श्रीवेदव्यासस्तोत्रम् ३

श्रीवेदव्यासस्तोत्रम् ३

(श्रीसुमध्वविजय - सप्तम सर्गः) अगणेय गुणार्णवोमलः स हि नारायण एष केवलम् । विधिनानुसृतं पराशरात् सुषुवे सत्यवती किलाश्रयम् ॥ १॥ धवलेस्य मनः पयोनिधौ सदनुक्रोश गिरीन्द्रलोलिते । प्रकटीभवति स्म सुन्दरी दयिता दैत्यरिपोस्त्रयी मयी ॥ २॥ इत एव पुराण गौरगौ समहाभारत पारिजातके । सति जातवति व्यजायत प्रवरं सूत्रगणामृतं स्वयम् ॥ ३॥ निरवग्रहमुर्वनुग्रह विदधत्पाण्डु सुतादि सज्जने ॥ अवनाववनाय संविदां सुचिरायैष चचार चारुगी ॥ ४॥ अधुना कलिकालवृत्तये सवितेव क्षणदानुवृत्तये । जनदृग्विषयत्वमत्यज द्भगवानाश्रममावसन्निमम् ॥ ५॥ तदिदं वपुरस्य दृश्यते दलितेन्दीवर सुन्दरम्मति । परमाजिन योग पीठगं मम चेतो नयनाभिनन्दनम् ॥ ६॥ अगणेय गुणैः सुपूरितं परिपूर्णागणितात्म सद्गुणैः । इदमस्त समस्त दूषणं सचिदानन्दमयं हि केवलम् ॥ ७॥ कमला कमलासनानिलै र्विहगाहीन्द्र शिवेन्द्रपूर्वकैः । पदपद्मरजोस्य धारितं शिरसा हन्त वहाम्यहं मुहुः ॥ ८॥ प्रणमामि पदद्वयं विभो र्ध्वजवज्राङ्कुश पद्मचिह्नवत् । निजमानसराग पीडना- दरुणीभूतमिवारुणं स्वयम् ॥ ९॥ ननु केवलमेव वैष्णवं श्रीतवन्तः परमात्मरोचिषा । तमसोप्युभयस्य नाशका विजयन्ते नखरा नवं रविम् ॥ १०॥ सुकुमार तलाङ्गुलीमतोः पदयोरस्य निगूढ गुल्फयोः । उपमानमहो नलभ्यते कविवर्यैरितरेतरं विना ॥ ११॥ उचितां गुरुतां दधत् क्रमा च्छुचि तेजस्वि सुव्रत्तमुत्तमम् । भजतोत्र च भाजयत्यदो विभुजङ्घायुगलं सरूपताम् ॥ १२॥ अचलासनयोगपट्टिका वरकक्ष्या सकृदाप्तमिष्टदम् । परितोऽपि हरिं स्फुरन्त्यहो अनिशं धन्यतमेति मे मतिः ॥ १३॥ रुचिरेण वरैण चर्मणा रुचिराजय्युति चारुरोचिषा । परमोरु नितम्ब सङ्गिना परमाश्चर्यतया विराजते ॥ १४॥ तनुनिम्नसुनाभि शोभिते वलिभे वारिजनाभ आददे । प्रतनावति सुन्दरे मृदा वुदरेस्मिन् जगदण्डमण्डलम् ॥ १५॥ हृदये कृत सज्जनोदये सुविशाले विमले मनोहरे । उभयं वहति तयि मयं भगवान् ब्रह्मसुसूत्रमुत्तमम् ॥ १६॥ असमेनधिके सुसाधिते निजताते रविराशिदीधिति । प्रददौ त्रिजगज्जयध्वजं विधिरेतद्गलसङ्गिभूषणम् ॥ १७॥ अरिवारिजलक्षणोल्लस त्सुकुमारारुण पाणिपद्मयोः । पृथुपीवर वृत्त हस्तयो रुपमां नैव लभामहेनयोः ॥ १८॥ भजतां वरतर्कमुद्रया व्यति हस्ताग्रमबोधमीशितुः । अधिजानुसमर्पित परं कृतभूयो भयभङ्ग मङ्गलम् ॥ १९॥ सततं गलता स्वतः श्रुति- त्रितयेनैव निकाममङ्कितः । सुविडम्बित कम्बुरीक्ष्यते वररेखात्रयवान् गुरोर्गलः ॥ २०॥ सकलास्त कलङ्क कालिम स्पुरदिन्दु प्रकरोरु विभ्रमम् । अधरी कुरुते स्वशोभया वदनं देव शिखामणेरिदम् ॥ २१॥ अरुणाश्मदलान्तरोल्लस न्नव मुक्तावलिमस्य लज्जयेत् । हसतः सितदन्त सन्ततिः परमश्रीररुणोष्ठरोचिषः ॥ २२॥ द्विजवृन्दकृतं कुतूहला दनु योगान्धु सहस्तमुत्तमम् । इयमेकपदे सरस्वती श्रुतिभर्तुः परिपूरयत्यहो ॥ २३॥ जलजायतलोचनस्य मा मवलोकोयमुपेत्यलालयन् । कुरुते परिरभ्य पूरितं भुवनानन्द करस्मितान्वितः ॥ २४॥ उपकर्णममुष्य भासिता तुलसी मन्त्रयतीव लालिता । ममनाथ पदं न मत्सरा ज्जलजाद्यानि हरेयुरित्यलम् ॥ २५॥ विभवाबिभवोद्भवादिकं भुवनानां भुवन प्रभोर्भुवोः । अनयोरपि दभ्रविभ्रमात् सभवाम्भोज भवात्मनां भवेत् ॥ २६॥ त्रिजगत्तिलकालिकान्तरे तिलकोयं परभागमाप्तवान् । हरि नीलगिरीन्द्र मस्तक स्फुट शोणोपलपङ्क्ति सन्निभः ॥ २७॥ नवमम्बुधरं विडम्बय द्वर विद्युद्वलयं जगद्गुरोः । अवलोक्य कृतार्थतामगां सजटामण्डल मण्डनं वपुः ॥ २८॥ न रमापि पदाङ्गुलीलस न्नखधूराजदनन्त सद्गुणान् । गणयेद्गणयन्त्यनारतं परमान् कोस्य परो गुणान् वदेत् ॥ २९॥ सज्ञानायानन्दविज्ञानमूर्ती प्राप्तौ पृथ्वीमाश्रमे तत्र तावत् । जाज्वल्येते विष्णुवायूस्म देवौ वेदव्यासानन्दतीर्थाभिधानौ ॥ ३०॥ इति श्रीमन्नारायणपण्डिताचार्यविरचितं श्रीवेदव्यासस्तोत्रं सम्पूर्णम् । Encoded and proofread by Krishnananda Achar
% Text title            : Shri Veda Vyasa Stotram 3
% File name             : vedavyAsastotram3.itx
% itxtitle              : vedavyAsastotram 3 (nArAyaNapaNDitAchAryavirachitam agaNeya guNArNavomalaH)
% engtitle              : vedavyAsastotram 3
% Category              : deities_misc, gurudev
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : gurudev
% Author                : nArAyaNapaNDitAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Krishnananda Achar
% Proofread by          : Krishnananda Achar
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org