सद्गुरुश्रीत्यागब्रह्मभुजङ्गप्रयातस्तोत्रम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ भुजङ्गप्रयातस्तोत्रम् । यतित्यागराजेन्द्रसङ्गीतगीतं सदा तेन भक्त्याभिसन्नूतरामम् । नुतिश्रेष्ठसत्कीर्तिसत्कीर्तनौघं सदारामचन्द्रं सभव्यं भजेहम् ॥ १॥ भजे त्यागराजं यतीन्द्रं भजेहं भजे रामचन्द्रैकभक्ताग्रगण्यम् । भजे नादराजं सुवर्गापवर्गं भजे शङ्करं सद्गुरुं तं भजेहम् ॥ २॥ परब्रह्मगुण्यस्वरूपप्रगीतं परब्रह्मनैर्गुण्यतत्त्वप्रबोधम् । परब्रह्मलीनं परात्मानुभूतं परब्रह्मरूपं गुरुं तं भजेहम् ॥ ३॥ परब्रह्मनादप्रपूजं सुतेजं परार्थेतिसङ्गीतयोगप्रशंसम् । सुनादार्चितानन्दतेजस्स्वरूपं सुनादस्वरूपं गुरुब्रह्मरूपम् ॥ ४॥ सुरागस्वरानादसङ्गीतरूपं सुधासारसप्तस्वरालास्यगानम् । सुमाधुर्यवाणीरवाहूतरामं सरागं भजेहं गुरुत्यागराजम् ॥ ५॥ पदाम्भोजमञ्जीरशिञ्जत्सुनादं कराम्भोरुहानादसत्तालभेदम् । रणत्तुम्बरानादसँल्लीनकण्ठं झणत्कारघण्टासुनादाभिवर्षम् ॥ ६॥ सदाह्रीङ्करानुस्वरश्रोत्रलीनं सदात्मानुभूतिप्रवाहे निमग्नम् । सदानामसङ्कीर्तनानन्दयोगं सदा सद्गुरुत्यागराजं भजेहम् ॥ ७॥ सदारामरामेतिनामप्रगीतं सदानामसत्सारपानप्रमादम् । सदारागतालाभिलीनप्रभावं सदा तं भजेहं मदात्मप्रबोधम् ॥ ८॥ मुखश्रीकरज्वालसज्ज्ञानतेजं सुदीप्रातिकारुण्यनेत्रोपसान्त्वम् । सुमाधुर्यवाचाभिषङ्गाभिरामं ममोद्धारणं सद्गुरुं तं भजेहम् ॥ ९॥ सुखाराममारामनामाभिजप्यं लसत्कोटिकोटीशनामांशुजिह्वम् । उरोभासभासन्तरामस्वरूपं हरिस्मारकं सद्गुरुं तं भजेहम् ॥ १०॥ पदाश्लिष्टभक्ताशरण्यं वरेण्यं करालम्बनीतानुषक्तोपदेशम् । स्वरालीनसङ्गीतविद्याप्रवेशं मदालम्बनं सद्गुरुं तं प्रपद्ये॥ ११॥ सुसप्तस्वरानन्दविद्यातिदैवं अनुप्राससुप्राससम्भासकाव्यम् । रुचिस्फूर्तिसद्भक्तिकृत्यौघकारं ससङ्गीतराजं गुरुं तं भजेहम् ॥ १२॥ सदारामसद्ध्यानसङ्गीतलोलं समाधिस्थसङ्गीतवाग्गेयकारम् । महापुण्यगङ्गाभिवर्षाभिवाचं महान्तं गुरुं तं सदाहं भजेहम् ॥ १३॥ वरध्यानगङ्गामहास्नानभाग्यं कृतिस्यन्दसत्सारसङ्गीतभोग्यम् । सुधास्यन्दसत्कीर्तनागीतवृन्दं मदाचार्यवृन्दारकं तं भजेहम् ॥ १४॥ सुसङ्गीतसाम्राज्यचक्राधिपत्यं लसद्रामचन्द्राभिरामाप्तगानम् । सहर्षातिरोमाञ्चनानन्दगेयं सभावं भजे सद्गुरुत्यागराजम् ॥ १५॥ नदत्तारकश्रीरमाराममन्त्रं लसत्कीर्तनासारवेदार्थसारम् । हितप्रेर्यमाणोपदेशप्रसारं सदा सद्गुरुत्यागराजं भजेहम् ॥ १६॥ परानन्दसाराममन्त्रोपदेशं सदानन्दसङ्गीततत्त्वोपदेशम् । सुरानन्दगङ्गासुगानप्रवाहं वरानन्दकन्दं गुरुं तं भजेहम् ॥ १७॥ भवापोहसङ्गीतगङ्गाप्रवाहं सुमाङ्गल्यसङ्गीतसिद्धिप्रदानम् । चिरस्थायिसत्कीर्तनाभासरूपं मदाचार्यवर्यं सदाहं भजेहम् ॥ १८॥ चिदाभाससज्ज्ञानसङ्गीतबोधं सतालस्वरानन्दगाम्भीर्यरागम् । सलालित्यमाधुर्यशैलीगभीरं चिदाकाशदीपं भजे सद्गुरुं तम् ॥ १९॥ सदापूतसत्यस्वरूपप्रकाशं तमोगुण्यनिद्रारिभासप्रकाशम् । रजस्तामसापोहसत्त्वप्रकाशं भजे सद्गुरुं तं मदन्तःप्रकाशम् ॥ २०॥ भुजङ्गप्रभासप्रभातप्रगीतं भुजङ्गप्रशायिप्रशान्तप्रगेयम् । भुजङ्गप्रयातस्तुतिस्तोमनाथं भजे सद्गुरुत्यागराजं भजेहम् ॥ २१॥ भुजङ्गप्रयातप्रगीतप्रमोदं भुजङ्गप्रयातस्वगीतप्रभावम् । भुजङ्गप्रयातप्रगातृस्वलीनं भजेहं मदन्तः सुलीनं गुरुं तम् ॥ २२॥ गुरुत्यागराजेन्द्रभक्तिप्रगीतं वराह्लादसङ्गीतसद्मप्रणीतम् । सुपुष्पोपहारं च तथ्योपचारं गुरोरङ्घ्रिपद्मे समर्प्यं सुभद्रम् ॥ २३॥ सुभद्रं गुरुत्यागराजाय गाय सुभद्रं सुसङ्गीतपाथोधिचाय। सुभद्रं गगङ्गाप्रवाहाय हाय सुभद्रं सुमाङ्गल्यदात्रे सुभद्रम् ॥ २४॥ ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Shri Tyagabrahma Bhujangaprayata Stotram
% File name             : sadgurushrItyAgabrahmabhujangaprayAtastotram.itx
% itxtitle              : sadgurushrItyAgabrahmabhujaNgaprayAtastotram (puShpA shrIvatsena virachitam)
% engtitle              : sadgurushrItyAgabrahmabhujangaprayAtastotram
% Category              : deities_misc, puShpAshrIvatsan, bhujanga, gurudeva, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP