श्रीरामकृष्णप्रशस्तिः

श्रीरामकृष्णप्रशस्तिः

अभूत् त्रेतायुगे रामः कृष्णो यो द्वापरे तथा । रामकृष्णतया काले कलावत्र बभूव ह ॥ १॥ युगप्रवर्तकत्वेन युगाचार्याख्यया पुनः । स्वामीविवेकानन्दोऽतः प्रणमन्नाह सादरम् ॥ २॥ ``स्थापकाय च धर्मस्य सर्वधर्म स्वरूपिणे । अवतारवरिष्ठाय रामकृष्णाय ते नमः'' ॥ ३॥ मतभेदेन मार्गाणां भेदो नास्त्यत्र संशयः । विभिन्नसाधनास्यूतानुभूतिः कल्पना न हि ॥ ४॥ विश्वधर्मप्रतीकोऽभूद् रामकृष्णो न संशयः । सर्वेषामेव धर्माणां साधना यत् समादृताः ॥ ५॥ तद्रहस्यमिदं ज्ञेयं सर्व एव हि मानवाः । सन्तानवद्धि विश्वस्य स्रष्टुर्हि परमात्मनः ॥ ६॥ इति निर्णीय विश्वऽस्मिन् भ्रातृत्वे सुप्रतिष्ठिते । विश्वबन्धुत्वसंसिद्धिर्मैत्र्यूत्कर्षाद्भवेदिति ॥ ७॥ अत्यन्तबाल्यकाले षड्वर्षावस्थस्य योगिनः । भावावस्था स्वतो जाता रामकृष्णस्य भूम्न्यहो ॥ ८॥ कस्य साधारणस्यैवं दृष्टं केनापि कर्हिचित् । ततःपरं समग्रे हि जीवने परमेशितुः ॥ ९॥ सगुणत्वागुणत्वाभ्यां ध्याननिष्ठो बभूव सः । सत्यं भगवतो रूपमसत्यं यत्ततः परम् ॥ १०॥ इति नूतनया भङ्ग्या सारयामास दुस्तरे । सन्देहान् स कुतर्कोत्थनास्तिकत्वाकुले युगे ॥ ११॥ क एवमन्य आस्ते यो लभ्यः साधारणे जने । रामकृष्णसमो यः स्यात् प्रथितोऽसङ्ख्यमानवे ॥ १२॥ भगवल्लाभसम्पर्के दृढ़एच्छा जागरं गता । इष्टदर्शनकामस्य रामकृष्णस्य शाश्वती ॥ १३॥ तदीयं जन्म साधीयो मातुराश्वासितस्य च । जातिधर्म विशेषार्थमागतिस्तस्य नैव हि ॥ १४॥ समग्रविश्वकल्याणप्रसवार्थं तदागमः । इयं विचित्रता तस्य स्पर्शमात्रेण केवलम् ॥ १५॥ समाधिस्तर उन्नीतं बहु साधारणं मनः । स्वीयाध्यात्मिकशक्तेर्हि कृत्वा सङ्क्रमणं परे ॥ १६॥ चैतन्योद्बोधनेनासौ तं मुक्तिद्वारमानयत् । अहैतुक्यां तत्कृपायां सीमा भौगोलिकी न हि ॥ १७॥ ततस्तस्य कृपालाभे सर्व एवाधिकारिणः । जन्मापि नाभवत्तत्र बाधकं कुत्रचित्ततः ॥ १८॥ अन्त्यजाद्या अपि कृपालाभात्तस्य न वञ्चिताः । नातीत-भूपतेर्मुद्रा वर्तमानेऽर्थसाधनी ॥ १९॥ उपादानैक्यसत्वेऽपि चिह्नवैचित्र्य योगतः । सर्वप्रसिद्धमेवैतत् तद्वदेतत् प्रबुद्धताम् ॥ २०॥ युगधर्मश्चिह्नितोऽद्य रामकृष्णचरित्रतः । रामकृष्णावतारस्य वैलक्षण्यमिदं महत् ॥ २१॥ सन्त्यज्य सकलैश्वर्यं दीनवेशे समागमः । त्यागस्तपश्च वैराग्यमीश्वराश्रयता परा ॥ २२॥ रामकृष्णावतारेऽत्र भावैश्वर्यमुदाहृतम् । गार्ह्यस्थ्यमपि संन्यासो द्वयं हि समपेक्षितम् ॥ २३॥ इत्यप्यदर्शयद्रामकृष्णस्तद्द्वयमाश्रयन् । जीवनाद्रामकृष्णस्य तत्तदाश्रमजीवने ॥ २४॥ प्रपतन्नूतनालोकसङ्केतं प्राप निश्चितम् । सत्ययोर्देवदेव्योस्तु मूर्तिपूजापि नानृता ॥ २५॥ द्वैतं विशिष्टाद्वैतं चाद्वैतं सर्वं हि शोभनम् । शैवाः शाक्ता गाणपत्या बौद्धाः खृष्टानुयायिनः ॥ २६॥ यवनाश्च समे धर्माः शाखाभूताः स्तरात्मकाः । किंवा वेदान्तधर्मस्य विततामितशाखिनः ॥ २७॥ तासां तासां साधनानां विधानेनोपदेशतः । इत्येव ख्यापयामास रामकृष्णः प्रभुः परः ॥ २८॥ पत्नीं देवीस्वरूपेण सम्पूज्यादाद् बृहत्तराम् । मर्यादां मातृजात्यै हि तद्देवत्वं स्थिरीकृतम् ॥ २९॥ गच्छामि शरणं श्रीमद्रामकृष्णपदाम्बुजम् । तस्मात् सदैव हृदये समुदेतु स एव हि ॥ ३०॥ इति न्यायाचार्य पण्डित आनन्द झा इत्येतेन विरचिता ``श्रीरामकृष्ण-प्रशस्तिः'' समाप्ता । Proofread by Aruna Narayanan
% Text title            : Shri Ramakrishna prashastih
% File name             : rAmakRRiShNaprashastiH2.itx
% itxtitle              : rAmakRiShNaprashastiH 2 (abhUt tretAyuge rAmaH kRiShNo)
% engtitle              : rAmakRiShNaprashastiH 2
% Category              : deities_misc, gurudev, rAmakRiShNa
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan
% Description-comments  : rAmakRiShNastotramAlA, stavanAnjali
% Indexextra            : (stotramAlA, stavanjaliH, Info 1, 2)
% Acknowledge-Permission: Ramakrishna Shivananda Mission, Varasat
% Latest update         : June 12, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org