं विभीषणतयाऽजनि ॥ ५॥ तत्रापि चारौ तौ जातौ सन्धिकश्च प्रसन्धिकः । द्वापरेऽपि समं ताभ्यां समाविष्टश्च वायुना ॥ ६॥ भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः । प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत्पतिः ॥ ७॥ कलौ गोपालकृष्णार्चा पूजायै व्यासमस्करी । भूत्वा निर्जित्य दुर्वादान् मध्वशास्त्रं प्रकाशयत् ॥ ८॥ ब्रह्ममानसपूजायामाविर्भूतां हृदम्बुजात् । श्रीरामार्यं च सीतार्च्यां प्रपूजयिषुरेषकः ॥ ९॥ श्रीराघवेन्द्रतीर्थाख्योऽवतीर्य यतिरूपतः । विवृत्या मध्वशास्त्रस्य लोकोपकृतिमातनोत् ॥ १०॥ अप्पण्णाचार्य कृष्णाख्यौ तत्रापि द्विजरूपतः । संहताहतौ जातौ शिष्यौ तस्य प्रियौ सदा ॥ ११॥ पुनश्च सत्यसन्धाख्यो मठान्तरनिवासिनीम् । अनर्चितां च सीतायाः प्रतिमामार्चयद्यतिः ॥ १२॥ विष्वक्सेनाहीशपुत्रावताराः षडिमे मताः । तस्य श्रीराघवेन्द्रगुरोः काम्यार्थदायिनः ॥ १३॥ अप्पण्णाचार्यरचितं स्तोत्रं सर्वेष्टसाधकम् । एतद्विना गुरोः पूजा स्तोत्रञ्चाष्टाक्षरी जपः ॥ १४॥ सेवा च व्यर्थतामेति न प्रसादो गुरोर्भवेत् । आदौ सकृद्वा तत्पाठादन्यत्सिद्ध्यति शीघ्रतः ॥ १५॥ सर्वेष्वपि च शिष्येषु अप्पण्णाचार्य एव सः । गुरोरतिप्रियो यस्मात् स्तुतिस्तेन समादृताः ॥ १६॥ अप्पणाचार्यसम्प्रोक्तं मूलं माला च वर्म च । यथायोगं यथाकालं तत्तदुक्तार्थसिद्धिदम् ॥ १७॥ श्रीराघवेन्द्रयतिनं ईप्सितार्थप्रदायिनम् । उपासते यथा भक्त्या तथा फलमवाप्नुयात् ॥ १८॥ सेवया परमहंसानामैहिकाऽमुष्टिकं भवेत् । ज्ञानं भक्तिं च वैराग्यं भुक्तिं मुक्तिं च विन्दति ॥ १९॥ इत्यादि वाक्यात् परमहंसाधीशमिमं गुरुम् । सेवेत सर्वथा मर्त्यः स्वरूपोद्धारकारणम् ॥ २०॥ स्तुवीत बहुभिः स्तोत्रैः प्रार्थयीत यथेप्सितम् । श्रीराघवेन्द्रं श्रितपारिजातं सीतारघूत्तंसपदाब्जचित्तम् । काषायवस्त्रं कमनीयवेषं काम्यार्थदातारमतीतदोषम् ॥ २१॥ जयतु जयतु राजा राजराजादिपूज्यो जयतु जयतु रम्ये रञ्जितानेकलोकः । जयतु जयतु भोगी भक्तभाग्यप्रदाता जयतु जयतु भूमा भूरि भूरि प्रदाता ॥ २२॥ जयतु जयतु बन्धुर्बन्धनच्छेदकारी जयतु जयतु मित्रं मीलितानेकवैरी । जयतु जयतु माता मान्यमान्यो महात्मा जयतु जयतु तातस्तापहर्ता नितान्तम् ॥ २३॥ गुरो तव पदाम्बुजं भवपयोधिनौकायितं महाजनपरम्पराभजनगोचरं भूतिदम् । भजामि भजतां नृणां बहुगदौघविध्वंसकं सुखप्रदमहर्निशं सुखसुखेन संसिद्धिदम् ॥ २४॥ मनो वसतु पादयोर्भवतु मे वचस्ते स्तुतौ त्वदीक्षणविधौ दृशा भवतु तेऽर्चनायां करौ । श्रुती तव गुणश्रुतौ भवतु मस्तकं ते नतौ प्रदक्षिणविधौ पदे गुरुवराश्रये ते पदे ॥ २५॥ वित्ताशया जगति वित्तादि सम्पदतिमत्तानिमानुपचरन् न्यात्तादिरस्म्यहमनुत्तानलुण्ठदपचित्ताविवेकमतिमान् । मत्ताङ्गना कठिनवृत्तानुबन्धिकुचदत्ताधरश्च तमिमं श्रीराघवेन्द्र दययाऽऽरादुपैहि मम धीराशु यच्छ सुमतिम् ॥ २६॥ तव सेवारतान् कांश्चित् भक्तान् प्रेषया मां प्रति । तेषां मनोरथं तात मया पुत्रेण पूरय ॥ २७॥ अथवा करुणासिन्धो मयि सन्निहितः सदा । पुत्रस्य मम वाक्येन सर्वसर्वेष्टदो भव ॥ २८॥ येनकेनाप्युपायेन दूने दुर्यशसा भुवि । माहात्म्यं मयि विन्यस्य कुरु मां लोकपूजितम् ॥ २९॥ युक्तायुक्तमजानानो याचे त्वां बालवद्गुरो । दाता त्राता दयालुस्त्वं यथेच्छसि तथा कुरु ॥ ३०॥ सर्वज्ञाय स्वतन्त्राय भक्तक्लेशविनाशिने । उदारचेतसे किं ते वदे मद्भारवाहिने ॥ ३१॥ आपादमौलिपर्यन्तं गुरूणामाकृतिं स्मरेत् । तेन विघ्नाः प्रणश्यन्ति सिद्ध्यन्ति च मनोरथाः ॥ ३२॥ इति श्री गुरुराजस्य हृदयं तदनुज्ञया । कृष्णावधूत कथितं गुरुवाक्यानुसारतः । सम्पाद्य सिद्धसङ्कल्पे भक्तिं मुक्तिं च विन्दति ॥ ३३॥ पठनाच्छ्रवणाद्वापि गुरुसान्निध्यकारणम् । किमत्रबहुना सर्वं गुरुराजप्रसादतः ॥ ३४॥ मोदं मे दिशतु गुरुः स राघवेन्द्रो दीनानां शरणमुदारचित्तवृत्तिः । भक्तानां हरिगुरुरूपदर्शकस्त्वं सुप्रेम्णा मयि मम तात सन्निधेहि ॥ ३५॥ इति श्रीमत्कृष्णावधूतपण्डितकृतौ श्रीराघवेन्द्रतन्त्रे प्रत्यक्षसिद्धिदे श्रीराघवेन्द्रहृदयं नाम तृतीयः पटलः । Proofread by Gopalakrishnan, PSA Easwaran
% Text title            : Shri Raghavendra Hridayam
% File name             : rAghavendrahRRidayam.itx
% itxtitle              : rAghavendrahRidayam (kRiShNa avadhUtapaNDitavirachitam)
% engtitle              : rAghavendrahRidayam
% Category              : deities_misc, gurudev, hRidaya
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Krishna Avadhutapandita Vedavyasacharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan, PSA Easwaran
% Description/comments  : from Raghavendra Tantram
% Indexextra            : (Kannada 1, 2, Author, Video)
% Latest update         : December 18, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org