सद्गुरु भगवान् श्रीधरसहस्रनामावलिः

सद्गुरु भगवान् श्रीधरसहस्रनामावलिः

सद्गुरु श्रीधरस्वामिनाप्रीत्यर्थं सहस्रनामपूजां करिष्ये । ॐ अस्य श्रीसद्गुरुसहस्रनामस्तोत्रमन्त्रस्य परमहंस ऋषिः नानाविधानि छन्दांसि । सद्गुरु भगवान् श्रीधरो देवता । हं बीजम् । सः शक्तिः । सोऽहं कीलकम् । श्री सद्गुरुकृपाप्रसादसिद्धयर्थे जपे विनियोगः । अथ करन्यासः - ॐ हंसां सूर्यात्मने अङ्गुष्ठाभ्यां नमः । ॐ हंसीं सोमात्मने तर्जनीभ्यां नमः । ॐ हंसूं निरञ्जनात्मने मध्यमाभ्यां नमः । ॐ हंसैं निराभासात्मने अनामिकाभ्यां नमः । ॐ हंसौं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नमः । ॐ हंसः अव्यक्तात्मने करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादिन्यासः - ॐ हंसां सूर्यात्मने हृदयाय नमः । ॐ हंसीं सोमात्मने शिरसे स्वाहा । ॐ हंसूं निरञ्जनात्मने शिखायै वषट् । ॐ हंसैं निराभासात्मने कवचाय हुम् । ॐ हंसौं अतनुसूक्ष्मात्मने नेत्रत्रयाय वौषट् । ॐ हंसः अव्यक्तात्मने अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ अथ ध्यानं - विश्वव्यापिनमादिदेवममलं नित्यं परं निर्गुणं नित्योत्फुल्लसहस्रपत्रकमले वैराज्यमानो महान् । नित्यानन्दमयं सुखैकतिलयं सत्यं शिवं सद्गुरुं ध्यायेत्श्रीधरपादपद्मयुगलं मोक्षप्रदं शाश्वतम् ॥ अथ सहस्रनामावलिः । ॐ ओङ्काराय नमः । ॐ अकर्ये नमः । ॐ अकलङ्काय नमः । ॐ अकल्मषाय नमः । ॐ अखण्डधाम्ने नमः । ॐ अखण्डानन्दाय नमः । ॐ अखण्डाय नमः । ॐ अखिलाधाराय नमः । ॐ अगणितमहिम्ने नमः । ॐ अगोचराय नमः । १० ॐ अग्रगण्याय नमः । ॐ अग्रजाय नमः । ॐ अघटितघटनाय नमः । ॐ अघहराय नमः । ॐ अचलाय नमः । ॐ अचिन्त्याय नमः । ॐ अच्युताय नमः । ॐ अजराय नमः । ॐ अजाय नमः । ॐ अतर्क्याय नमः । २० ॐ अतिमानुषाय नमः । ॐ अतीन्द्रियाय नमः । ॐ अद्वितीयाय नमः । ॐ अद्वैतनिष्ठाय नमः । ॐ अद्वैतसाराय नमः । ॐ अदृश्याय नमः । ॐ अधर्मनाशकाय नमः । ॐ अन्तरात्मने नमः । ॐ अनघाय नमः । ॐ अनङ्गाय नमः । ३० ॐ अनन्तात्मने नमः । ॐ अनन्ताय नमः । ॐ अनाद्यनन्तविभवे नमः । ॐ अनाहताय नमः । ॐ अनुष्ठानप्रियाय नमः । ॐ अनेकरूपाय नमः । ॐ अप्रमादिने नमः । ॐ अप्रमेयाय नमः । ॐ अम्बाय नमः । ॐ अम्बुजाक्षाय नमः । ४० ॐ अमरप्रभवे नमः । ॐ अमराय नमः । ॐ अमोघाय नमः । ॐ अमृताय नमः । ॐ अवधूताय नमः । ॐ अव्यक्तलक्षणाय नमः । ॐ अव्ययाय नमः । ॐ अंशुमते नमः । ॐ अष्टसिद्धिदायकाय नमः । ॐ अष्टसिद्धिप्रापकाय नमः । ५० ॐ अष्टाङ्गयोगाग्रगण्याय नमः । ॐ अष्टेश्वर्याय नमः । ॐ असङ्गाय नमः । ॐ असम्मूढाय नमः । ॐ अक्षराय नमः । ॐ अज्ञानतिमिरभास्कराय नमः । ॐ अज्ञानध्वंसकाय नमः । ॐ आत्मक्रीडाय नमः । ॐ आत्मने नमः । ॐ आत्मानन्दाय नमः । ६० ॐ आत्मरतये नमः । ॐ आत्मारामाय नमः । ॐ आदिपुरुषाय नमः । ॐ आदिमध्यान्तरहिताय नमः । ॐ आधाराध्येयरहिताय नमः । ॐ आनन्दकन्दाय नमः । ॐ आनन्दघनरूपाय नमः । ॐ आनन्ददायकाय नमः । ॐ आनन्दसागराय नमः । ॐ आपद्बान्धवाय नमः । ७० ॐ आर्तत्राणपरायणाय नमः । ॐ आवरणभङ्गाय नमः । ॐ आशापाशरहिताय नमः । ॐ आशामोहविदूराय नमः । ॐ आश्रमव्यवस्थासंस्थापकाय नमः । ॐ आश्रमातीताय नमः । ॐ आश्रितजनसन्तुष्टदाय नमः । ॐ आर्यरूपाय नमः । ॐ इडापिङ्गलाद्यतीताय नमः । ॐ इन्द्रादिदेववन्दिताय नमः । ८० ॐ इन्द्रियातीताय नमः । ॐ इन्दुमुखाय नमः । ॐ इष्टार्थदाय नमः । ॐ इहामुत्रफलविरागिणे नमः । ॐ ईड्याय नमः । ॐ ईशाय नमः । ॐ उज्ज्वलाय नमः । ॐ उत्तुङ्गाय नमः । ॐ उत्कृष्ठाय नमः । ॐ उदारकीर्तये नमः । ९० ॐ उदासीनाय नमः । ॐ उपदेशिकाय नमः । ॐ उपनिषद्गम्याय नमः । ॐ उपनिषत्साराय नमः । ॐ उपनिषद्द्बोधाय नमः । ॐ उपमातीताय नमः । ॐ उपाधिरहिताय नमः । ॐ ऊर्जिताय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वाय नमः । १०० ॐ ऋजुचित्ताय नमः । ॐ ऋणत्रयविमोचकाय नमः । ॐ ऋतम्भराय नमः । ॐ ऋषीशाय नमः । ॐ एकनिष्ठाय नमः । ॐ एकमेवाद्वयाय नमः । ॐ एकाकिने नमः । ॐ एकान्तप्रियाय नमः । ॐ एकान्तवासिने नमः । ॐ एकाक्षराय नमः । ११० ॐ एकाक्षरपरायणाय नमः । ॐ एकाक्षरप्रदाय नमः । ॐ एषणात्रयविदूराय नमः । ॐ ऐश्वर्यप्रदायकाय नमः । ॐ ऐश्वर्यनिधये नमः । ॐ ऐहिकामुष्मिकफलप्रदाय नमः । ॐ ओङ्कारबीजाय नमः । ॐ ओङ्कारजापिने नमः । ॐ ओङ्कारतत्त्वरूपाय नमः । ॐ ओङ्कारतत्त्वनिलयाय नमः । १२० ॐ ओङ्कारवपुषे नमः । ॐ ओङ्कारवाच्याय नमः । ॐ ओङ्कारस्वरूपिणे नमः । ॐ ओङ्कारातीताय नमः । ॐ ओजस्सम्पत्तये नमः । ॐ ओजस्विने नमः । ॐ औदार्यनिधये नमः । ॐ कन्दमूलप्रियाय नमः । ॐ कम्बुग्रीवाय नमः । ॐ कमण्डलुधराय नमः । १३० ॐ कमनीयाय नमः । ॐ कमललोचनाय नमः । ॐ कमलाम्बातनूद्भवाय नमः । ॐ कमलाप्रियाय नमः । ॐ कर्मकृते नमः । ॐ कर्मनिष्ठाय नमः । ॐ कर्मविदूराय नमः । ॐ कर्मविनिर्मुक्ताय नमः । ॐ कर्मसाक्षिणे नमः । ॐ करुणाकराय नमः । १४० ॐ करुणानिधये नमः । ॐ कलिदोषविवराय नमः । ॐ कल्पतरवे नमः । ॐ कल्मषरहिताय नमः । ॐ कवये नमः । ॐ कामध्ने नमः । ॐ कामजिताय नमः । ॐ कामधेनुस्वरूपाय नमः । ॐ कामरहिताय नमः । ॐ कामरागकुलक्षयाय नमः । १५० ॐ कामविदूराय नमः । ॐ कामितदायकाय नमः । ॐ कारुण्यमूर्तये नमः । ॐ कालाय नमः । ॐ कालकालाय नमः । ॐ कालसाक्षिणे नमः । ॐ कालज्ञाय नमः । ॐ कालाग्निशमनाय नमः । ॐ कालातीताय नमः । ॐ कीर्तिडिण्डिमाय नमः । १६० ॐ केशवस्वरूपाय नमः । ॐ कैवल्यदायकाय नमः । ॐ कैवल्यपदधात्रे नमः । ॐ कैवल्यसुखदाय नमः । ॐ कैवल्याय नमः । ॐ कोपविदूराय नमः । ॐ कोपविवर्जिताय नमः । ॐ कृतकृत्याय नमः । ॐ कृतज्ञाय नमः । ॐ कृपालुवे नमः । १७० ॐ कृष्णस्वरूपाय नमः । ॐ क्लेशनाशाय नमः । ॐ क्षमाकराय नमः । ॐ क्षमाशीलाय नमः । ॐ क्षमिणे नमः । ॐ क्षयरहिताय नमः । ॐ क्षेत्रज्ञाय नमः । ॐ क्षेमङ्कराय नमः । ॐ क्षेमानन्ददायकाय नमः । ॐ क्षोभविवर्जिताय नमः । १८० ॐ खलनिग्रहाय नमः । ॐ ख्याताय नमः । ॐ गगनाकाराय नमः । ॐ गङ्गास्नानपानरताय नमः । ॐ गणनातीताय नमः । ॐ गतिप्रदाय नमः । ॐ गद्यगानप्रियाय नमः । ॐ गभीरवचनाय नमः । ॐ गमनागमनशून्याय नमः । ॐ गम्भीराय नमः । १९० ॐ गम्याय नमः । ॐ गर्भवासविदूराय नमः । ॐ गरिष्ठाय नमः । ॐ गहनाय नमः । ॐ गह्वरेष्ठाय नमः । ॐ गाम्भीर्यमूर्तये नमः । ॐ गायत्रीस्वरूपाय नमः । ॐ गिरिकन्दरप्रियाय नमः । ॐ गिरिवासाय नमः । ॐ गीतगानप्रियाय नमः । २०० ॐ गीतातत्त्वबोधकाय नमः । ॐ गीतातत्त्वसारस्वरूपाय नमः । ॐ गुणगम्भीराय नमः । ॐ गुणदोषनिवारकाय नमः । ॐ गुणनिधये नमः । ॐ गुणवर्धनाय नमः । ॐ गुणसङ्गविहीनाय नमः । ॐ गुणज्ञाय नमः । ॐ गुणाकराय नमः । ॐ गुणाढ्याय नमः । २१० ॐ गुणातीताय नमः । ॐ गुणात्मने नमः । ॐ गुणार्णवाय नमः । ॐ गुणिने नमः । ॐ गुणेशाय नमः । ॐ गुरवे नमः । ॐ गुरुदेवाय नमः । ॐ गुरुनाथाय नमः । ॐ गुरुपुङ्गवाय नमः । ॐ गुरुवराय नमः । २२० ॐ गुरुवरेण्याय नमः । ॐ गुरुवरिष्ठाय नमः । ॐ गुरूत्तमाय नमः । ॐ गुहावासाय नमः । ॐ गुह्याय नमः । ॐ गुहयातिगुह्यरूपाय नमः । ॐ गूढाय नमः । ॐ गोपतये नमः । ॐ गोब्राह्मणहिताय नमः । ॐ गोविन्दाय नमः । २३० ॐ गोपालाय नमः । ॐ गोप्त्रे नमः । ॐ गोरक्षकाय नमः । ॐ गोसाक्षिणे नमः । ॐ गौरवशालिने नमः । ॐ घनविक्रमाय नमः । ॐ घटघटव्यापिने नमः । ॐ घण्टानादप्रियाय नमः । ॐ चण्डविक्रमाय नमः । ॐ चतुर्थाभ्रमिणे नमः । २४० ॐ चतुर्दशभुवनाधिपाय नमः । ॐ चतुर्दशविद्यानिधये नमः । ॐ चतुर्विधपुरुषार्थदायकाय नमः । ॐ चतुर्विधमुक्तिप्रदाय नमः । ॐ चतुर्विंशतत्त्वात्मकाय नमः । ॐ चतुर्वेदस्वरूपाय नमः । ॐ चतुःषष्ठिकलानिधये नमः । ॐ चन्दनाङ्गुरुसुगन्धिताङ्गनाय नमः । ॐ चन्दनलिप्ताङ्गाय नमः । ॐ चन्द्रकोटिसुशीतलाय नमः । २५० ॐ चन्द्रसूर्याग्निलोचनाय नमः । ॐ चराचरपतये नमः । ॐ चराचरव्यापिने नमः । ॐ चलाचलरूपात्मने नमः । ॐ चातुर्मासव्रतनिष्ठाय नमः । ॐ चारित्र्यसम्पन्नाय नमः । ॐ चारुकाषायाम्बरभूषिताय नमः । ॐ चारुगात्राय नमः । ॐ चारुहासाय नमः । ॐ चितज्ञाय नमः । २६० ॐ चित्तसाक्षिणे नमः । ॐ चित्प्रकाशाय नमः । ॐ चिरस्वरूपाय नमः । ॐ चिदम्बराय नमः । ॐ चिदाकाशाय नमः । ॐ चिदात्मने नमः । ॐ चिदानन्दाय नमः । ॐ चिदाश्रयाय नमः । ॐ चिद्घनाय नमः । ॐ चिद्रसाम्बुधये नमः । २७० ॐ चिद्रूपाय नमः । ॐ चिद्वल्कलधारिणे नमः । ॐ चिद्विलासाय नमः । ॐ चिन्तनातीताय नमः । ॐ चिन्तामणये नमः । ॐ चिन्तारहिताय नमः । ॐ चिन्तितफलप्रदाय नमः । ॐ चिन्मयस्वरूपाय नमः । ॐ चेतःसाक्षिणे नमः । ॐ चैतन्याय नमः । २८० ॐ छन्दोरूपाय नमः । ॐ छिन्नसंशयाय नमः । ॐ छेदिताखिलपातकाय नमः । ॐ जगत्पतये नमः । ॐ जगत्पालाय नमः । ॐ जगपून्याय नमः । ॐ जगत्प्रभवे नमः । ॐ जगत्प्रियाय नमः । ॐ जगत्साक्षिणे नमः । ॐ जगदात्मने नमः । २९० ॐ जगदादिपुरुषाय नमः । ॐ जगदीशाय नमः । ॐ जगदुद्धाराय नमः । ॐ जगद्गुरवे नमः । ॐ जगद्योनये नमः । ॐ जगद्वन्द्याय नमः । ॐ जगन्नाथाय नमः । ॐ जगन्निवासाय नमः । ॐ जगन्मूर्तये नमः । ॐ जनकाय नमः । ३०० ॐ जनप्रियाय नमः । ॐ जनार्दनाय नमः । ॐ जनाश्रयाय नमः । ॐ जनेश्वराय नमः । ॐ जन्मकर्मरहिताय नमः । ॐ जरामरणशून्याय नमः । ॐ जाग्रत्स्वप्नसुषुप्ति साक्षिणे नमः । ॐ जाग्रदाद्यवस्थातीताय नमः । ॐ जापिने नमः । ॐ जाप्याय नमः । ३१० ॐ जितकामाय नमः । ॐ जितक्रोधाय नमः । ॐ जितशत्रवे नमः । ॐ जितसम्मोहाय नमः । ॐ जितात्मने नमः । ॐ जितासनाय नमः । ॐ जितेन्द्रियाय नमः । ॐ जीवनाधाराय नमः । ॐ जीवन्मुक्ताय नमः । ॐ जीवन्मुक्तिदाय नमः । ३२० ॐ जीवसखाय नमः । ॐ जीवसाक्षिणे नमः । ॐ जीवोद्धारकाय नमः । ॐ ज्ञानगङ्गाधराय नमः । ॐ ज्ञानगम्याय नमः । ॐ ज्ञानदण्डधराय नमः । ॐ ज्ञाननिलयाय नमः । ॐ ज्ञाननिष्ठाय नमः । ॐ ज्ञानबोधाय नमः । ॐ ज्ञानभास्कराय नमः । ३३० ॐ ज्ञानमहानिधये नमः । ॐ ज्ञानमुद्राङ्किताय नमः । ॐ ज्ञानमूर्तये नमः । ॐ ज्ञानयोगिने नमः । ॐ ज्ञानरूपाय नमः । ॐ ज्ञानवते नमः । ॐ ज्ञानविवर्धनाय नमः । ॐ ज्ञानविज्ञानिने नमः । ॐ ज्ञानशिखाधारिणे नमः । ॐ ज्ञानसागराय नमः । ३४० ॐ ज्ञानसाररूपाय नमः । ॐ ज्ञानात्मने नमः । ॐ ज्ञानामृतप्रदाय नमः । ॐ ज्ञानिनां पतये नमः । ॐ ज्ञानिने नमः । ॐ ज्येष्ठाय नमः । ॐ ज्योतिर्मयाय नमः । ॐ ज्योतिर्लिङ्गाय नमः । ॐ ज्योतिषां पतये नमः । ॐ ज्योतिरात्मकाय नमः । ३५० ॐ ज्योतिषामपि नमः । ॐ ज्योतिषे नमः । ॐ ज्योतिष्मते नमः । ॐ ज्योत्स्नाय नमः । ॐ तत्त्वाय नमः । ॐ तत्त्वनिष्ठाय नमः । ॐ तत्त्वमस्यादिबोधकाय नमः । ॐ तत्त्वमस्यादिलक्ष्याय नमः । ॐ तत्त्वबोधाय नमः । ॐ तत्त्वरूपाय नमः । ३६० ॐ तत्त्वविदे नमः । ॐ तत्त्वविनिश्चिताय नमः । ॐ तत्त्वसाराय नमः । ॐ तत्त्वज्ञाय नमः । ॐ तत्त्वामृताय नमः । ॐ तत्त्वोपदेशिकाय नमः । ॐ तपस्विने नमः । ॐ तपोधनाय नमः । ॐ तपोनिरताय नमः । ॐ तपोमयाय नमः । ३७० ॐ तपोरूपाय नमः । ॐ तमोरहिताय नमः । ॐ तमोनिरसनाय नमः । ॐ तापत्रयरहिताय नमः । ॐ तापत्रयविदूराय नमः । ॐ तापसप्रियाय नमः । ॐ तारकाय नमः । ॐ तारकोपदेशिकाय नमः । ॐ तीर्थप्रदाय नमः । ॐ तीर्थराजाय नमः । ३८० ॐ तीर्थस्वरूपाय नमः । ॐ तीर्थोद्धाराय नमः । ॐ तुरीयातीताय नमः । ॐ तुलनातीताय नमः । ॐ तुष्टिकृते नमः । ॐ तुष्टिदाय नमः । ॐ तेजोमणये नमः । ॐ तेजोमयाय नमः । ॐ तेजःपुञ्जाय नमः । ॐ तोषकाय नमः । ३९० ॐ तृष्णारहिताय नमः । ॐ त्यागमूर्तये नमः । ॐ त्यागशीलाय नमः । ॐ त्यागीनामग्रगण्याय नमः । ॐ त्रिकालज्ञाय नमः । ॐ त्रिगुणातीताय नमः । ॐ त्रितापविदूराय नमः । ॐ त्रिपुटिरहिताय नमः । ॐ त्रिमूर्तये नमः । ॐ त्रिसन्ध्याकृते नमः । ४०० ॐ त्रैतापचन्द्राय नमः । ॐ त्रैमूर्तिस्वरूपाय नमः । ॐ त्रैलोक्यनाथाय नमः । ॐ त्रैलोक्यपावनाय नमः । ॐ दक्षाय नमः । ॐ दक्षिणामूर्तिस्वरूपाय नमः । ॐ दण्डभृद्दण्डनायकाय नमः । ॐ दत्ताय नमः । ॐ दम्भरहिताय नमः । ॐ दम्भादिभङ्गाय नमः । ४१० ॐ दयाघनाय नमः । ॐ दयादाक्षिण्यमूर्तये नमः । ॐ दयानिधये नमः । ॐ दयापराय नमः । ॐ दयासागराय नमः । ॐ दर्शनीयाय नमः । ॐ दस्युदमनाय नमः । ॐ दात्रे नमः । ॐ दानशूराय नमः । ॐ दानवान्तकाय नमः । ४२० ॐ दानिने नमः । ॐ दान्ताय नमः । ॐ दारिद्र्यशमनाय नमः । ॐ दिव्याय नमः । ॐ दीननाथाय नमः । ॐ दीनोद्धाराय नमः । ॐ दीर्घदर्शिने नमः । ॐ दीक्षाप्रदाय नमः । ॐ दुरतिक्रमाय नमः । ॐ दुराधर्षाय नमः । ४३० ॐ दुरावासाय नमः । ॐ दुर्गुणरहिताय नमः । ॐ दुर्जयाय नमः । ॐ दुर्लभाय नमः । ॐ दुष्टशासकाय नमः । ॐ दुःखदलनाय नमः । ॐ दुःस्वप्ननाशकाय नमः । ॐ देवाय नमः । ॐ देवदेवजगद्वन्द्याय नमः । ॐ देवदेवोत्तमाय नमः । ४४० ॐ देववपुषे नमः । ॐ देशिकाय नमः । ॐ देशोद्धारकाय नमः । ॐ देहभावरहिताय नमः । ॐ देहातीताय नमः । ॐ दोषरहिताय नमः । ॐ दृढव्रताय नमः । ॐ दृष्टान्तवर्जिताय नमः । ॐ द्रष्ट्रे नमः । ॐ द्वन्द्वातीताय नमः । ४५० ॐ धन्याय नमः । ॐ धरणिवत्क्षमाशीलाय नमः । ॐ धर्मगोप्त्रे नमः । ॐ धर्मचारिणे नमः । ॐ धर्मजागृतिकराय नमः । ॐ धर्मधुरीणाय नमः । ॐ धर्मध्वजसंस्थापकाय नमः । ॐ धर्मपरायणाय नमः । ॐ धर्मप्रेरिताय नमः । ॐ धर्मवर्धनाय नमः । ४६० ॐ धर्मविदुत्तमाय नमः । ॐ धर्मवीराय नमः । ॐ धर्मसंस्थापनाचार्य नमः । ॐ धर्मस्वरूपिणे नमः । ॐ धर्मोपदेशकाय नमः । ॐ धीमते नमः । ॐ धीराय नमः । ॐ धूतकिल्बिषाय नमः । ॐ धूतचित्ताय नमः । ॐ धृतात्मने नमः । ४७० ॐ ध्यातृध्यानविनिर्मुक्ताय नमः । ॐ ध्यानगम्याय नमः । ॐ ध्यानयोगपरायणाय नमः । ॐ ध्यानस्थाय नमः । ॐ ध्यानैकगोचराय नमः । ॐ ध्येयरूपाय नमः । ॐ ध्रुवाय नमः । ॐ नतजनाभीष्टवरदाय नमः । ॐ नदिनदादिस्वरूपाय नमः । ॐ नन्दनाय नमः । ४८० ॐ नरनारायणस्वरूपाय नमः । ॐ नरनारीजनोद्ध्धारकाय नमः । ॐ नरपुङ्गवाय नमः । ॐ नररूपधराय नमः । ॐ नरसिंहाय नमः । ॐ नरोत्तमाय नमः । ॐ नवनीतहृदयाय नमः । ॐ नादप्रियाय नमः । ॐ नादबिन्दुकलातीताय नमः । ॐ नादरूपाय नमः । ४९० ॐ नानारूपधराय नमः । ॐ नामकीर्तनसन्तुष्टाय नमः । ॐ नामरूपरहिताय नमः । ॐ नारकीयजनत्रात्रे नमः । ॐ नारायणप्रियाय नमः । ॐ नित्याय नमः । ॐ नित्यकल्याणरूपाय नमः । ॐ नित्यतुष्टाय नमः । ॐ नित्यतृप्ताय नमः । ॐ नित्यानन्दाय नमः । ५०० ॐ नित्यानित्यविवेकपराय नमः । ॐ नित्योत्सवाय नमः । ॐ निरङ्कुशाय नमः । ॐ निरङ्कुशतृप्तिदायकाय नमः । ॐ निरञ्जनाय नमः । ॐ निरपेक्षाय नमः । ॐ निरवद्याय नमः । ॐ निराकाराय नमः । ॐ निराकाङ्क्षिणे नमः । ॐ निरातङ्काय नमः । ५१० ॐ निराधाराय नमः । ॐ निराभासाय नमः । ॐ निरामयाय नमः । ॐ निरालम्बाय नमः । ॐ निरासक्ताय नमः । ॐ निरीहाय नमः । ॐ निरुपमाय नमः । ॐ निरुपद्रवाय नमः । ॐ निरुपाधिकाय नमः । ५२० ॐ निर्गुणाय नमः । ॐ निर्द्वन्द्वाय नमः । ॐ निर्मलाय नमः । ॐ निर्मलात्मकाय नमः । ॐ निर्मोहाय नमः । ॐ निर्लेपाय नमः । ॐ निर्वाणशान्तिस्वरूपाय नमः । ॐ निर्विकाराय नमः । ॐ निवात्तदीपसदृशाय नमः । ॐ निवृत्तिमार्गदर्शिणे नमः । ५३० ॐ निष्कलङ्काय नमः । ॐ निष्कामाय नमः । ॐ निष्क्रियाय नमः । ॐ निष्ठापूर्णाय नमः । ॐ निष्प्रपञ्चाय नमः । ॐ निःसङ्गाय नमः । ॐ नेतिनेतीतिश्रुत्यर्थाय नमः । ॐ पञ्चविंशतितत्त्वस्थाय नमः । ॐ परञ्जोतिषे नमः । ॐ परन्तपसे नमः । ५४० ॐ परन्धाम्ने नमः । ॐ परब्रह्मणे नमः । ॐ परब्रह्मस्वरूपाय नमः । ॐ पदरूपाय नमः । ॐ परमपुरुषाय नमः । ॐ परमप्रियाय नमः । ॐ परमहंसाय नमः । ॐ परमात्मने नमः । ॐ परमानन्दाय नमः । ॐ परमार्थस्वरूपाय नमः । ५५० ॐ परमार्थदृशे नमः । ॐ परमोदाराय नमः । ॐ परात्पराय नमः । ॐ परानन्दाय नमः । ॐ परापरविनिर्मुक्ताय नमः । ॐ पराभक्तिस्वरूपाय नमः । ॐ पराविद्यादायकाय नमः । ॐ पराशक्तिस्वरूपाय नमः । ॐ परिपूर्णाय नमः । ॐ परिव्राजकाय नमः । ५६० ॐ परेङ्गीतज्ञाय नमः । ॐ परेशाय नमः । ॐ परोक्षप्रियाय नमः । ॐ पामरोद्धाराय नमः । ॐ पावनाय नमः । ॐ पावित्र्यमूर्तये नमः । ॐ पुण्यरूपिणे नमः । ॐ पुण्यश्रवणकीर्तनाय नमः । ॐ पुण्याकराय नमः । ॐ पुण्यापुण्यविवर्जिताय नमः । ॐ पुण्यश्लोकाय नमः । ५७० ॐ पुराणपुरुषोत्तमाय नमः । ॐ पुरातनाय नमः । ॐ पुरञ्जनाय नमः । ॐ पूज्याय नमः । ॐ पूज्यपादुकाय नमः । ॐ पूर्णाय नमः । ॐ पूर्णबोधाय नमः । ॐ पूर्णानन्दाय नमः । ॐ पूर्णात्मने नमः । ॐ पूर्वात्पूर्वतराय नमः । ५८० ॐ प्रकाशात्मने नमः । ॐ प्रकृष्ठाय नमः । ॐ प्रणतजनसंरक्षकाय नमः । ॐ प्रणतार्तिनिवारणाय नमः । ॐ प्रणवाय नमः । ॐ प्रणवातीताय नमः । ॐ प्रतिष्ठाप्रदाय नमः । ॐ प्रत्यक्चैतन्याय नमः । ॐ प्रत्यक्षाय नमः । ॐ प्रत्याहारिणे नमः । ५९० ॐ प्रबुद्धाय नमः । ॐ प्रबोधाय नमः । ॐ प्रभापूर्णाय नमः । ॐ प्रभाकराय नमः । ॐ प्रभवे नमः । ॐ प्रमाणप्रत्ययातीताय नमः । ॐ प्रमोदकाय नमः । ॐ प्रसन्नमूर्तये नमः । ॐ प्राज्ञाय नमः । ॐ प्राणदाय नमः । ६०० ॐ प्राणायामपरायणाय नमः । ॐ प्राणेशाय नमः । ॐ प्रियङ्कराय नमः । ॐ प्रीतिपात्राय नमः । ॐ प्रेमदायकाय नमः । ॐ प्रेमरूपाय नमः । ॐ प्रेमानन्दस्वरूपिणे नमः । ॐ प्रेक्षकाय नमः । ॐ प्रोत्फुल्लवदनाय नमः । ॐ फलदाय नमः । ६१० ॐ फुल्लारविन्दलोचनाय नमः । ॐ बन्धनरहिताय नमः । ॐ बन्धमोक्षातीताय नमः । ॐ बान्धवाय नमः । ॐ बालयोगिने नमः । ॐ बुद्धिसाक्षिणे नमः । ॐ बुधाय नमः । ॐ बोधप्रदाग्रगण्याय नमः । ॐ बोधरूपाय नमः । ॐ बोधसाक्षिणे नमः । ६२० ॐ बोधसाराय नमः । ॐ बोधामृताय नमः । ॐ ब्रह्मचारिणे नमः । ॐ ब्रह्मणे नमः । ॐ ब्रह्मनिष्ठाय नमः । ॐ ब्रह्मलक्षणाय नमः । ॐ ब्रह्मवपुषे नमः । ॐ ब्रह्मविदे नमः । ॐ ब्रह्मविद्वरिष्ठाय नमः । ॐ ब्रह्मसूत्रार्थनिर्णयाय नमः । ६३० ॐ ब्रह्माण्डव्यापिने नमः । ॐ ब्रह्मेन्द्रादिवन्दिताय नमः । ॐ भक्तजनरञ्जनाय नमः । ॐ भक्तप्रियाय नमः । ॐ भक्तरक्षकाय नमः । ॐ भक्तलक्ष्याय नमः । ॐ भक्तरञ्जिताय नमः । ॐ भक्ताभीष्टफलप्रदाय नमः । ॐ भक्तारिष्टविनाशकाय नमः । ॐ भक्तिगम्याय नमः । ६४० ॐ भक्तिस्वरूपाय नमः । ॐ भगवते नमः । ॐ भद्राय नमः । ॐ भयरहिताय नमः । ॐ भयापहाय नमः । ॐ भर्गाय नमः । ॐ भवज्वरनाशकाय नमः । ॐ भवतापप्रशमनाय नमः । ॐ भवबन्धविमोचकाय नमः । ॐ भवरोगवैद्याय नमः । ६५० ॐ भवसागरनौकारूपाय नमः । ॐ भवसागरपारावाराय नमः । ॐ भस्मधारिणे नमः । ॐ भाग्यदाय नमः । ॐ भानुकोटिप्रकाशकाय नमः । ॐ भारताय नमः । ॐ भावकारणाय नमः । ॐ भावनामात्रसन्तुष्टाय नमः । ॐ भावाभावस्वभावात्मने नमः । ॐ भिक्षवे नमः । ६६० ॐ भिक्षुप्रियाय नमः । ॐ भीतिदूरकराय नमः । ॐ भीमपराक्रमाय नमः । ॐ भुक्तिमुक्तिप्रदाय नमः । ॐ भुवनपतये नमः । ॐ भूतकृते नमः । ॐ भूतनाथाय नमः । ॐ भूतसाक्षिणे नमः । ॐ भूतसन्तापनाशकाय नमः । ॐ भूतात्मने नमः । ६७० ॐ भूपतये नमः । ॐ भूभारविदूराय नमः । ॐ भूभृते नमः । ॐ भूमानन्दाय नमः । ॐ भूम्ने नमः । ॐ भेदविवर्जिताय नमः । ॐ भेदातीताय नमः । ॐ भ्रान्तिनाशकाय नमः । ॐ मङ्गलाय नमः । ॐ मङ्गलप्रदाय नमः । ६८० ॐ मञ्जुलभाषिणे नमः । ॐ मन्त्रपतये नमः । ॐ मन्त्ररूपाय नमः । ॐ मन्त्रसाराय नमः । ॐ मन्त्रिणे नमः । ॐ मन्त्रोपदेशकाय नमः । ॐ मन्दहासमुखाय नमः । ॐ मननशीलाय नमः । ॐ मनीषिणे नमः । ॐ मनोजवाय नमः । ६९० ॐ मनोन्मनाय नमः । ॐ मनोबुद्धिसाक्षिणे नमः । ॐ मनोबुद्ध्यगोचराय नमः । ॐ मनोरथफलप्रदाय नमः । ॐ महविभूतिरूपाय नमः । ॐ महातेजस्विने नमः । ॐ महात्मने नमः । ॐ महापुरुषाय नमः । ॐ महामहिम्ने नमः । ॐ महायशस्विने नमः । ७०० ॐ महामुनये नमः । ॐ महायोगिने नमः । ॐ महेश्वराय नमः । ॐ महोत्साहाय नमः । ॐ मायामोहविदूराय नमः । ॐ मुक्ताय नमः । ॐ मुनीनां परमगतये नमः । ॐ मुमुक्षुजनपीयूषरूपाय नमः । ॐ मोहशून्याय नमः । ॐ मोक्षदायकाय नमः । ७१० ॐ मोक्षानन्दाय नमः । ॐ मोक्षश्रीधराय नमः । ॐ मोक्षस्वरूपाय नमः । ॐ मौनिने नमः । ॐ मृत्युञ्जयाय नमः । ॐ यतये नमः । ॐ यतिपुङ्गवाय नमः । ॐ यतिवृन्दवन्दिताय नमः । ॐ यदृच्छालाभसन्तुष्टाय नमः । ॐ यमिने नमः । ७२० ॐ यशस्कराय नमः । ॐ यशस्विने नमः । ॐ यक्षराक्षसबाधाविदूराय नमः । ॐ यज्ञाय नमः । ॐ यज्ञपतये नमः । ॐ यज्ञप्रियाय नमः । ॐ यज्ञरूपाय नमः । ॐ यज्ञफलदाय नमः । ॐ यज्ञधर्मविवर्धनाय नमः । ॐ याचकसन्तुष्टिदायकाय नमः । ७३० ॐ यातायातरहिताय नमः । ॐ युक्ताहारविहाराय नमः । ॐ योगमायाधराय नमः । ॐ योगरूपाय नमः । ॐ योगसिद्धिदाय नमः । ॐ योगज्ञानप्रकाशकाय नमः । ॐ योगारूढाय नमः । ॐ योगिने नमः । ॐ योगिराजाय नमः । ॐ योगीशाय नमः । ७४० ॐ योगीहृदावासाय नमः । ॐ यन्त्रज्ञाय नमः । ॐ यन्त्रिणे नमः । ॐ रमणीयस्वरूपाय नमः । ॐ रमेशरूपाय नमः । ॐ रम्यरूपात्मने नमः । ॐ रविलोचनाय नमः । ॐ रसस्वरूपाय नमः । ॐ रक्षकाय नमः । ॐ रागकुलक्षयाय नमः । ७५० ॐ रागद्वेषापहाय नमः । ॐ राजयोगिने नमः । ॐ राजादिवन्दिताय नमः । ॐ राजीवलोचनाय नमः । ॐ रामतारकोपदेशकाय नमः । ॐ रामदासप्रियाय नमः । ॐ रामरूपाय नमः । ॐ रुचिररूपिणे नमः । ॐ रूपसाक्षिणे नमः । ॐ रूपातीताय नमः । ७६० ॐ रोगविदूराय नमः । ॐ लक्ष्मीस्वरूपाय नमः । ॐ लयातीताय नमः । ॐ लाभालाभविवर्जिताय नमः । ॐ लिङ्गरूपेविराजाय नमः । ॐ लीलाविग्रहाय नमः । ॐ लोकदुःखहराय नमः । ॐ लोकनायकाय नमः । ॐ लोकपालाय नमः । ॐ लोकपूज्याय नमः । ७७० ॐ लोकबन्धवे नमः । ॐ लोकरक्षकाय नमः । ॐ लोकवासनाशून्याय नमः । ॐ लोकविश्रुताय नमः । ॐ लोकवन्द्याय नमः । ॐ लोकसन्तुष्टिदायकाय नमः । ॐ लोकातीताय नमः । ॐ लोकाध्यक्षयाय नमः । ॐ लोकेशाय नमः । ॐ लोकैकनाथाय नमः । ७८० ॐ वन्दारुजनमन्दाराय नमः । ॐ वन्द्याय नमः । ॐ वनजाक्षाय नमः । ॐ वनमालिने नमः । ॐ वनवासिने नमः । ॐ वरदपुरनिलयाय नमः । ॐ वरदानदक्षाय नमः । ॐ वरदाय नमः । ॐ वरप्रदाय नमः । ॐ वरिष्ठाय नमः । ७९० ॐ वरेण्याय नमः । ॐ वागतीताय नमः । ॐ वाचस्पतये नमः । ॐ वाणीस्वरूपाय नमः । ॐ वाराणसीपुरस्थाय नमः । ॐ वासनारहिताय नमः । ॐ विकारशून्याय नमः । ॐ विकल्पपरिवर्जिताय नमः । ॐ विगतकल्मषाय नमः । ॐ विघ्नविनाशकाय नमः । ८०० ॐ विचक्षणाय नमः । ॐ विजयिने नमः । ॐ विजितात्मने नमः । ॐ विज्ञानरूपाय नमः । ॐ विज्ञानिने नमः । ॐ विदुषे नमः । ॐ विदेहमुक्ताय नमः । ॐ विदेहिने नमः । ॐ विद्यावते नमः । ॐ विद्यास्वरूपाय नमः । ८१० ॐ विद्वत्सत्तमाय नमः । ॐ विद्वद्वरेण्याय नमः । ॐ विनितात्मने नमः । ॐ विप्राय नमः । ॐ विबुधाय नमः । ॐ विभवे नमः । ॐ विभूतिदायकाय नमः । ॐ विमलाय नमः । ॐ विरक्तस्वरूपाय नमः । ॐ विरक्ताय नमः । ८२० ॐ विरक्तमण्डलाधिपाय नमः । ॐ विरक्तिमुक्तिदायकाय नमः । ॐ विरजसे नमः । ॐ विरूपाक्षात्मने नमः । ॐ विविक्तसेविने नमः । ॐ विवेकिने नमः । ॐ विशालाक्षाय नमः । ॐ विशुद्धात्मने नमः । ॐ विशोकाय नमः । ॐ विश्रान्तिनिलयाय नमः । ८३० ॐ विश्रुतकीर्तये नमः । ॐ विश्वचक्षुसे नमः । ॐ विश्वनाथाय नमः । ॐ विश्वमूर्तये नमः । ॐ विश्वरूपाय नमः । ॐ विश्वसाक्षिणे नमः । ॐ विश्वात्मने नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वम्भराय नमः । ॐ विषयातीताय नमः । ८४० ॐ वीतरागाय नमः । ॐ वीराय नमः । ॐ वेदज्ञाय नमः । ॐ वेदविद्याप्रकाशकाय नमः । ॐ वेदविद्याप्रवर्तकाय नमः । ॐ वेदसाराय नमः । ॐ वेदात्मने नमः । ॐ वेदान्तसाराय नमः । ॐ वेदान्तिने नमः । ॐ वैद्यनाथाय नमः । ८५० ॐ वैराग्याय नमः । ॐ वैराग्यबोधकाय नमः । ॐ वैराग्यसम्पन्नाय नमः । ॐ व्यक्ताव्यक्तस्वरूपाय नमः । ॐ व्याघ्रचर्मासनाय नमः । ॐ व्यापकाय नमः । ॐ व्योमाम्बराय नमः । ॐ शक्तिशालिने नमः । ॐ शङ्कराय नमः । ॐ शङ्कामुक्तस्वरूपाय नमः । ८६० ॐ शम्भवे नमः । ॐ शमादिगुणसम्पन्नाय नमः । ॐ शरण्याय नमः । ॐ शर्मणे नमः । ॐ शान्तस्वरूपाय नमः । ॐ शान्तिदायकाय नमः । ॐ शान्तिनिलयाय नमः । ॐ शान्तिसाम्राज्यस्थापकाय नमः । ॐ शापविमोचकाय नमः । ॐ शाश्वताय नमः । ८७० ॐ शास्त्रज्ञाय नमः । ॐ शिवानन्दप्रियाय नमः । ॐ शिवाय नमः । ॐ शिष्यकोटिवृन्दवन्दिताय नमः । ॐ शिष्यजनसंरक्षकाय नमः । ॐ शिष्यहृत्तापहारकाय नमः । ॐ शुचये नमः । ॐ शुद्धबुद्धमुक्तस्वरूपाय नमः । ॐ शुद्धात्मने नमः । ॐ शुभस्वरूपाय नमः । ८८० ॐ शुभाङ्गाय नमः । ॐ शून्यातीताय नमः । ॐ शूराय नमः । ॐ श्रद्धास्वरूपिणे नमः । ॐ श्रीकराय नमः । ॐ श्रीधराय नमः । ॐ श्रीधरतीर्थङ्कृते नमः । ॐ श्रीधराश्रमस्थापकाय नमः । ॐ श्रीधराश्रमविराजिताय नमः । ॐ श्रीनिवासाय नमः । ८९० ॐ श्रीपतये नमः । ॐ श्रीपादाय नमः । ॐ श्रीपते नमः । ॐ श्रुतकीर्तये नमः । ॐ श्रुतिसाराय नमः । ॐ श्रेष्ठाय नमः । ॐ षडरिघ्नाय नमः । ॐ षडूर्मिरहिताय नमः । ॐ षड्गुणैश्वयंसम्पन्नाय नमः । ॐ षड्ग्रन्थिभेदकाय नमः । ९०० ॐ षड्भावरहिताय नमः । ॐ सङ्कल्पदुःखदलनाय नमः । ॐ सङ्गरहिताय नमः । ॐ सच्चिदानन्दाय नमः । ॐ सज्जनहृदावासाय नमः । ॐ सज्जनवृन्दसेविताय नमः । ॐ सताङ्गतये नमः । ॐ सत्याय नमः । ॐ सत्यधर्मस्वरूपाय नमः । ॐ सत्यधर्मपरायणाय नमः । ९१० ॐ सत्यविज्ञानभास्कराय नमः । ॐ सत्यसङ्कल्पाय नमः । ॐ सत्त्वाय नमः । ॐ सत्त्वभृते नमः । ॐ सत्त्वशुद्धिकराय नमः । ॐ सदानन्दाय नमः । ॐ सदाशिवाय नमः । ॐ सदासन्तुष्टाय नमः । ॐ सद्गुणशालिने नमः । ॐ सद्गुरवे नमः । ९२० ॐ सद्गुरुनाथाय नमः । ॐ सद्धर्मपालकाय नमः । ॐ सद्बुद्धिदायकाय नमः । ॐ सद्रूपाय नमः । ॐ सनातनाय नमः । ॐ संन्यासिने नमः । ॐ सप्तकोटिमहामन्त्रसारात्मने नमः । ॐ समाधिलिङ्गस्थिताय नमः । ॐ समाधिमते नमः । ॐ सर्वाय नमः । ९३० ॐ सर्वकामदाय नमः । ॐ सर्वज्ञाय नमः । ॐ सर्वदेवात्मकाय नमः । ॐ सर्वभूतात्मने नमः । ॐ सर्वभृते नमः । ॐ सर्वमङ्गलाय नमः । ॐ सर्वमयाय नमः । ॐ सर्वलक्षणलक्ष्यिताय नमः । ॐ सर्वलोकनिवासात्मने नमः । ॐ सर्वविदे नमः । ९४० ॐ सर्वव्यापकाय नमः । ॐ सर्वसमर्थाय नमः । ॐ सर्वसाक्षिणे नमः । ॐ सर्वाधिष्ठानाय नमः । ॐ सर्वान्तर्यामिने नमः । ॐ संशयरहिताय नमः । ॐ संसारार्णवतारकाय नमः । ॐ सहस्रनामसंस्तुताय नमः । ॐ सहस्रारनिलयाय नमः । ॐ सहिष्णवे नमः । ९५० ॐ साधकजनामृतरूपाय नमः । ॐ साधकाधाराय नमः । ॐ साधन नमः । ॐ साधुवरेण्याय नमः । ॐ साध्याय नमः । ॐ सिद्धाय नमः । ॐ सिद्धसङ्कल्पाय नमः । ॐ सिद्धात्मने नमः । ॐ सिद्धानां परमगतये नमः । ॐ सिद्धिदाय नमः । ९६० ॐ सिद्धेश्वराय नमः । ॐ सिद्धयोगेश्वराय नमः । ॐ सुखाय नमः । ॐ सुखधात्रे नमः । ॐ सुखधाम्ने नमः । ॐ सुन्दराय नमः । ॐ सूक्ष्मात्सूक्ष्मतराय नमः । ॐ सौख्याय नमः । ॐ सौभाग्यदाय नमः । ॐ सौभाग्यरक्षकाय नमः । ९७० ॐ सौम्याय नमः । ॐ सृष्टिस्थित्यन्तकारिणे नमः । ॐ स्थविराय नमः । ॐ स्थाणवे नमः । ॐ स्थावरजङ्गमव्यापकाय नमः । ॐ स्थैर्यदाय नमः । ॐ स्फूर्तिदाय नमः । ॐ स्वतन्त्राय नमः । ॐ स्वबोधदर्पणाय नमः । ॐ स्वयञ्ज्योतिषे नमः । ९८० ॐ स्वयंप्रकाशाय नमः । ॐ स्वर्गापवर्गदाय नमः । ॐ स्वसंवेद्याय नमः । ॐ स्वात्मनिरूपणकराय नमः । ॐ स्वात्मानन्दाय नमः । ॐ स्वानन्दाय नमः । ॐ स्वानन्दसुखदाय नमः । ॐ स्वानन्दामृततृप्ताय नमः । ॐ स्वाराज्यरूपिणे नमः । ॐ हतकिल्बिषाय नमः । ९९० ॐ हरये नमः । ॐ हरिहरात्मकाय नमः । ॐ हर्षवर्धनाय नमः । ॐ हसन्मुखाय नमः । ॐ हसिताननाय नमः । ॐ हंसाय नमः । ॐ हृत्पद्मखमणे नमः । ॐ हृदयाब्जनिवासाय नमः । ॐ हृदावासाय नमः । ॐ हृषिकेशाय नमः । १००० ॐ सद्गुरु श्रीधराय नमः । सहस्रनामपूजां समर्पयामि । इति श्री सच्चिदानन्दस्वामिविरचिता सद्गुरु भगवान् श्रीधरसहस्रनामावलिः समाप्ता ।
% Text title            : Shridhara Swami Maharaj Sahasranamavalih
% File name             : shrIdharasvAmisahasranAmAvaliH.itx
% itxtitle              : shrIdharasvAmisahasranAmAvaliH (sachchidAnandasvAmivirachitA)
% engtitle              : shrIdharasvAmisahasranAmAvaliH
% Category              : deities_misc, gurudev, shrIdharasvAmI, sahasranAmAvalI
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : nAmAvalI
% Author                : Swami Sachchidananda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Collection 1, 2)
% Acknowledge-Permission: Rajanikant Chandwadkar, https://shridharsahitya.wordpress.com
% Latest update         : November 12, 2022
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org