श्रीरामकृष्णमहिमोद्गीतिः

श्रीरामकृष्णमहिमोद्गीतिः

प्राध्यापक - पाँचुगोपाल बन्द्योपाध्यायेति - प्रचलन्नामधेय- श्रीजगन्नाथदेव शर्मणा विरचिता । वन्दे पुराणपुरुषं करुणावतारं प्रेमानुराग-भरिताक्षि-सरोज-युग्मम् । भक्तालिलीढ़-युगभाव-कदम्ब-सारं श्रीरामकृष्णमखिलाघ-कुरङ्ग-भङ्गम् ॥ १॥ अभिराम-नराकार ! जय जय गदाधर ! । परिहृतधराभार ! जय जय नमोऽस्तुते ॥ २॥ अभिनव-समाचार ! लीलामय-तनु-धर ! । निखिल-सद्गुणाधार । जय जय नमोऽस्तुते ॥ ३॥ अतिक्रान्त-कुलाचार ! मधुर-मोहन-स्वर ! । ``धनी''-भिक्षा-कणाहार ! जय जय नमोऽस्तुते ॥ ४॥ अनुपम रसागार ! विमल प्रतिभा-धर ! । पितृ-प्रसू-मनश्चौर ! जय जय नमोऽस्तुते ॥ ५॥ त्रेतायां यश्च रामोहि श्रीकृष्णो द्वापरे स्मृतः । तस्मै त्वभेद-रूपाय रामकृष्णाय ते नमः ॥ ६॥ जगन्मातृ-गत-प्राण-दक्षिणेश्वर-वासिने । सर्वतन्त्र-सुसिद्धाय-रामकृष्णाय ते नमः ॥ ७॥ नानामत-सुसिद्धाय समन्वय-विधायिने । अनुलोम-विलोमज्ञ-महाविज्ञानिने नमः ॥ ८॥ कामिनी-काञ्चन-त्यागि-न्यक्कृत-सिद्धि-सम्पदे । विश्वमातृत्व-सम्बुद्ध-जायाङ्घ्रि पूजकाय च ॥ ९॥ विशुद्ध मातृभावाय सिद्धि कपाट-मोचिने । नमस्ते देवदेवाय करुणाघन-मूर्तये ॥ १०॥ ``न तु जीवे दया भावः सेवैव शिव-बोधतः ।'' इति श्रेष्ठ-युगादर्शोद्घोषकाय नमोऽस्तुते ॥ ११॥ प्रेमैक-सिन्धवे तुभ्यं ज्ञान-वैराग्य-मूर्तये । धर्म-ग्लानि-विनाशाय चैतन्य-दायिने नमः ॥ १२॥ आचण्डाल-वृष्ठ-प्रेम्नेः पाप-ताप-निवारिणे । पातकी-पाप-सङ्कृष्टेऽर्गलव्याधि-भुजे नमः ॥ १३॥ द्विजान्त्यज-सम-ज्ञान-पतित-पावनाय वै । सर्वपाप-प्रहाणाय जगद्गुरो ! नमोऽस्तुते ॥ १४॥ असाध्य-व्याधि-सङ्क्रान्तेः काशीपुर-निवासिने । प्रेष्ठ-शिष्य-नरेन्द्राय सर्वस्व-दायिने नमः ॥ १५॥ निर्विकल्प प्रलीनाय चैतन्योद्बोधकाय च । प्रशान्ति-करुणा-प्रेम-मण्डितास्याय ते नमः ॥ १६॥ सर्वधर्म स्वरूपाय देशिकेन्द्राय सूरये । महाभाव प्रतिष्ठाय ब्रह्मिष्ठायापि ते नमः ॥ १७॥ ``न जातःप्रत्ययोऽद्यापि खलु ते यो हि रामो नु । श्रीकृष्णो यश्च भूतले सोऽत्र रामकृष्णोऽधुना'' ॥ १८॥ लीला-संवृति बेलायां स्फुटमिति नरेन्द्राय । स्वरूपोन्मोचिने तुभ्यं त्रिकालदर्शिने नमः ॥ १९॥ ऊरीकृत्य नैव यो गुरु-जनक-मतिं कर्तृभावं निकृष्टं प्राभूत् विश्वे वरिष्ठोऽतुल-मनुजवरः सङ्घ-देवो गरिष्ठः । ईशानस्तारको योऽखिल कलुषहरस्त्वाश्रयो भक्तिदाता तस्मै हे रामकृष्ण प्रभु गुणधरते झङ्कृताः साधुवादाः ॥ २०॥ नमस्तुभ्यं विराड् रूप ! हिरण्यगर्भ हे ! नमः । ईश्वर हे ! नमस्तुभ्यं तुरीय ब्रह्मते ! नमः ॥ २१॥ जगज्जालबद्धः कलिस्तब्धबोधो हताशा विमूढश्च नूनं मनुष्यः । मृगेन्द्रो बहिः पिञ्जरात् याति यादृक् तथा रामकृष्ण प्रसादाद्धि तस्मात् ॥ २२॥ इति ``श्रीश्रीरामकृष्णमहिमोद्गीतिः'' समाप्ता ॥ Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna mahimodgitih
% File name             : rAmakRRiShNamahimodgItiH.itx
% itxtitle              : rAmakRiShNamahimodgItiH
% engtitle              : rAmakRiShNamahimodgItiH
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org