सद्गुरुश्रीत्यागब्रह्मशरणागतिगद्यम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॥ सद्गुरुश्रीत्यागब्रह्मशरणागतिगद्यम् ॥ ॐ त्यागराजाय विद्महे शुभचरणाय धीमहि । तन्नस्सद्गुरुः प्रचोदयात् ॥ अथ शरणागतिगद्यम् । ॐ ॐ जय जय श्रीरामनामगरुतैव-स्पर्शनीय-गुरुचरण ! हरिनामपुष्पाकर-पूजित-भद्रपाद ! भङ्गापनय-भव्य-पदयुगल ! भग्नमानस-दृंहण-भक्तानुराग-हृद्- धिषण-धिष्ण्य-शुभचरण ! भक्तार्थ-पावन-चरण ! भक्ताघ-नाशन-सर्वार्थ-साधन-सङ्गीतज्ञानद-सच्चरण ! प्रपन्नोद्धारण-पवित्र-पदयुग्म ! प्रसक्त-भक्तानाभिन्न-भगवत्पाद ! भक्तैकश्राय-पूज्य-गुरुचरण ! भक्ताश्लिष्ट-मङ्गल-पदकोकनद ! नादासक्ताभिवन्दित-सुपद-हल्लक ! नैःश्रेयस-सद्गुरु-चरणयुगल ! शरणमहं प्रपद्ये ! श्रीरामभक्तार्चितराम-रामभजक-भविक-भावुक-शुभोषक-रमणीय ! श्रीरामदास-सङ्गीतराम-रामगेय-नुतरामतारकनाम-नामस्वरूप ! श्रीरामशेव्य-सेवितराम-रामनाममद्वन्-नुतरामसुचरित- सन्नुतश्रीरामचन्द्र ! श्रीरामार्चि-रामतनु-निरामयद-राममयजीवन- रामनामध्वनन-मधुस्वन ! श्रीरामरम-रामाराम-रामरमरागालापनरम-रामनामाराम ! श्रीरामकृष्ण-लीलाजाल-ग्रहक-गृहीतश्रीरामकृष्ण-सुकीर्तनजाल ! नारायणहरिरामकृष्णगोविन्दनामभजनघोष ! हूतहरिभक्त-भजनोत्सवानन्द ! शूर-रघुरामाभिरमित-तारक-शतरागरत्नमालिक ! जगदानन्दकारकानन्दगान-जगदानन्दकारक ! भरितभगवन्नामसमूह-भव्यमानस-भागवततिलक ! भव्यदायक ! अभिविनीतभक्तिसङ्गीत-ज्ञानाचार्यदेव ! दिव्यनामसङ्कीर्तनातिरिक्त ! रागलय-ललितपद-लास्यानन्द ! रघूत्तम-मधुतम-गानोत्तम ! रघुवर-रङ्गण-रङ्गितसुस्वर-सुस्वरसुखवृत-कृत्ययुत ! योगिवर-रागलय-रोगहर-मोदमय-तीर्थतमनाम-रघुवरगायक ! पूजितहरि-गीर्जितहरि-बोधसहरि-कृतपुण्य- विनयविनुतगणपति-वन्दितमुरलीधर ! श्रितक्षम-जितश्रम-शैक्ष्यगुणक्रम- धृतात्माविकृताविक्लमद-दान्तवर- वरेण्यक्रतु-क्रतुस्पृक्-सत्सङ्ग-निश्शङ्क ! निष्काम-निर्मोह-निजदासरक्षक ! जितश्वासानश्वर-सुस्वर-रभोद-बोधक- कमनीयभूरिधामराम-तारकनामरामक ! प्रणाय्याद्वितीयाप्रतिमावर्णनीयाव्ययात्मन् ! अदीनवृत्त्युदारसत्त्वासङ्ग्यक्षोभ-जिताक्षर-वाक्चण ! हर्यत-तपोमय-चायनीय-दीप्तप्रज्ञ-ज्ञानगुरो ! भक्तानुरागरूप ! भक्तान्तरात्मन् ! अश्रुगङ्गास्नातानन्यभक्तान्तरङ्गानुराग-कीर्तनवार्यभिषिक्त ! रागबाष्पपुष्पार्चित ! भाव-घन-निवेदित ! एकाग्रचित्तपूजित ! प्रागुष-उपवीणित ! प्रपन्नानन्यशिष्याशोचानुग्राह्याचार्यदेव ! अनुरागाविर्भाव ! मङ्गल-दृष्टिपात-परिवेष्टितभक्त-भक्तानुराग-बालालाप- परिवेष्टित-पादादिकेश ! वर-मृदुस्वर-भूष-भूषित-शिष्यहृत्कञ्ज-कञ्जस्वर ! रघुनन्दन-नन्दन-मधुस्वर-स्वरमधुलषण-हृत्स्यन्दन- मधुस्यन्दन-सुस्वन ! राजितराम-सुगानभूष-पूषवंशभूष-भूषण-रामराम- सुस्वर-रामनाम-मुक्तावलिभूषित ! शान्तिभूषभूषण-शान्तमानस-प्रशान्त-सुस्वरविद्याभूषण ! सुगुणाकर-श्रीरामाम्बर-सुवाक्-सुस्वराकार ! रागनुत-रागरूप-राम-रामानुरागरूप ! श्रीराम-मन्त्राधारश्रुति-सुनादमय-दिव्यरूप ! विराजित-श्रीराममन्त्र-जिह्वाग्र ! श्रीराममन्त्र-पुष्पोपासित-सुस्वरदेव ! सुस्वरार्चित-देवदेवार्चित-सुस्वर-गानोल्लसित-देव ! श्रुतिनिकरसदन-श्रुतिमधुरवदन-कृतिनिकररचन- श्रुतिलयलय-द्युतिमयवदन ! इन्दु-दिननाथ-नयन-गानानन्दोद्बाष्प-नयनप्रसून ! राकाशशिवदन-राग-रागवदन-राग-राकाशशिकिरण ! रिप्रवाह-रागप्रवाह-नित्यरूप-तारकनामनित्य-मधुरगाननित्य ! श्लोकप्रियविष्णु-श्लोक-पुण्यश्लोक ! चञ्चुर-कविश्रेष्ठ ! श्रीरामराग-रागराजित-श्रीराग-रागरजतार्णव ! जलधरशोभ-स्वरजाल-जलधर-धर-शौभ- जलधि-गम्भीर-गम्भीरगानजलद- जलजारुण-चरणार्चन-हृज्जलज ! आशारैषि-हृत्तटाक-जलज ! कायज-जनक-गाय-जनक-भव-जलनिधि-पोत- भाव-जनक-भावजनक-भावज-जनक- -भावज-गानजनक ! भवमानसभावन-भावन-भवसन्नुति-भवसन्नुतसन्नुतिभावन- भवभय-घन-घनघन-प्रभञ्जन- प्रपञ्चनाथ-प्रन्पञ्चगाथ ! भावार्चित-पापाभाव-पद्मनाभ-पवित्रनामाभ ! हरिहरिनेत्र-हरिप्रिय-कलिहर-हरि-हरि-हरिहारि-हरिस्वर ! मङ्गलकर-मञ्जुलवेष-माधव-माधवनाम- मञ्जुघोषार्चित-कमलाकलत्र- -कल-कमनीयस्वर ! कमनीय-स्वररूपि-कवीन ! कल्याणसुन्दरराम-कल्याणनाम-कल्याणगानवृन्दार ! श्रीरामोपसन्नोपसन्नराम-रामरामनाम-गानोपसन्नोपसन्नभक्त- भक्तिभाव-पुष्पोपसन्न ! पुष्पविमान-विहरण-विलसत्-सप्तस्वरविमान ! पूजितामरपूजितामरगानवरेण्य-वेदितवेदवेद्य-गान्धर्ववेदवरेण्य- -कौसलेयगेय ! कौसल्यापुत्रमित्र-कौशिकमित्रमित्र-मित्रकुलेशमित्राश्रितमित्रमित्र- -मित्रीकृतश्रीरामचन्द्र ! वारिजमित्रकुलजाप्त-पवमानसुताप्ताप्त-परिचरित-परिचरकीश-वागीश ! अरिगणारात्याराधि-स्वरगण-गुणित-कमनीयवदन-श्रीरामगुणगण- -गुणशीलश्रीराम-गानपर-ज्ञानशील ! अविराम-रामरामराम-गान-रामाभिराम-राम- निर्वाणफलद-श्रीराम-गीर्वाण ! अमरेन्द्रविनुत-विनुति-स्वरेन्द्र ! आगमचराह्लादकगुणचर-करुणाकरकीर्तनाकार ! इनकुलोत्तमगानोत्तम-रघुराम-राम-रामरामरामनाम-गानसीमन् ! इनवंशराज-नुतिराज-स्तुत-रघुवीर-धीर-वरधीरधीर-स्वरवीर ! इन्दिराभाग्य-मन्दिर-हृद्भाग्य ! जनाधार-झरासार-रागसार-धार-धर- धरणीधरधर-धर-सुस्वरधार ! स्तुतान्तकस्तुताघान्तक-खगत-नामगान-पुष्पामोद ! वरलील-नररूप-परमात्म-वरिवस्या-वरस्वरानन्द ! मधुरस्वरोपगीत-वरानन्दश्रीरामचन्द्र ! सन्नुत-तुम्बुरुसन्नुत-तुम्बरसहित-सुस्वरगान ! सुमशरतात-सुस्वरगाथ-स्यूमकध-रघुनायक-युक्त-मदगायक ! चापालङ्कृत-सुन्दरालङ्करण-सुन्दर-सुरचाप- सप्तस्वर-सुस्वरगीत-यागपालन ! संततनुत-सततयानसुत-धृत-सुपदसारस-सरसगीत-सारसवदन ! नुताच्युताच्युतायुतगीत-गीतप्रिय- गीतप्रियगीताचार्यप्रियगीत-गीतललितातुल ! कपटनाटकसूत्रधारिश्रीकृष्ण-लीलानाटकगेय-गीतगोत्रकारिन् ! रागतूल-रागतूल-चित्रित-विश्वरूपश्रीकृष्ण-मञ्जुलाकार-तौलिक ! शिष्यानुराग-चित्ततूल-रागतूल-चित्रीकृत-रागाकार ! माधव-माध्वनामगुणघन-घनगान-माधवस्वन-नाममाध्विक ! मापित-मापतिस्वरमाधुरी-माधुरीस्वर ! मालोल-नामगांलोल ! मामुखाब्ज-दिनरमणानुदिन-गानरमण-सुनादाब्ज-दिनरमण ! मामनोरमण-मनोरमण-रमणीयनाम-सुग-गातुतल्लज ! सागरगुप्त-गुप्त-सुनादसागर-सारसार-रामनाम-स्वरानन्दसार ! धोरण-नामावलि-समुक्षण-गानघन-पेयूष- घनद्युमन्नादवर्षण-सर्वच्छन्दक- -श्रीरामनाम-पीयूषाब्भ्र ! पिन्वित-नामामृत-गानगगनसिन्धो ! सङ्गीत-सुधासिन्धो ! भक्तानुरागसिन्धु-खसिन्धो ! गानबन्धो ! गान्धर्वविद्यावरद-गीर्वरद-वरदराजस्तव-स्वरराज ! नागाचलनिलय-नामनिलय-नामामृत-पानामृत-गानपरानन्दनिलय ! दामोदरमोदन-मोदन-नामगान-रागामोद ! मधुसूदन-सूदन-नादमधुसूदन ! सीतारमणी-रमणीयहृत्सदन-सदनहृद्रमणीय- रमणीयनामगान-रमणीय-रमितराम ! शर्म-रामनाम-मर्मज्ञान-नामतारक-महिम-सुगान ! नाममधुर-नादार्चिताप्राकृततेजोमय-रूपलावण्यराम- राममयाकलङ्कस्वान्त ! नामरूपरहितदैव-नामरूपमहिम-दिव्यगानानन्द ! निर्गुण-श्रीरामागणितगुणगण-गणनानुपम-निगमसारतर- सारतरगान-निरुपम ! निर्गुणब्रह्मज्ञानिन् ! निर्गुणब्रह्मन् ! नादब्रह्मन् ! भक्तानुराग-रागावतार ! भक्तातिस्पृहित-नादमोदरूप ! सत्यैतद्वाक्सत्यसत्य-सत्यरूप-श्रीरामासक्त-सङ्गीतरूप ! सङ्गीतशास्त्रनिष्णात-नामकीर्तननदीष्ण-सृत्य- नामानन्द-नद-नामगानामृत-नद- -नामनदज्ज्ञाननद-रामकृष्णनामनद ! प्लक्षारित-नामामृत-नाददेव ! उदग्र-रामानुरागाचल-कूट ! उद्गाढ-नामकुसुम-सुगन्ध ! सुस्वरपुष्प-सुवासित-नादारण्य-ध्रेकित-सुस्वरानन्द- पिक-सुस्वर-कदम्बानिल ! सुस्वररसभरित-सुस्वररसमधुर-सुस्वरसमूहवृत- सुस्वरशरीर-सुस्वरसार- -हृदयहारिसुस्वर ! सुस्वरलोल-सुस्वरलोलहृल्लोल ! सुस्वरराज-सुस्वरसमाज-सेवितसुस्वर-सुस्वरनिन्दितमधुमधुर ! सुस्वरोपासित-शुभ्रभोगीन्द्रशय्य-सङ्गीतानन्दशय्य-सुस्वरयोगीन्द्र ! सुस्वरगानगम्य-सुधामयभाष-सुनादवरद-सङ्गीतानन्दकर- कृतिनिकर-सत्सङ्गीतरसिक ! शोभकर-शोभमय-सप्तस्वरदेवता-दर्शक ! अपश्रुतिवरूथ-सुस्वर-कवचाचार्य ! वरसप्तस्वर-सुश्रुतिलीन-प्रशान्तोंकार ! अनन्यभागनवरतध्यातानन्यभाक्कृपाविष्टानुलीनानुयाय्यनुरागगुरो ! भक्तृमनोवरुण-मनोवरुण-तरुणवरुण-मनोविषादवरुण- -मन्य्वनलवरुण-गानरसवरुण-दिव्यज्ञानफलवरुण ! भक्तदुरितमिहिरमिहिर-मिहिरकुलजभक्त-भक्तश्वसितमिहिर- -भक्तहृदयमीरमिहिर ! रागरङ्गित-रागमानस-पुष्पावासित-मानसच्छत्वर- मत्तमधुकर-मुक्तझङ्कृत- -सुश्रुतिमिलित-कोकिलालाप-मञ्जुसुनाद-नामकीर्तन- रागनर्तन-वर्तन-गुरुवर ! रामकृष्णनामानन्द-कलालाप-नादपुष्पवल्ली-नामपुष्पाकीर्ण-रागमद- -सङ्कीर्ण-रागवल्लुर-रागवल्लुर ! रागवल्लुरीकृत-रागमानस-पुष्पोल्लास-पूर्णचन्द्र ! राजितराग-भक्तहृद्-ह्रद-राजतराजि-रागराज ! शिष्यानुराग-हृद्-ह्रद-रागकुमुद-शीतकर-कुमुदकिरण ! प्रकृतिक्षोभ-निस्तार-निर्वात-गानगोत्र-गह्वरीभूत ! हिमालय-हिमकूमतट-हिमविलापन-सुरागालापन-विलीन-लेल्यमानस ! लेल्यहृल्-लेलायमान-नादलालसाग्नि-विलायितहृन्-नादगुरो ! ब्राह्ममुहूर्त-प्रबोधनोपगापन-गानघटाघटन-नादाचार्य ! धैवत्यधोद्धूतानन्दलहरि-प्रार्थिकात्मदर्शक ! मनोवाचामगोचरात्मानन्दद-नडहगान-नंहसैकहंस ! नादानन्दनिधे ! नादलुब्ध-मानसाब्धि-नादसुधाकराम्बरलेखि-नादावभास- -नभोलिण्णादश्रेयन् ! नादाम्बर-नादाम्बरमणिश्च्योतयन्-नादमयूख ! नादशक्तिप्रदायक-नादसात्मताभावक ! नादसदन-नादनाद-नादनाथ-नादाधार-नादागार ! प्रणवनादाकार ! नादब्रह्मानन्द ! नादरूपब्रह्मज्ञानद ! नादासक्त-चेतस्स्थ-नादज्योतिरनन्त-नादज्योतिर्मण्डल ! ज्योतिर्मयाखण्डनादरूप ! सेवितस्तुतिमण्डल ! स्फूर्तिबीज-स्तिमितमनःप्रशम ! स्फुरितमानसपुष्पासेवित-नादगुरो ! न कापि स्तुतिरत्युक्तिस्तव ! उच्चरितमात्र-रोमाञ्चनकर-दिव्यनामन् ! सद्गुरुस्वामिन् ! प्राणात्मन् ! दर्शनं प्रदेहि मे ! मङ्गलमानसपुष्पार्पितपुष्पपदयुगल ! भवतः शुभचरणौ शरणं प्रपद्ये ! ममाज्ञातापराधान् क्षमस्व ! मम सञ्चितकर्म भस्मसात् कुरु ! मां आत्मसात् कुरु ! अस्तु ते ! मङ्गलं ते ! ॐ इति सद्गुरुश्रीत्यागब्रह्मशरणागतिगद्यं गुरुचरणपुष्पे गुरुचरणाश्रितपुष्पया समर्पितम् । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Shri Tyagabrahma Sharanagati Gadyam
% File name             : sadgurushrItyAgabrahmasharaNAgatigadyam.itx
% itxtitle              : sadgurushrItyAgabrahmasharaNAgatigadyam (puShpA shrIvatsena virachitam)
% engtitle              : sadgurushrItyAgabrahmasharaNAgatigadyam
% Category              : deities_misc, puShpAshrIvatsan, gadyam, gurudeva
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP