श्रीरामकृष्णाष्टोत्तरशतनामस्तोत्रम्

श्रीरामकृष्णाष्टोत्तरशतनामस्तोत्रम्

जयतु जयतु वाञ्छा कल्पशाखी सशिष्यः स जयतु भगवान् यः सद्गुरु रामकृष्णः । जयतु च जननी श्री शारदा भक्तिदात्री विमल चरण रेणं दीनभक्तः प्रयाचे ॥ १॥ त्रितापनाशको देवः पुनः पतित पावनः । ब्रह्माविष्णुर्महेशस्त्वं निर्गुणोऽसि निरञ्जनः ॥ २॥ लोकंविलोक्य सकलं कामार्थतमसावृतम् । उदितस्त्वं समुद्धर्त्तुं तरुणारुण सारथिः ॥ ३॥ पुत्ररूपेणावतीर्य, क्षुदिराम गृहेऽकरोः । जगत्कल्याण सिद्ध्यर्थं सर्वधर्म समन्वयम् ॥ ४॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ५॥ ``मतानुसारं पन्थानं'' -- तत्त्वं नवमिदं पुनः । स्वयमाचरता येन धर्मद्वन्द्वं विनाशितम् ॥ ६॥ भक्तेर्ज्ञानस्य योगस्य, कर्मणश्च समन्वयात् । कृतं नृहरिणा येन ससम्भवमसम्भवम् ॥ ७॥ ॐ जनकेन गयास्वप्नाद् गदाधर१ इतीरितः चन्द्रादेव्या ``गदाई''२ति दुलालेत्य३ब्रवीद्धनी ॥ ८॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ९॥ अन्नप्राशन संस्कारे रामकृष्णे४ति नामतः । तातेनाकारितः प्रेम्ना, स्वयं चान्तेऽब्रवीदिदम् ॥ १०॥ स्वामिनायं विवेकेन पूजितः शतनामभिः । पठनाच्छ्रवणाद्वापि येषां तुष्यति मानसम् ॥ ११॥ निरञ्जनो५ निर्गुणश्च६ गुणेढ्यो७ गुणजित्८ प्रभुः९ । देवो१० नरवर११श्चापि नररूपधरः१२ शिवः१३ ॥ १२॥ रामकृष्णः ! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ १३॥ भववैद्यो१४ दीनबन्धु१५र्भवभेदा१६ करोऽचलः१७ । गोष्पदीकृत१८ संसार सागरो भवतारणः१९ ॥ १४॥ शान्तो२० वाङ्मनसातीतः२१ समदृक्२२ जगदीश्वरः२३ । ॐ२४-स्वरूपो ह्रीं२५-स्वरूपो निर्भयः२६ करुणाघनः२७ ॥ १५॥ भगवान्२८ ज्योतिषां ज्योति२९र्धर्म संस्थापकः३० पुनः । अवतारवरिष्ठो३१ऽपि सर्वधर्मस्वरूपकः३२ ॥ १६॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ १७॥ मर्त्यामृतं३३ त्यक्तजाति३४ कुलाहन्धीः सुनिर्मलः३५ । त्यागीश्वरः३६ परित्यक्त कामकाञ्चन भावनः३७ ॥ १८॥ युगावतारो३८ जगतां जन दुःखनिवारणः३९ । जगत्-त्राणार्पितप्राणः४० कालबन्धनमोचनः४१ ॥ १९॥ श्रीजी४२ गुणमय४३श्चापि मरणोर्मि विनाशकः४४ । ज्ञानाञ्जन४५ पवित्राक्षः पाप दूषणनाशनः४६ ॥ २०॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ २१॥ निन्दिते४७न्द्रियरागोऽपि, यश्च योगसहायवान्४८ । सन्देह-राक्षसहन्ता४९, भक्तार्चितपदः५० पुनः ॥ २२॥ सकलेष्वर्पितप्रेमा५१, विजृम्भित युगेश्वरः५२ । प्रेमरत्नाकरः५३ पूर्णो५४ दुखगञ्जनभञ्जनः५५ ॥ २३॥ कठोरकर्मकृत्५६, सर्वदेवदेवीस्वरूपकः५७ । वेदमूर्ति५८र्बहुकृतः५९ ``ष्णान्तः''६० प्राणसखा६१ गुरुः६२ ॥ २४॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ २५॥ अद्वैततत्त्व बोधाब्धि६३--समाहितमनाः स्वयम् । प्रोल्ल६४सद्भक्तियोगास्य--पटावृत सुवृत्तवान् ॥ २६॥ शरणं६५ शक्ति सिन्धू६६त्थ-तरङ्गः करुणानिधिः६७ । जगता६८मेकगम्योऽसौ, नित्यं६९ कर्मकलेवरः७० ॥ २७॥ मोहङ्कषो७१ मनोवाचामेकाधार७२स्तमोहरः७३ । भास्वरो७४ भावपाथोधि७५-र्दृढनिश्चय मानसः७६ ॥ २८॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ २९॥ जगद्भूषण७७ इत्थं चिद्घनकाय७८स्तथा स्तुतः । ऋतस्वरूपो७९ भक्तानां, निर्हेतुशरणं८० सदा ॥ ३०॥ नरदेवो८१ गुरुमहाराजो८२ विगतसंशयः८३ । जग८४द्वन्दनयोग्यात्मा, भवबन्धन खण्डनः८५ ॥ ३१॥ अहेतुः८६ करुणामूर्तिः सुवितीक्ष्णोविशालधीः८७ । सर्वव्यापी८८ साक्षीरूपो८९ यः सनातनपूरुषः९० ॥ ३२॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ३३॥ आदर्शजीवनः९१ सर्वसम्प्रदायाधिनायकः९२ । साम्य९३मैत्री-दिव्यदूतो९४ऽद्भुतमूर्ति९५रुदारधीः ॥ ३४॥ नरनारीभेदशून्यो९६ वेदान्तोज्ज्वलभाष्यभूः९७ । समदृक्९८ पण्डिताऽज्ञेषु, मायामुग्धदयापरः९९ ॥ ३५॥ रामकृष्ण१०० स्वरूपेण अवतीर्णः पुरुषो महान् । महासमन्वयाचार्यः१०१ ख्यातः परम-ईश्वरः१०२ ॥ ३६॥ रामकृष्ण! कृपासिन्धो ! शरणागतवत्सल ! । देहि दीने भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ३७॥ प्राक् प्रत्यक् संस्कृतेरास्ते, यः समन्वयरूपवान् । विश्वधर्मप्रकाशकः१०३ पूज्यो लोकोत्तरः१०४ पुमान् ॥ ३८॥ वन्दितः शारदादेव्या१०५ पूर्णब्रह्म सनातनः । माँ काली१०६ ठाकुरश्चापि१०७ यः सदानन्दपूरुषः१०८ ॥ ३९॥ ``पूर्णावतार''१०९ इत्यं यः शिष्य सन्देह शान्तये । यो रामो११० यश्च कृष्णोऽभूद्रामकृष्णोऽधुनाऽब्रवीत् ॥ ४०॥ रामकृष्ण ! कृपासिन्धो ! शरणागतवत्सल । देहि दीने, भक्तिहीने, नित्यं दास्यमतिं प्रभो ॥ ४१॥ नामान्याष्टोत्तरशतं पठतां प्रीतिपूर्वकम् । भवचिन्ता विपन्नानां शान्तिः शाश्वतिकी भवेत् ॥ ४२॥ इति श्रीत्र्यम्बकशर्मणा विरचितं ``श्रीश्रीरामकृष्णाष्टोत्तरशतनामस्तोत्रं'' सम्पूर्णम् । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna Ashtottarashata Nama Stotram
% File name             : rAmakRRiShNAShTottarashatanAmastotram.itx
% itxtitle              : rAmakRiShNAShTottarashatanAmastotram (tryambakasharmaNA virachitam)
% engtitle              : rAmakRiShNAShTottarashatanAmastotram
% Category              : deities_misc, gurudev, rAmakRiShNa, aShTottarashatanAma, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : Tryambaka Sharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org