सद्गुरुश्रीत्यागब्रह्मशरणागतिस्तोत्रम्

ॐ । श्रीरामजयम् । । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । अथ शरणागतिस्तोत्रम् । स्वररागसुधारसपुण्यतनो नरतल्लजसत्कृतिकारगुरो । कविशक्तिसरक्तिसुयुक्तकृते गुरुदेव भवच्चरणं शरणम् ॥ १॥ स्वरदैवतनर्तनदिव्यदृश सरिगामपधानिझरासरग । सकलार्थसुनामसुकञ्जसर गुरुदेव भवच्चरणं शरणम् ॥ २॥ ऋषभप्रियमोदननामनिधे ऋषिपुङ्गव मत्प्रियसत्त्वगुरो । रिपुसूदनसूदननादनिधे गुरुपुङ्गव सच्चरणं शरणम् ॥ ३॥ गगनागमदेव सुगानपते गगनागमपुण्यसरित्सुकृते । गिरिराजसुताप्रवहानदग गुरुदेव भवच्चरणं शरणम् ॥ ४॥ ममकारनकारनकारगुरो मम सुश्रुतिसद्गतिशिक्षगुरो । मम दोषनिवारणरक्षगुरो मम देव भवच्चरणं शरणम् ॥ ५॥ मम मानसराजतपुण्यहिम मम वाक्प्रवहानदगङ्गसर । मम मानसलीनसुनादगुरो मम सर्व भवच्चरणं शरणम् ॥ ६॥ परपञ्चनदोद्भवनादनद पररामपराङ्गवसङ्गमग । परसुस्वरपूजितरामहरे गुरुदेव भवच्चरणं शरणम् ॥ ७॥ धनदाशरथीनुतिगानसुधे धरणीतनयापतिरागनिधे । धरणीतलसञ्चरनादपते गुरुदेव भवच्चरणं शरणम् ॥ ८॥ निषदापनयानदरागसरे निरुपायमदोद्धरणं तव खम् । निगमागमशास्त्रसुकीर्तनधे गुरुदेव भवच्चरणं शरणम् ॥ ९॥ सगुणार्चितनिर्गुणरूपविद स्वरसागरपारगनादरुचे । हरिभक्तियुताद्भुतशक्तिदध गुरुदेव भवच्चरणं शरणम् ॥ १०॥ हरिदाशरथीरतगाशरधे हरिदाससुदाससुभावयुत । हरिहारणसत्तमकृत्ययुत गुरुदेव भवच्चरणं शरणम् ॥ ११॥ हरिरामसुगानसुनादरस हरिकृष्णसुनामसुधाप्लवन । हरिकेशवमाधवगानघन गुरुदेव भवच्चरणं शरणम् ॥ १२॥ सुरवन्दनसिञ्चनभक्तिरस सुररामसुनामसुगानरस । वररागलयज्ञसुभाषरस गुरुदेव भवच्चरणं शरणम् ॥ १३॥ पदशिञ्जनझङ्कृतिनादयुत करताललयालयलास्यगुरो । गललीनसुतुम्बरनादरत गुरुदेव भवच्चरणं शरणम् ॥ १४॥ भगवद्गुणगानसमाधिलय भगदायकगायकभक्तिनिधे । निधितुच्छमतप्रियरामनिधे गुरुराय भवच्चरणं शरणम् ॥ १५॥ रघुरामसरामविराममते अविरामरमारमराममते । अभिरामसुनामसुमन्त्रजप गुरुदेव भवच्चरणं शरणम् ॥ १६॥ नररूपसुदर्शितरामघृणे वरगानसुवर्षणनादगिरे । परदर्शनहर्षयुतप्रबुध गुरुदेव भवच्चरणं शरणम् ॥ १७॥ भवतारणतारकमन्त्रगुरो भवभावनभावनगाननिधे । भववैद्यनिवेद्यसुदिव्यकृते गुरुदेव भवच्चरणं शरणम् ॥ १८॥ स्वररागलयार्चितमारमण वररागसुधारसपानरत । पररामसुनामसुगानसुख गुरुदेव भवच्चरणं शरणम् ॥ १९॥ रघुपुङ्गवकीर्तनतुङ्गगिरे रघुनाथसुनादसुवर्गनद । रघुराजसुकीर्तनराजवर गुरुदेव भवच्चरणं शरणम् ॥ २०॥ मम जीवनजीवनजीवनद वरसत्कृतिविप्लवसान्त्वगुरो । वररागलयालयकीर्तनद गुरुदेव भवच्चरणं शरणम् ॥ २१॥ वरवाग्वचनार्थसुपुष्टिनृतिस्वरसौष्टवभक्तियुतप्रवह । रघुनायकगायकदिव्यनद गुरुदेव भवच्चरणं शरणम् ॥ २२॥ वरविष्णुसुपादवहानदवाक्सलसुस्वरनामसुनन्दलका । वरवेणिभगीरथयत्नफलानदगङ्गसुगासर मे शरणम् ॥ २३॥ परिपूतसुवागभिषिक्तहरे परिमूकसुवागभिषिक्तगुरो । गुरुभक्त्युपयुक्त्यसहायनुत गुरुदेव भवच्चरणं शरणम् ॥ २४॥ शरणागतनान्यगतिप्रणय स्वररागरहस्यलयाहरण । परिमूकसुनादसुवाग्वरद गुरुदेव भवच्चरणं शरणम् ॥ २५॥ हृदयङ्गमसत्कृतितत्त्वसर हृदयङ्गमसत्तमसत्त्वगुरो । हृदये कमले नितरां भवित गुरुदेव भवच्चरणं शरणम् ॥ २६॥ हृदयालयविग्रहरामनुते हृदयालयविग्रहरूपनुत । हृदयाचलघाङ्षणगाननद गुरुदेव भवच्चरणं शरणम् ॥ २७॥ हृदयालयवाससदानिरत हृदयालयवासनपुष्परस । हृदयालयसार्चनपुष्पपद गुरुदेव भवच्चरणं शरणम् ॥ २८॥ भगभव्यसुमङ्गलनित्यवर भवतारकनामसुगानवर । चिरजीवनिरामयदिव्यदृश गुरुमङ्गलसच्चरणं शरणम् ॥ २९॥ गुरुमङ्गलसुप्रदभव्यवर शुभमङ्गलसत्प्रदपूज्यपद । चिरमङ्गलकारकगानगुरो तव मङ्गलसच्चरणं शरणम् ॥ ३०॥ ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : Sadguru Shri Tyagabrahma Sharanagati Stotram
% File name             : sadgurushrItyAgabrahmasharaNAgatistotram.itx
% itxtitle              : sadgurushrItyAgabrahmasharaNAgatistotram (puShpA shrIvatsena virachitam)
% engtitle              : sadgurushrItyAgabrahmasharaNAgatistotram
% Category              : deities_misc, puShpAshrIvatsan, gurudeva, stotra
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Texttype              : svara
% Author                : Pushpa Shrivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan  nvvathsan at gmail.com
% Proofread by          : N V Vathsan  nvvathsan at gmail.com
% Source                : Sadguru Sri Tyagabrahma Pushpanjali 2015
% Indexextra            : (Book with translationCollection)
% Latest update         : October 19, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP