श्रीरामकृष्णाष्टोत्तरशतनामावलिः

श्रीरामकृष्णाष्टोत्तरशतनामावलिः

श्री गदाधराय नमः । श्री गदाई-नाम्ने नमः । श्री दुलालेत्युक्ताय नमः । श्री रामकृष्णाय नमः । श्री निरञ्जनाय नमः । श्री निर्गुणाय नमः । श्री गुणेढ्याय नमः । श्री गुणजिते नमः । श्री प्रभवे नमः । श्री देवाय नमः । १० श्री नरवराय नमः । श्री नररूपधराय नमः । श्री शिवाय नमः । श्री भववैद्याय नमः । श्री दीनबन्धवे नमः । श्री भवभेदकराय नमः । श्री अचलाय नमः । श्री गोष्पदीकृत-संसार-सागराय नमः । श्री भवतारणाय नमः । श्री शान्ताय नमः । २० श्री वाङ्मनसातीताय नमः । श्री समदृशे नमः । श्री जगदीश्वराय नमः । श्री ओं-स्वरूपाय नमः । श्री ह्रीं-स्वरूपाय नमः । श्री निर्भयाय नमः । श्री करुणाघनाय नमः । श्री भगवते नमः । श्री ज्योतिषां ज्योतिषे नमः । श्री धर्म-संस्थापकाय नमः । ३० श्री अवतार-वरिष्ठाय नमः । श्री सर्वधर्म-स्वरूपकाय नमः । श्री मर्त्यामृताय नमः । श्री त्यक्तजाति-कुलाहन्धिये नमः । श्री सुनिर्मलाय नमः । श्री त्यागीश्वराय नमः । श्री परित्यक्त-कामकाञ्चन-भावनाय नमः । श्री युगावताराय नमः । श्री जगतां जन-दुःखनिवारणाय नमः । श्री जगत्-त्राणार्पित-प्राणाय नमः । ४० श्री कालबन्धन-मोचनाय नमः । श्री श्रीजिने नमः । श्री गुणमयाय नमः । श्री मरणोर्मि-विनाशकाय नमः । श्री ज्ञानाञ्जन-पवित्राक्षाय नमः । श्री पाप-दूषण-नाशनाय नमः । श्री निन्दितेन्द्रिय-रागाय नमः । श्री योगसहायवते नमः । श्री सन्देह-राक्षसहन्त्रे नमः । श्री भक्तार्चित-पदाय नमः । ५० श्री सकलेष्वर्पितप्रेम्णे नमः । श्री विजृम्भित-युगेश्वराय नमः । श्री प्रेमरत्नाकराय नमः । श्री पूर्णाय नमः । श्री दुःख-गञ्जन-भञ्जनाय नमः । श्री कठोर-कर्मकृते नमः । श्री सर्वदेव-देवी-स्वरूपकाय नमः । श्री वेदमूर्तये नमः । श्री बहुकृताय नमः । श्री ष्णान्ताय नमः । ६० श्री प्राणसख्ये नमः । श्री गुरवे नमः । श्री अद्वैततत्त्व-बोधाब्धये नमः । श्री प्रोल्लसद्-भक्तियोगास्य-पटावृत-सुवृत्तवते नमः । श्री शरणाय नमः । श्री शक्ति सिन्धूत्थ-तरङ्गाय नमः । श्री करुणानिधये नमः । श्री जगतां एकगम्याय नमः । श्री नित्याय नमः । श्री कर्मकलेवराय नमः । ७० श्री मोहङ्कषाय नमः । श्री मनोवाचामेकाधाराय नमः । श्री तमोहराय नमः । श्री भास्वराय नमः । श्री भावपाथोधये नमः । श्री दृढनिश्चय-मानसाय नमः । श्री जगद्भूषणाय नमः । श्री चिद्घनकायाय नमः । श्री ऋतस्वरूपाय नमः । श्री भक्तानां निर्हेतु-शरणाय नमः । ८० श्री नरदेवाय नमः । श्री गुरुमहाराजाय नमः । श्री विगतसंशयाय नमः । श्री जगद्-वन्दन-योग्यात्मने नमः । श्री भवबन्धन-खण्डनाय नमः । श्री अहेतवे नमः । श्री सुवितीक्ष्ण-विशालधिये नमः । श्री सर्वव्यापिने नमः । श्री साक्षीरूपाय नमः । श्री सनातन-पूरुषाय ९० श्री आदर्श-जीवनाय नमः । श्री सर्वसम्प्रदायाधिनायकाय नमः । श्री साम्य-मैत्री-दिव्यदूताय नमः । श्री अद्भुतमूर्तये नमः । श्री उदारधिये नमः । श्री नरनारी-भेदशून्याय नमः । श्री वेदान्तोज्ज्वल-भाष्यभुवे नमः । श्री पण्डिताज्ञेषु समदृशे नमः । श्री मायामुग्ध-दयापराय नमः । श्री रामकृष्ण-स्वरूपेण अवतीर्णाय नमः । १०० श्री महासमन्वयाचार्याय नमः । श्री ख्याताय परम-ईश्वराय नमः । श्री विश्वधर्मप्रकाशकाय नमः । श्री पूज्याय लोकोत्तराय पुंसे नमः । श्री ``पूर्णब्रह्म सनातन'' नमः । इति शारदादेव्या वन्दिताय नमः । श्री ``माँ काली'' इति वन्दिताय नमः । श्री ``ठाकुर'' इति वन्दिताय नमः । श्री सदानन्द-पूरुषाय नमः । श्री पूर्णावताराय नमः । श्री रामकृष्णाय नमः । ११० इति श्रीरामकृष्णाष्टोत्तरशतनामावलिः सम्पूर्णा । Proofread by Rajani Arjun Shankar
% Text title            : Shri Ramakrishna Ashtottarashata Namavali 108 Names
% File name             : rAmakRRiShNAShTottarashatanAmAvaliH.itx
% itxtitle              : rAmakRiShNAShTottarashatanAmAvaliH (tryambakasharmaNA virachitA)
% engtitle              : rAmakRiShNAShTottarashatanAmAvaliH
% Category              : deities_misc, gurudev, rAmakRiShNa, aShTottarashatanAmAvalI, stotra, nAmAvalI, nAmAvalI, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Tryambaka Sharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajani Arjun Shankar
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali.  See corresponding stotram.
% Indexextra            : (stotram, stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : July 19, 2024
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org