श्रीधरस्तुतिः

श्रीधरस्तुतिः

॥ श्रीगुरवे नमः ॥ जगतः कारणं नित्यं श्रीधरं ब्रह्मरूपिणम् । आनन्दघनरूपं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ १॥ नित्यं विचरति पद्भ्यां तीर्थानां पावनेच्छया । योऽसौ विश्वम्भरो देवः श्रीधरं प्रणतोऽस्म्यहम् ॥ २॥ यद्दृष्टवा सुजना नित्यं नृत्यन्ति स्फुटयन्ति च । भक्ताधीनं सद्गुरुं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ३॥ सर्वस्वार्थसुखं त्यक्त्वा लोकस्य हितकाम्यया । यः सदा तपोनिरतं श्रीधरं प्रणतोऽस्म्यहम् ॥ ४॥ दुःखमुक्तः सदानन्दः स्वात्वनिष्ठो हि केवलः । मुमुक्षुजनपीयूषं श्रीधरं प्रणतोऽस्म्यहम् ॥ ५॥ यः स सर्वेषु भूतेषु सर्वव्यापी जगद्गुरुः । यथाकाशस्थितो वायुः श्रीधरं प्रणतोऽस्म्यहम् ॥ ६॥ यं नत्वा यतिभिः प्राप्तो मोक्षो हस्तामलकवत् । सत्यं ज्ञानमनन्तं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ७॥ अनन्याश्चिन्तयन्तो यं सज्जनाः पर्युपासते । सच्चिदानन्दरूपं तं श्रीधरं प्रणतोऽस्म्यहम् ॥ ८॥ गुरो ! त्वदीय पदपङ्कजपञ्जरान्ते अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्ते ॥ ९॥ एतत्स्तोत्रं पठेन्नित्यं यः श्रद्धाभक्तिसंयुतः । गुरुनाथकृपेणासौ राजते शरदिन्दुवत् ॥ १०॥ ॥ श्रीसद्गुरुदेवभगवान् विजयतेतराम् ॥ इति श्री सच्चिदानन्द अवधूतस्वामीविरचिता श्रीधरस्तुतिः समाप्ता । Proofread by Paresh Panditrao
% Text title            : Shridhara Stutih 2
% File name             : shrIdharastutiH2.itx
% itxtitle              : shrIdharastutiH 2 (sachchidAnanda avadhUtasvAmIvirachitA jagataH kAraNaM nityaM shrIdharaM brahmarUpiNam)
% engtitle              : shrIdharastutiH 2
% Category              : deities_misc, gurudev, shrIdharasvAmI, stuti
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : sachchidAnanda avadhUtasvAmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : shrIdharasvAmI stotrANi.  shrIdharasandeshaH
% Indexextra            : (Marathi, Collection 1, 2, Selected)
% Latest update         : January 14, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org