सद्गुरुश्रीत्यागराजमङ्गलाष्टकम्

ॐ श्रीरामजयम् । सद्गुरु श्रीत्यागराजस्वामिने नमो नमः । अथ सद्गुरुमङ्गलाष्टकम् । हिमगद्यप्रसन्नाय हिमगद्यालयाय च । हिमगद्यप्रसादाय गुरुदेवाय मङ्गलम् ॥ १॥ हिमोत्तुङ्गसुपुण्याय हिमसानुसुकीर्तये । हिमगङ्गासुवाग्गाय गुरुदेवाय मङ्गलम् ॥ २॥ हिममौनप्रशान्ताय हिमगङ्गासुपूतये । हिमशान्तिप्रदात्रे च गुरुदेवाय मङ्गलम् ॥ ३॥ चतुर्धामसुपुण्याय पुष्पामोदसुगीतये । नारायणसुगेयाय त्यागराजाय मङ्गलम् ॥ ४॥ देवदारुसुगीताय नामपक्षिस्वराय च । कृत्यामोदसमीराय गुरुदेवाय मङ्गलम् ॥ ५॥ तलकाचतटाकाय तालरागहिमाद्रये । गललीनसुगङ्गाय गुरुदेवाय मङ्गलम् ॥ ६॥ नीलाकाशविकाशाय शुद्धश्वेतघनाय च । बालालापप्रमोदाय गुरुदेवाय मङ्गलम् ॥ ७॥ हिमालयप्रभावाय बृहदुत्तमगीतये । सद्गुरुत्यागराजाय सर्वस्वाय सुमङ्गलम् ॥ ८॥ ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्मचरणयुगले समर्पितं सद्गुरुमङ्गलाष्टकं सम्पूर्णम् । ॐ शुभमस्तु Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : sadgurushrItyAgarAjamangalAShTakam
% File name             : sadgurumangalAShTakam.itx
% itxtitle              : sadgurushrItyAgarAjamaNgalAShTakam (puShpA shrIvatsena virachitam)
% engtitle              : Sadguru Sri Tyagaraja Mangalashtakam
% Category              : deities_misc, puShpAshrIvatsan, gurudev, aShTaka
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Himalaya Gadyam
% Indexextra            : (Translation, Collection)
% Latest update         : April 14, 2018
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP