सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् ॥ ॐ रागराजाय विद्महे रक्तिरूपाय धीमहि । तन्नस्त्यागः प्रचोदयात् ॥ अथ मङ्गलाष्टकम् । ॐ सद्गुरुश्रीत्यागब्रह्ममङ्गलाष्टकम् । नादब्रह्मावताराय रामस्वारामगानिने । रागस्वरलयाधाय त्यागराजाय मङ्गलम् ॥ १॥ सङ्गीतयोगश्रेष्ठाय सत्कीर्तनसुकीर्तये । सङ्गीतगुरुदेवाय त्यागराजाय मङ्गलम् ॥ २॥ रिपुभीषणगेयाय रीयमाणस्वरादये । रुद्राधीशनुतीशाय त्यागराजाय मङ्गलम् ॥ ३॥ गङ्गापावनगानाय गान्धर्वाद्भुतगीतये । गीतमण्डलशोभाय गुरुनाथाय मङ्गलम् ॥ ४॥ मङ्गल्यवाक्प्रवाहाय माधुर्यमयभाषिणे । मौनोपदेशबोधाय त्यागराजाय मङ्गलम् ॥ ५॥ पञ्चापगोदितार्काय परेशहरिपार्श्विने । पूर्णत्वबोधिपूज्याय त्यागराजाय मङ्गलम् ॥ ६॥ धन्यश्रीरामरामाय धामश्रीरामरागिणे । ध्यातश्रीरामदिव्याय त्यागराजाय मङ्गलम् ॥ ७॥ निषादमित्रमित्राय निष्ठानुग्रहकारिणे । सङ्गीतपुष्पासाराय त्यागराजाय मङ्गलम् ॥ ८॥ ॐ ॐ तत्सदिति सद्गुरुश्रीत्यागब्रह्माष्टोत्तरशतत्रिशतिपञ्चशति- सहस्रनामावलिपुष्पकदम्बकं शरणागतिगद्यं मङ्गलाष्टकं च सद्गुरोराराधनार्थं पुष्पानामलेखनीरूपेण गुरुणैव रचितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Shri Tyagabrahma Mangala Ashtakam
% File name             : sadgurushrItyAgabrahmamangalAShTakam.itx
% itxtitle              : sadgurushrItyAgabrahmamaNgalAShTakam (puShpA shrIvatsena virachitam)
% engtitle              : sadgurushrItyAgabrahmamangalAShTakam
% Category              : deities_misc, puShpAshrIvatsan, aShTaka, gurudeva, mangala
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP