रमणसहस्रनामस्तोत्रम्

रमणसहस्रनामस्तोत्रम्

॥ श्रीः ॥ ॥ श्रीरमणसहस्रनामस्तोत्रप्रारम्भः ॥ देव्युवाच । भगवन्सर्वशास्त्रार्थपरिज्ञानवतां वर । अरुणेशस्य माहात्म्यं त्वत्तो विस्तरशः श्रुतम् ॥ १॥ तन्नाम्नामपि साहस्रं सर्वपापहरं नृणाम् । अरुणेशावतारस्य रमणस्य महात्मनः ॥ २॥ इदानीं श्रोतुमिच्छामि तस्य नामसहस्रकम् । यस्य सङ्कीर्तनान्मर्त्यो विमुक्तिं विन्दते ध्रुवम् ॥ ३॥ त्वन्तु सर्वं विजानासि नान्यस्त्वत्तोऽस्य वेदिता । तस्मात्कारुण्यतो मह्यं भक्तिमत्यै विशेषतः ॥ ४॥ नाम्नां सहस्रं दिव्यानां रमणस्य मुनीशितुः । रहस्यमपि वक्तव्यं त्वया गौतम सुव्रत ॥ ५॥ गौतम उवाच । साधु साधु महाभागे प्रश्न एष जगद्धितः । वक्ष्ये तच्छ्रद्धयोपेता सावधानमनाः श‍ृणु ॥ ६॥ ज्ञानं वेदान्तसञ्जातं साक्षान्मोक्षस्य साधनम् । कर्मोपास्त्यादि तद्भिन्नं ज्ञानद्वारैव मुक्तिदम् ॥ ७॥ निष्कामकर्मशुद्धानां विवेकादिमतां नृणाम् । जायते तच्च विज्ञानं प्रसादादेव सद्गुरोः ॥ ८॥ ज्ञानसाधननिष्ठत्वं ज्ञानाभ्यासं विदुर्बुधाः । तारतम्येन भिद्यन्ते ज्ञानाभ्यासाधिकारिणः ॥ ९॥ विचारमात्रनिष्ठस्य मुख्या ज्ञानाधिकारिता । विचारी दुर्लभो लोके विचारो दुष्करो यतः ॥ १०॥ ममुक्षवो नरास्सर्वे ज्ञानाभ्यासेऽधिकारिणः । स्त्रीशूद्राणां तथान्येषां नाधिकारोविगर्हितः ॥ ११॥ देशभाषान्तरेणापि तेषां सोप्युपकारकः । ज्ञानस्य च विचारोऽयं सन्निकृष्टं हि साधनम् ॥ १२॥ विचारभिन्नमार्गश्च न साक्षाज्ज्ञानसिद्धये । विचारजननद्वारेत्याहुर्वेदान्तवेदिनः ॥ १३॥ योगोपास्त्यादयोप्यन्ये सन्ति विज्ञानहेतवः । तदालम्बो भवत्येव विचारानधिकारिणाम् ॥ १४॥ योगोपास्त्याद्यशक्तानां जपस्त्युत्यादिकीर्तनम् । ज्ञानोपायोभवत्येव जिज्ञासानुष्ठितं यदि ॥ १५॥ तस्मादयत्नतोज्ञानं सर्वेषां येन हेतुना । तादृशं नामसाहस्रं रमणस्य महात्मनः ॥ १६॥ त्वय प्रीत्यैव वक्ष्यामि हिताय जगतां श‍ृणु । नाभक्ताय प्रदातव्यमिदं मोक्षसुखप्रदम् ॥ १७॥ अस्य श्रीरमणदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य । गौतमो ऋषिः । अनुष्टुप्छन्दः । श्रीरमणपरमात्मादेवता । ऐं बीजम् । ह्रीं शक्तिः । श्रीं कीलकम् । ``श्री रमणाय नमः'' इति मन्त्रप्रत्येकवर्णेन हृदयादि न्यासः । ॐ भूर्भुवस्स्वरोमिति दिग्बन्धः । ध्यानम् । ध्यायेच्छारदचन्द्रसुन्दरमुखं ताम्रारविन्देक्षणं भक्ताभीष्टवराभयप्रदकरं कौपीनमात्रोज्ज्वलम् । स्वात्मानन्दरसानुभूतिविवशं सर्वानवद्याङ्गकं श्रीमन्तं रमणेश्वरं गुरुवरं योगासनाध्यासितम् ॥ अरुणजलजनेत्रं मुग्धमन्दस्मितास्यं तरुणतपनभासं पूर्णबोधप्रसादम् । अरुणशिखरिसानुप्राङ्गणे सञ्चरन्तं रमणमरुणमूर्तिं चिन्तयेदिष्टसिद्ध्यै ॥ ॥ ॐ ॥ अरुणेशमहाशक्तिनिपातप्रतिबोधितः । अचिन्त्यपरनिर्वाणस्थितिरव्यक्तशक्तिकः ॥ १॥ अनभ्यासश्रमावाप्तसमस्तनिगमागमः । अरुणाचलनाथीयपञ्चरत्नप्रकाशकः ॥ २॥ अनाहतान्यहृदयस्थानबोधनपण्डितः । अकारादिक्षकारान्तमातृकामन्त्रमालिकः ॥ ३॥ अन्तर्गतमहाशक्तिरणिमादिगुणान्वितः । अभ्यासातिशयज्ञात अत्याश्चर्यचरित्रकः ॥ ४॥ अतिवर्णाश्रमाचारोऽचिन्त्यशक्तिरमोघदृक् । अङ्गावन्त्यादिदेशीयमुमुक्षुजनताश्रयः ॥ ५॥ अन्तर्मुखोऽन्तराराम अन्तर्याम्यहमर्थदृक् । अहमर्थैकलक्ष्यार्थ अरुणाद्रिमयोऽरुणः ॥ ६॥ अपीताम्बाङ्गनिर्माल्यपयःपानैकजीवितः । अध्यात्मयोगनिलय अदीनात्माऽघमर्षणः ॥ ७॥ अकायो भक्ताकायस्थः कालचक्रप्रवर्तकः । अक्षिपेयामृताम्भोधिराहूयैश्वर्यदायकः ॥ ८॥ आजानुबाहुरक्षोभ्य आत्मवाननसूयकः । आवर्तक्षेत्रसञ्जात आर्तरक्षणतत्परः ॥ ९॥ इतिहासपुराणज्ञ इष्टापूर्तफलप्रदः । इडापिङ्गलिकामध्य-सुषुम्नाग्रन्थिभेदकः ॥ १०॥ इडापिङ्गलिकामध्य-सुषुम्नामध्यभासुरः । इष्टार्थदाननिपुण इन्द्रभोगविरक्तधीः ॥ ११॥ ईशान ईषणाहीनः ईतिबाधाभयापहः । उपास्यमूर्तिरुत्साहसम्पन्न उरुविक्रमः ॥ १२॥ उदासीनवदासीन उत्तमज्ञानदेशिकः । नाम ५० ऊर्ध्वरेता ऊर्ध्वगति रुटजस्थ उदारधीः ॥ १३॥ ऋषीऋषिगणस्तुत्यो ऋजुबुद्धी ऋजुप्रियः । ऋतम्भर ऋतप्रज्ञो ऋजुमार्गप्रदर्शकः ॥ १४॥ एवमित्यविनिर्णेयः एनःकूटविनाशनः । ऐश्वर्यदाननिपुण औदार्यगुणमण्डितः ॥ १५॥ ओङ्कारपदलक्ष्यार्थ औपम्यपरिवर्जितः । कटाक्षस्यन्दिकरुणः कटिबद्धालमल्लकः ॥ १६॥ कमनीयचरित्राढ्यः कर्मवित्कविपुङ्गवः । कर्माकर्मविभागज्ञः कर्मलेपविवर्जितः ॥ १७॥ कलिदोषहरः कम्रः कर्मयोगप्रवर्तकः । कर्मन्दिप्रवरः कल्यः कल्याणगुणमण्डितः ॥ १८॥ कान्तिपत्तनसन्दृष्टारुणज्योतिःप्रहर्षितः । कामहन्ताकान्तमूर्तिः कालात्माकालसूत्रहृत् ॥ १९॥ काङ्क्षाहीनः कालकाङ्क्षी काशीवासफलप्रदः । काश्मीरदेश्यसेव्याङ्घ्रिर्नेपालीयसमर्चितः ॥ २०॥ कामकारनिराकर्ता कृतकृत्यत्वकारकः । काव्यकण्ठसुधीदृष्टकार्तिकेयस्वरूपधृक् ॥ २१॥ किङ्करीकृतभूपालः कीर्तिमान्कीर्तिवर्द्धनः । कुमारः कुतलामोदः कुकुटुम्बी कुलोद्गतः ॥ २२॥ नाम १०० कुष्ठापस्माररोगघ्नः कुसुमारामनिष्ठितः । कृपालुः कृपणालम्बः कृशानुसदृशः कृशः ॥ २३॥ केरलान्ध्रादिभाषाज्ञः केरलान्ध्रजनेडितः । कैवल्यपदनिश्श्रेणिः कैवल्यसुखदायकः ॥ २४॥ कोऽहं नाहं सोऽहमिति स्वात्मान्वेषणमार्गदृक् । कोऽहंविमर्शब्रह्मास्त्र-नाशिताशेषविभ्रमः ॥ २५॥ कोशालयप्रतिष्ठाता कोशवान्कोशवीक्षिता । क्षमावान्क्षिप्रसन्तुष्टः क्षपिताशेषकल्मषः ॥ २६॥ क्षतकर्मा क्षताविद्यः क्षीणभक्तजनावनः । क्षामनाशी क्षुधाहीनः क्षुद्रघ्नः क्षितिमण्डनम् ॥ २७॥ क्षेत्रज्ञः क्षेमदः क्षेमः क्षेमार्थिजनवन्दितः । क्षेत्राटनपरिश्रान्तभक्तक्षिप्रप्रसादनः ॥ २८॥ क्ष्म्रौंमन्त्रबीजतत्त्वज्ञः क्षेत्राजीवफलप्रदः । गम्भीरो गर्वितोगर्वविहीनो गर्वनाशनः ॥ २९॥ गद्यपद्यप्रियोगम्यो गायत्रीमन्त्रबोधितः । गिरिशो गीष्पतिर्गुण्यो गुणातीतो गुणाकरः ॥ ३०॥ गृहीगृहविनिर्मुक्तो ग्रहातिग्रहसञ्जयी । गीतोपदेशसारादिग्रन्थकृद् ग्रन्थिभेदकः ॥ ३१॥ नाम १५० गुरुमूर्ततपोनिष्ठः नैसर्गिकसुहृद्वरः । गृहिमुक्त्यधिकारित्व व्यवस्थापनतत्परः ॥ ३२॥ गोविन्दो गोकुलत्राता गोष्ठीवान्गोधनान्वितः । चराचरहितश्चक्षुरुत्सवश्चतुरश्चलः ॥ ३३॥ चतुर्वर्गचतुर्भद्रप्रदश्चरमदेहभृत् । चाण्डालचटकश्वाऽहि-किटिकीशहितङ्करः ॥ ३४॥ चित्तानुवर्ती चिन्मुद्री चिन्मयश्चित्तनाशकः । चिरन्तनश्चिदाकाशश्चिन्ताहीनश्चिदूर्जितः ॥ ३५॥ चोरहा चोरदृक् चोरचपेटाघातनन्दितः । छलच्छद्मवचोहीनश्शत्रुजिच्छत्रुतापनः ॥ ३६॥ छन्नाकारश्छान्दसेड्यञ्छिन्नकर्मादि बन्धनः । छिन्नद्वैधश्छिन्नमोहश्छिन्नहृच्छिन्नकल्मषः ॥ ३७॥ जगद्गुरुर्जगत्प्राणो जगदीशो जगत्प्रियः । जयन्तीजोजन्महीनो जयदो जनमोहनः ॥ ३८॥ जाग्रत्स्वप्नसुषुप्त्यादिसाक्षी जाड्यविनाशकः । जातिवर्णभिदाशून्यो जितात्मा जितभूतकः ॥ ३९॥ जितेन्द्रियो जितप्राणो जितान्तश्शत्रुसञ्चयः । नाम २०० जीवब्रह्मैक्यविज्जीवन्मुक्तो जीवत्वनाशकः ॥ ४०॥ ज्योतिर्लिङ्गमयज्योतिस्समलोष्टाश्मकाञ्चनः । जेता ज्यायाज्ज्ञानमूर्तिर्ज्ञानी ज्ञानमहानिधिः ॥ ४१॥ ज्ञानज्ञातृज्ञेयरूपत्रिपुटीभावनोज्झितः । ज्ञातसर्वागमो ज्ञानगम्यो ज्ञातेयसन्नुतः ॥ ४२॥ ज्ञानविज्ञानतृप्तात्मा ज्ञानसञ्छिन्नसंशयः । ज्ञानाग्निदग्धकर्मा च ज्ञानोपायप्रदर्शकः ॥ ४३॥ ज्ञानयज्ञविधिप्रीतो ज्ञानावस्थितमानसः । ज्ञाताऽज्ञातान्यचिन्मात्रो ज्ञानवृद्धोपलालितः ॥ ४४॥ तत्त्वज्ञस्तत्त्वविन्नेता तत्त्वमस्यादिलक्षितः । तत्त्वभाषणसन्तुष्टस्तत्त्वबोधकदेशिकः ॥ ४५॥ तत्पदार्थैकसंलीनस्तत्त्वान्वेषण तत्परः । तपनस्तपनीयाङ्गस्तमस्सन्तापचन्द्रमाः ॥ ४६॥ तपस्वी तापसाराध्यस्तपः क्लिष्टतनूद्वहः । तपस्तत्त्वार्थसारज्ञस्तपोमूर्तिस्तपोमयः ॥ ४७॥ तपोबलसमाकृष्टभक्तसङ्घसमावृतः । तापत्रयाग्निसन्तप्तजनसञ्जीवनामृतम् ॥ ४८॥ तातादेशाप्तशोणाद्रिस्तातारुणमहेश्वरः । तातान्तिकसमागन्ता तातान्वेषणतत्परः ॥ ४९॥ तितिक्षुस्तीर्थवित्तीर्थं तुरीयस्तुष्टमानसः । नाम २५० तुल्यनिन्दास्तुतिस्तूष्णींशीलस्तृष्णाविवर्जितः ॥ ५०॥ तेजस्वीत्यक्तविषयस्त्रयीभावार्थकोविदः । त्रिदिवेशमुखोपास्यस्त्रिवर्गस्त्रिगुणात्मकः ॥ ५१॥ त्रैलोक्यबुधसम्पूज्यस्त्रैलोक्यग्रासबृंहितः । त्रैलोक्यसृष्टिस्थितिकृत् त्रैगुण्यविषयोज्झितः ॥ ५२॥ त्रैगुण्यविषवेगघ्नो दक्षो दग्धवपुर्धरः । दर्शनीयो दयामूर्तिर्दक्षिणास्यो दमान्वितः ॥ ५३॥ दण्डधृक् दण्डनीतिस्थो दक्षिणो दम्भवर्जितः । दहराकाशमध्यस्थ चिदाकाशप्रतिष्ठितः ॥ ५४॥ दशदिक्पालसम्पूज्यो दशदिग्व्यापिसद्यशाः । दक्षिणद्वीपविख्यातो दाक्षिणात्यकलाकविः ॥ ५५॥ दारिद्र्यध्वंसको दान्तो दारितक्लेशसन्ततिः । दासीदासभरो दिव्यो दिष्ट्याबुद्धो दिगम्बरः ॥ ५६॥ दीर्घदर्शी दीप्यमानो दीनबन्धुर्दृगात्मकः । दुर्विगाह्यो दुराधर्षो दुराचारनिवर्तकः ॥ ५७॥ दृग्दृश्यभेदधीशून्यो दर्शनं दृप्तखण्डकः । देववन्द्यो देवतेशो दोषज्ञो दोषनाशनः ॥ ५८॥ नाम ३०० द्वादशार्णमनुध्येयो द्वादशान्तस्थलस्थितः । दैविको द्राविडो द्वीपान्तरविख्यातवैभवः ॥ ५९॥ द्वितीयातिथिसम्भूतो द्वैतभावविमुक्तधीः । द्वैताद्वैतमतातीतो द्वैतसन्तमसापहः ॥ ६०॥ धनदो धर्मसूक्ष्मज्ञो धर्मराट् धार्मिकप्रियः । धाता धातृसमश्रीको धातुशुद्धिविधायकः ॥ ६१॥ धारणाशक्तिमान्धीरो धुरीणो धृतिवर्द्धनः । धीरोदात्तगुणोपेतो ध्याननिष्ठो ध्रुवस्मृतिः ॥ ६२॥ नमज्जनोद्धारणकृन्नरवाहनसन्निभः । नवनीतसमस्वान्तो नतसाधुजनाश्रयः ॥ ६३॥ नरनारीगणोपेतो नगसानुकृताश्रमः । नममेत्यव्यययुतो नवीनो नष्टमानसः ॥ ६४॥ नयनानन्ददो नम्यो नामोच्चारणमुक्तिदः । नागस्वाम्यनुजो नागसुन्दरज्येष्ठतां गतः ॥ ६५॥ नादबिन्दुकलाभिज्ञो नादब्रह्मप्रतिष्ठितः । नादप्रियो नारदादिपूज्यो नामविवर्जितः ॥ ६६॥ नामी नामजपप्रीतो नास्तिकत्वविघातकृत् । नासाग्रण्यस्तदृङ् नामब्रह्मातीतो निरञ्जनः ॥ ६७॥ निरञ्जनाश्रयो नित्यतृप्तो निश्श्रेयसप्रदः । नाम ३५० निर्यत्नसिद्धनित्य श्रीर्नित्यसिद्धस्वरूपदृक् ॥ ६८॥ निर्ममो निरहङ्कारो निरवद्यो निराश्रयः । नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥ ६९॥ निर्मलो निश्चलो नित्यो निर्मोहो निरुपाधिकः । निस्सङ्गो निगमस्तुत्यो निरीहो निरुपप्लवः ॥ ७०॥ नित्यशुद्धो नित्यबुद्धो नित्यमुक्तो निरन्तरः । निर्विकारो निर्गुणात्मा निष्पापो निष्परिग्रहः ॥ ७१॥ निर्भवो निस्तुलो निघ्नो निजानन्दैकनिर्भरः । निग्रहानुग्रहसमो निकृतिज्ञो निदानवित् ॥ ७२॥ निर्ग्रन्थो निर्नमस्कारो निस्तुलिर्निरयापहः । निर्वासनो निर्व्यसनो निर्योगक्षेमचिन्तनः ॥ ७३॥ निर्बीजध्यानसंवेद्यो निर्वादो निश्शिरोरुहः । पञ्चाक्षरमनुध्येयः पञ्चपातकनाशनः ॥ ७४॥ पञ्चस्कन्धीमताभिज्ञः पञ्चकोशविलक्षणः । पञ्चाग्निविद्यामार्गज्ञः पञ्चकृत्यपरायणः ॥ ७५॥ नाम ४०० पञ्चवक्त्रः पञ्चतपाः पञ्चताकारणोद्धरः । पञ्चोपचारसम्पूज्यः पञ्चभूतविमर्दनः ॥ ७६॥ पञ्चविंशतितत्त्वात्मा महापञ्चदशाक्षरः । पराशरकुलोद्भूतः पण्डितः पण्डितप्रियः ॥ ७७॥ परमेष्ठी परेशानः परिपूर्णः परात्परः । परंज्योतिः परंधाम परमात्मा परायणम् ॥ ७८॥ पतिव्रताभीष्टदायी पर्यङ्कस्थः परार्थवित् । पवित्रपादः पापारिः परार्थैकप्रयोजनः ॥ ७९॥ पालीतीर्थतटोल्लासी पाश्चात्यद्वीपविश्रुतः । पिता पितृहितः पित्तनाशकः पितृमोचकः ॥ ८०॥ पितृव्यान्वेषित पीनः पातालेशालयस्थितः । पुनर्वसूदितः पुण्यः पुण्यकृत्पुरुषोत्तमः ॥ ८१॥ पुन्नागतरुवत्क्षेत्री पुण्यापुण्यविवर्जितः ॥। पूतात्मा पृथुकप्रीतः पृथुदश्च पुरोहितः ॥ ८२॥ प्रतिमाकृतसान्निध्यः प्रतिग्रहपराङ्मुखः । प्रमादिवत्सरोद्भूतः प्रकृतिस्थः प्रमाणवित् ॥ ८३॥ प्रतीकोपास्तिविषयः प्रत्युत्तरविचक्षणः । नाम ४५० प्रत्यक् प्रशान्तः प्रत्यक्षः प्रश्रितः प्रतिभानवान् ॥ ८४॥ प्रदक्षिणाप्रीतमनाः प्रवालाद्रिसमाश्रयः । प्राच्यप्रतीच्यदेशीय विबुधाग्रण्यवन्दितः ॥ ८५॥ प्रस्थानभेदसम्बोद्ध्यः प्रांशुः प्राणनिरोधकः । प्रसूतिदिनवृद्धस्त्री दर्शितज्योतिराकृतिः ॥ ८६॥ प्रार्थितार्थप्रदः प्राज्ञः प्रावारकनिगूहितः । प्रातस्स्मर्तव्यचारित्रः प्राप्तप्राप्तव्यनिर्वृतः ॥ ८७॥ प्रयाणस्मृतिसम्प्राप्यः प्रियहीनः प्रियंवदः । प्रेक्षावान्प्रेष्यरहितः फलभूतः फलप्रदः ॥ ८८॥ बहुश्रुतो बहुमतो बहुपाकी बहुप्रदः । बलवान्बन्धुमान्बालरूपो बाल्यविचेष्टितः ॥ ८९॥ बालभानुप्रतीकाशो बालसन्न्यासिशब्दितः । ब्रह्मचर्यतपोयोगश्रुतप्रज्ञासमन्वितः ॥ ९०॥ ब्रह्मण्यो ब्रह्मविद्ब्रह्म ब्रह्मसायुज्यदायकः । ब्रह्मार्पितमनोबुद्धिर्ब्राह्मणस्वामिनामकः ॥ ९१॥ ब्रह्मासनस्थितो ब्रह्मसूत्रविद्भगवान्भवः । भयकृद्भयसंहर्ता भवादो भक्तभावितः ॥ ९२॥ नाम ५०० भारूपो भावनाग्राह्यो भावज्ञो भाग्यवर्द्धनः । भारतीयमहाभाग्यं भारतख्यातिपोषकः ॥ ९३॥ भारतोद्यद्ज्ञानदीपो भावनाभेदकृन्तनः । भिदाशून्यो भिदाध्वंसी भावुको भिक्षुकेश्वरः ॥ ९४॥ भूतिदो भूतिकृद्भूमि नाथपूर्णांशसम्भवः । भौमब्रह्म भ्रमध्वंसी भूहृत्क्षेत्रलक्षितः ॥ ९५॥ भूतिभूषितसर्वाङ्गो मङ्गलो मङ्गलप्रदः । मनोबुद्धिरहङ्कारः प्रकृतिश्च परः पुमान् ॥ ९६॥ महाशक्तिर्महासिद्धिर्महोदारो महाद्युतिः । महाकर्ता महाभोक्ता महायोगी महामतिः ॥ ९७॥ महामान्यो महाभागो महासेनमहोंशजः । मर्यादाकृन्महादेवो महारूपी महायशाः ॥ ९८॥ महोद्यमो महोत्साहो ममताग्रहपीडनः । महामन्त्रो महायन्त्रो महावाक्योपदेशकः ॥ ९९॥ महावाक्यार्थतत्त्वज्ञो महामोहनिवारकः । मायावी मानदो मानी मातृमुक्तिविधायकः ॥ १००॥ नाम ५५० मानावमानसाम्यात्मा मालूराधस्तपस्स्थितः । मधूकद्रुतलस्थायी मातृमान्मातृभक्तिमान् ॥ १०१॥ मात्रालयप्रतिष्ठाता मार्गितो मार्गबान्धवः । मार्गणीयो मार्गदर्शी मार्गशीर्षकृतोदयः ॥ १०२॥ मार्गितात्मा मार्गशून्यो मितभुङ्मितसञ्चरः । मितस्वप्नावबोधश्च मिथ्याबाह्यनिरीक्षकः ॥ १०३॥ मुनिर्मुक्तो मुक्तिदायी मेधावी मेध्यभोजनः । मौनव्याख्यानकृन्मौनी मौनभाषाविशारदः ॥ १०४॥ मौनामौनद्वयातीतो मौनदो मौनिषु प्रियः । यज्ञकृद्यज्ञभुग्यज्ञो यजमानो यथार्थवित् ॥ १०५॥ यतात्मा यतिसम्पूज्यो यतिप्राप्यो यशस्करः । यमाद्यष्टाङ्गयोगज्ञो यजुश्शाखी यतीश्वरः ॥ १०६॥ यवनानुग्रहकरो यक्षो यमनिषूदनः । यात्राविरहितो यानाऽनारूढो याज्ञिकप्रियः ॥ १०७॥ यातनानाशनो याञ्चहीनो याचितदायकः । नाम ६०० युक्तकृद्युक्तभुग्युक्त स्वप्नबोधो युगादिकृत् ॥ १०८॥ योगीशो योगपुरुषो योगतत्त्वविवेचकः । योगासनो योगभूमि समारोहणसाधकः ॥ १०९॥ योगिगम्यो योगफलं योगभ्रष्टशुभप्रदः । योगप्रशंसी योगस्थो योगक्षेमधुरन्धरः ॥ ११०॥ रक्षको रमणो रम्यो रमणीयाङ्गसंहतिः । रमेशक्लेशसन्दृष्टज्योतिरक्लेशदर्शनः ॥ १११॥ रजोपहो रजोमूर्ती रसिको रसशेवधिः । रहस्यो रञ्जनो रस्यो रत्नगर्भो रसोदयः ॥ ११२॥ राजविद्यागुरू राज विद्याविद्राजमानितः । राजसाहारनिर्मुक्तो राजसज्ञानदूरगः ॥ ११३॥ रागद्वेषविनिर्मुक्तो रसालाश्रमकोकिलः । रामाभिरामो राजश्रीः राजा राज्यहितङ्करः ॥ ११४॥ राजभोगप्रदो राष्ट्रभाषाविद्राजवल्लभः । रुदितद्वेषणो रुद्रो लक्ष्मीवान्लक्ष्मिवर्द्धनः ॥ ११५॥ लज्जालुर्ललितो लब्धलब्धव्यो लघुसिद्धिदः । नाम ६५० लयविल्लब्धकामौघो लाभालाभसमाशयः ॥ ११६॥ लयाधिष्ठानतत्त्वज्ञो लयपूर्वसमाधिमान् । लास्यप्रियो लिङ्गरूपी लिङ्गोत्थो लिङ्गवर्जितः ॥ ११७॥ लिपिलेखचणो लोकशिक्षको लोकरक्षकः । लोकायतमताभिज्ञो लोकवार्ताविवर्जितः ॥ ११८॥ लोकोदासीनभावस्थो लोकोत्तरगुणोत्तरः । लोकाध्यक्षो लोकपूज्यो लोकासारत्वबोधकः ॥ ११९॥ लोकाकर्षणशक्तात्मशक्तिमत्कान्तपर्वतः । लोकानुत्सादको लोकप्रमाणं लोकसङ्ग्रही ॥ १२०॥ लोकबोधप्रकाशार्थ शोणोद्यज्ज्ञानभास्करः । वरिष्ठो वरदो वक्ता वङ्गदेश्यजनाश्रयः ॥ १२१॥ वन्दारुजनमन्दारो वर्तमानैककालवित् । वनवासरसाभिज्ञो वलित्रयविभूषितः ॥ १२२॥ वसुमान्वस्तुतत्त्वज्ञो वन्द्यो वत्सतरीप्रियः । वर्णाश्रमपरित्राता वर्णाश्रममतातिगः ॥ १२३॥ वाक्यज्ञो वाक्यकुशलो वाङ्मनोबुद्ध्यगोचरः । वाद्यगीतप्रियो वाजश्रवा वापीप्रतिष्ठकः ॥ १२४॥ वाहनागारनिष्ठावान्वाजिमेधफलप्रदः । वक्षोदक्षिणभागस्थ हृदयस्थानदर्शकः ॥ १२५॥ नाम ७०० वचद्भूमन्त्रसंसेव्यो विचारैकोपदेशकृत् । विचारमात्रनिरतो विवेकिजनतादृतः ॥ १२६॥ विदितात्मा विधेयात्मा विस्मितेशादिवीक्षितः । विरूपाक्षगुहावासी विश्वात्मा विश्वभुग्विभुः ॥ १२७॥ विविक्तसेवी विघ्नेशचैत्यप्राकारसंस्थितः । विध्यदृष्टमहोदर्शी विज्ञानानन्दसुन्दरः ॥ १२८॥ विघसाशी विशुद्धात्मा विपर्यासनिरासकः । विभूतिसितफालाढ्यो विरोधोक्तिविनाकृतः ॥ १२९॥ विश्वम्भरो विश्ववैद्यो विश्वास्यो विस्मयान्वितः । वीणागेयो वीतमायो वीर्यवान्वीतसंशयः ॥ १३०॥ वृद्धिह्रासविनाभूतो वृद्धो वृत्तिनिरोधकः । वृत्तिदो वृत्तिबोधेद्धो वेणुवाद्यवशंवदः ॥ १३१॥ वेदवेदान्ततत्त्वज्ञो वेषदोषप्रकाशकः । व्यक्ताव्यक्तस्वरूपज्ञो व्यङ्ग्यवाक्यप्रयोगवित् ॥ १३२॥ व्याप्ताखिलो व्यवस्थाकृद्व्यवसायविबोधकः । वैज्ञानिकाग्रणीर्वैश्वानरो व्याघ्राजिनस्थितः ॥ १३३॥ शरण्यश्शर्मदश्शक्ति पातबुद्धश्शमान्वितः । शरीरिवद्भासमानश्शर्मण्यजनवन्दितः ॥ १३४॥ नाम ७५० शास्त्रजालमहारण्य वृथाटननिषेधकः । शास्त्राभ्यासफलीभूत ज्ञानविज्ञानतत्परः ॥ १३५॥ शास्त्रोल्लङ्घनविद्वेषी शास्त्रमार्गाविलङ्घनः । शान्तात्मा शान्तिदश्शान्तिधनश्शान्तोपदेशकः ॥ १३६॥ शाण्डिल्योपास्तिलक्ष्यार्थश्शास्त्रयोनिः प्रजापतिः । शिवङ्करश्शिवतमश्शिष्टेष्टश्शिष्टपूजितः ॥ १३७॥ शिवप्रकाशसन्तुष्टश्शिवाद्वैतप्रतिष्ठितः । शिवगङ्गातडाकस्थश्शिवज्ञानप्रदायकः ॥ १३८॥ शीताचलप्रान्त्यपूज्यश्शीप्रातीरजनाश्रयः । शुभाशुभपरित्यागी शुभाशुभविमत्सरः ॥ १३९॥ शुक्लकृष्णगतिज्ञानी शुभंयुश्शिशिरात्मकः । शुकवज्जन्मसंसिद्धश्शेषाद्रिस्वामिवत्सलः ॥ १४०॥ शैववैष्णवशाक्तादि विरोधप्रतिरोधकः । श‍ृङ्गारादिरसालम्बो श‍ृङ्गाररसविप्रियः ॥ १४१॥ श्रवणाध्यर्थतत्त्वज्ञश्श्रवणानन्दभाषितः । शोणेशालयसञ्चारी शोणेशः शोणतीर्थवित् ॥ १४२॥ शोकमोहाद्यसंस्पृष्टश्शोणक्षेत्राधिदैवतम् । श्रीदः श्रीशः श्रीनिवासः श्रीकण्ठमततत्त्ववित् ॥ १४३॥ श्रीविद्यामन्त्रतत्त्वज्ञः श्रीवैष्णवमतप्रियः । श्रुतितात्पर्यनिर्वक्ता श्रुतमात्रावधारणः ॥ १४४॥ श्रुतश्रोतव्यसन्तुष्टः श्रौतमार्गसमर्थकः । षडध्वध्वान्तविध्वंसी षडूर्मिभयभञ्जनः ॥ १४५॥ नाम ८०० षट्ग्रन्थिभेदचतुरष्षट्गुणी षट्प्रमाणवान् । षट्कोणमध्यनिलयष्षडरिघ्नष्षडाश्रयः ॥ १४६॥ षण्डत्वघ्नष्षडाधारनिर्ध्यातष्षडनादिवित् । सर्वज्ञस्सर्ववित्सर्वस्सार्वस्सर्वमनस्स्थितः ॥ १४७॥ सदसन्निर्णयज्ञानी सर्वभूतसमाशयः । सर्वश्रुतिस्सर्वचक्षुस्सर्वाननकरादिमान् ॥ १४८॥ सर्वेन्द्रियगुणाभासस्सर्वसम्बन्धवर्जितः । सर्वभृत्सर्वकृत्सर्वहरस्सर्वहितेरतः ॥ १४९॥ सर्वारम्भपरित्यागी सगुणध्यायितारकः । सर्वभूतनिशाबुद्धस्सर्वजागरनिद्रितः ॥ १५०॥ सर्वाश्चर्यमस्सभ्यस्सङ्कल्पघ्नस्सदातनः । सर्गादिमध्यनिधनस्सकृत्स्मृतिविमुक्तिदः ॥ १५१॥ संयमी सत्यसन्धश्च संस्कारपरिवर्जितः । समस्समविभक्ताङ्गस्समदृक् समसंस्थितः ॥ १५२॥ समर्थस्समरद्वेषी समर्यादस्समाहितः । समयज्ञस्सदानन्दस्समाहृतनिजेन्द्रियः ॥ १५३॥ सत्तासंविन्मयज्योतिस्सम्प्रदायप्रवर्तकः । नाम ८५० समस्तवृत्तिमूलाहं वृत्तिनाशोपदेशकः ॥ १५४॥ सम्राट् समृद्धस्सम्बुद्धस्सर्वश्रुतिमनोहरः । सरलस्सरसस्सर्वरसस्सर्वानुभूतियुक् ॥ १५५॥ सर्वेश्वरस्सर्वनिधिस्सर्वात्मा सर्वसाधकः । सहजप्राप्तकर्मानुष्ठानत्यागनिषेधकः ॥ १५६॥ सहिष्णुस्सात्त्विकाहारस्सात्त्विकज्ञानिवीक्षितः । सत्त्वाधिकमनोबुद्धिसुखधैर्यविवर्धकः ॥ १५७॥ सात्त्विकत्यागयोगज्ञस्सात्त्विकाराध्यवैभवः । सार्धषोडशवर्षाप्तपारिव्राज्यो विरक्तधीः ॥ १५८॥ सामगानप्रियस्साम्यवैषम्यमतिकृन्तनः । साधिताखिलसिद्धीशस्सामवित्सामगायनः ॥ १५९॥ सिद्धार्थस्सिद्धसङ्कल्पस्सिद्धिदस्सिद्धसाधनः । सिद्ध्यसिद्धिसमस्सिद्धस्सिद्धसङ्घसमर्चितः ॥ १६०॥ सिसाधयिषुलोकेड्यस्सहायाम्बासहायवान् । सुन्दरस्सुन्दरक्षेत्र विद्याभ्यासविलासभृत् ॥ १६१॥ सुन्दरेश्वरलीलाकृत् सुन्दरानन्दवर्द्धनः । सुरर्षिसन्नुतस्सूक्ष्मस्सूरिदृश्यपदस्थितः ॥ १६२॥ सुदर्शनस्सुहृत्सूरिस्सूनृतोक्तिवदावदः । सूत्रवित्सूत्रकृत्सूत्रं सृष्टिवैतथ्यबोधकः ॥ १६३॥ नाम ९०० सृष्टिवाक्यमहावाक्यैक्यकण्ठ्यप्रतिपादकः । सृष्टिहेतुमनोनाशी सृष्ट्यधिष्ठाननिष्ठितः ॥ १६४॥ स्रक्चन्दनादिविषयविरागी स्वजनप्रियः । सेवानम्रस्वभक्तौघ सद्योमुक्तिप्रदायकः ॥ १६५॥ सोमसूर्याग्न्यप्रकाश्य स्वप्रकाशस्वरूपदृक् । सौन्दर्याम्बातपस्सम्पत्परीपाकफलायितः ॥ १६६॥ सौहित्यविमुखस्स्कन्दाश्रमवासकुतूहली । स्कन्दालयतपोनिष्ठस्स्तव्यस्तावकवर्जितः ॥ १६७॥ सहस्रस्तम्भसंयुक्त मण्डपान्तरमाश्रितः । स्तैन्यस्तेनस्स्तोत्रशास्त्र गेयस्स्मृतिकरस्स्मृतिः ॥ १६८॥ सामरस्यविधानज्ञस्सङ्घसौभ्रात्रबोधकः । स्वभावभद्रो मध्यस्थस्स्त्रीसन्न्यासविधायकः ॥ १६९॥ स्तिमितोदधिवज्ज्ञानशक्तिपूरितविग्रहः । स्वात्मतत्त्वसुखस्फूर्तितुन्दिलस्वस्वरूपकः ॥ १७०॥ स्वस्वधर्मरतश्लाघी स्वभूस्स्वच्छन्दचेष्टितः । स्वस्वरूपपरिज्ञान परामृतपदस्थितः ॥ १७१॥ स्वाध्यायज्ञानयज्ञेज्यस्वतस्सिद्धस्वरूपदृक् । स्वस्तिकृत्स्वस्तिभुक्स्वामी स्वापजाग्रद्विवर्जितः ॥ १७२॥ हन्तृहन्तव्यताशून्य शुद्धस्वात्मोपदेशकः । हस्तपादाद्यसङ्ग्राह्यनिर्लिप्तपरमार्थदृक् ॥ १७३॥ हत्यादिपापशमनो हानिवृद्धिविवर्जितः । हितकृद्धूणदेशीय जनवर्णितवैभवः ॥ १७४॥ हृदयब्रह्मतत्त्वज्ञो हृदयान्वेषदेशनः । हृदयस्थो हृदयाकाशस्वरूपी हृद्गुहाशयः ॥ १७५॥ हार्दाकाशान्तरगत बाह्याकाशादिवस्तुदृक् । हृदयस्थानतत्त्वज्ञो हृदहन्नाशपण्डितः ॥ १७६॥ नाम ९५० हेयोपादेयरहितो हेमन्तर्तुकृतोदयः । हरिब्रह्मेन्द्रदुष्प्रापस्वाराज्योर्जितशासनः ॥ १७७॥ हतासुरप्रकृतिको हंसो हृद्यो हिरण्मयः । हार्दविद्याफलीभूतो हार्दसन्तमसापहः ॥ १७८॥ सेतुस्सीमा समुद्रश्च समाभ्यधिकवर्जितः । पुराणः पुरुषः पूर्णोऽनन्तरूपस्सनातनः ॥ १७९॥ ज्योतिः प्रकाशः प्रथितस्स्वयम्भानः स्वयम्प्रभुः । सत्यं ज्ञानं सुखं स्वस्थस्स्वानुभूः परदैवतम् ॥ १८०॥ महर्षिश्च महाग्रासो महात्मा भगवान्वशी । अहमर्थोऽप्रमेयात्मा तत्त्वं निर्वाणमुत्तमम् ॥ १८१॥ अनाख्यवस्तु मुक्तात्मा बन्धमुक्तिविवर्जितः । अदृश्यो दृश्यनेता च मूलाचार्यस्सुखासनः ॥ १८२॥ अन्तर्यामी पारशून्यो भूमा भोजयिता रसः । नाम १००० उपसंहारः । कोऽहं मार्ग धनुष्पाणिर्नाहं तत्त्वसुदर्शनः । सोऽहं बोध महाशङ्खो भगवान् रमणोऽवतु ॥ १॥ इति त्रिवारम् इति ते नामसहस्रं रमणस्य महात्मनः । कथितं कृपया देवि गोप्याद्गोप्यतरं मया ॥ २॥ य इदं नामसाहस्रं भक्त्या पठति मानवः । तस्य मुक्तिरयत्नेन सिद्ध्यत्येव न संशयः ॥ ३॥ विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ४॥ येन येन च यो योऽर्थी स स तं तं समश्नुते । सर्व पापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ॥ ५॥ दुर्देशकालोत्थदुरामयार्ताः दौर्भाग्यतापत्रयसन्निरुद्धाः । नराः पठन्तो रमणस्य नाम- साहस्रमीयुस्सुखमस्तदुःखम् ॥ ६॥ इति श्रीगौतममहर्षिप्रोक्तं श्रीरमणसहस्रनामस्तोत्रं सम्पूर्णम् । ॥ शुभमस्तु ॥ Composed by Jagadisha Sastri. This is a Ramanashram Publication available at http://www.sriramanamaharshi.org The Sanskrit text has been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam. Encoded and proofread by Sunder Hattangadi
% Text title            : ramaNasahasranAmastotram
% File name             : ramaNasahasranAmastotram.itx
% itxtitle              : ramaNamaharShisahasranAmastotram
% engtitle              : Shri Ramana Sahasranama Stotra
% Category              : sahasranAma, misc, jagadIsha-shAstrI, gurudev
% Location              : doc_deities_misc
% Sublocation           : misc
% Author                : Jagadisha Sastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Source                : Ramanashram Publication www.sriramanamaharshi.org
% Acknowledge-Permission: Sri V.S. Ramanan, President, Sri Ramanasramam sriramanamaharshi.org
% Latest update         : January 9, 2015
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org