भुवनेश्वर्यष्टोत्तरशतनामावलिः

भुवनेश्वर्यष्टोत्तरशतनामावलिः

ईश्वरोक्त श्रीभुवनेश्वर्यष्टोत्तरशतनामावलिः । श्रीमहासम्मोहिन्यै नमः । श्रीदेव्यै नमः । श्रीसुन्दर्यै नमः । श्रीभुवनेश्वर्यै नमः । श्रीएकाक्षर्यै नमः । श्रीएकमन्त्र्यै नमः । श्रीएकाक्यै नमः । श्रीलोकनायिकायै नमः । श्रीएकरूपायै नमः । श्रीमहारूपायै नमः । १० श्रीस्थूलसूक्ष्मशरीरिण्यै नमः । श्रीबीजरूपायै नमः । श्रीमहाशक्त्यै नमः । श्रीसङ्ग्रामे जयवर्धिन्यै नमः । श्रीमहारत्यै नमः । श्रीमहाशक्त्यै नमः । श्रीयोगिन्यै नमः । श्रीपापनाशिन्यै नमः । श्रीअष्टसिद्ध्यै नमः । श्रीकलारूपायै नमः । २० श्रीवैष्णव्यै नमः । श्रीभद्रकालिकायै नमः । श्रीभक्तिप्रियायै नमः । श्रीमहादेव्यै नमः । श्रीहरिब्रह्मायै नमः । श्रीआदिरूपिण्यै नमः । श्रीशिवरूप्यै नमः । श्रीविष्णुरूप्यै नमः । श्रीकालरूप्यै नमः । श्रीसुखासिन्यै नमः । ३० श्रीपुराण्यै नमः । श्रीपुण्यरूपायै नमः । श्रीपार्वत्यै नमः । श्रीपुण्यवर्धिन्यै नमः । श्रीरुद्राण्यै नमः । श्रीपार्वतीन्द्राण्यै नमः । श्रीशङ्करार्धशरीरिण्यै नमः । श्रीनारायण्यै नमः । श्रीमहादेव्यै नमः । श्रीमहिष्यै नमः । ४० श्रीसर्वमङ्गलायै नमः । श्रीअकारादिक्षकारान्तायै नमः । श्रीह्यष्टात्रिंशत्कलाधर्यै नमः । श्रीसप्तमायै नमः । श्रीत्रिगुणायै नमः । श्रीनार्यै नमः । श्रीशरीरोत्पत्तिकारिण्यै नमः । श्रीआकल्पान्तकलाव्याप्यै नमः । श्रीसृष्टिसंहारकारिण्यै नमः । श्रीसर्वशक्त्यै नमः । ५० श्रीमहाशक्त्यै नमः । श्रीशर्वाण्यै नमः । श्रीपरमेश्वर्यै नमः । श्रीहृल्लेखायै नमः । श्रीभुवन्यै नमः । श्रीदेव्यै नमः । श्रीमहाकविपरायणायै नमः । श्रीइच्छाज्ञानक्रियारूपायै नमः । श्रीअणिमादिगुणाष्टकायै नमः । श्रीशिवायै नमः । ६० श्रीशान्तायै नमः । श्रीशाङ्कर्यै नमः । श्रीभुवनेश्वर्यै नमः । श्रीवेदवेदाङ्गरूपायै नमः । श्रीअतिसूक्ष्मायै नमः । श्रीशरीरिण्यै नमः । श्रीकालज्ञान्यै नमः । श्रीशिवज्ञान्यै नमः । श्रीशैवधर्मपरायणायै नमः । श्रीकालान्तर्यै नमः । ७० श्रीकालरूप्यै नमः । श्रीसंज्ञानायै नमः । श्रीप्राणधारिण्यै नमः । श्रीखड्गश्रेष्ठायै नमः । श्रीखट्वाङ्ग्यै नमः । श्रीत्रिशूलवरधारिण्यै नमः । श्रीअरूपायै नमः । श्रीबहुरूपायै नमः । श्रीनायिकायै नमः । श्रीलोकवश्यगायै नमः । ८० श्रीअभयायै नमः । श्रीलोकरक्षायै नमः । श्रीपिनाक्यै नमः । श्रीनागधारिण्यै नमः । श्रीवज्रशक्त्यै नमः । श्रीमहाशक्त्यै नमः । श्रीपाशतोमरधारिण्यै नमः । श्रीअष्टादशभुजायै नमः । श्रीदेव्यै नमः । श्रीहृल्लेखायै नमः । ९० श्रीभुवनायै नमः । श्रीखड्गधार्यै नमः । श्रीमहारूपायै नमः । श्रीसोमसूर्याग्निमध्यगायै नमः । ९४ इति श्रीरुद्रयामले तन्त्रे भुवनेश्वर्यष्टोत्तरशतनामावलिः समाप्ता । The nAmAvalI is derived from the corresponding stotram with less than 108 names.
% Text title            : Shri Bhuvaneshvari Ashtottarashatanamavali 2
% File name             : bhuvaneshvaryaShTottarashatanAmAvalI2.itx
% itxtitle              : bhuvaneshvaryaShTottarashatanAmAvaliH 2 (rudrayAmalAntargatA mahAsammohinyai devyai sundaryai)
% engtitle              : bhuvaneshvaryaShTottarashatanAmAvaliH 2
% Category              : aShTottarashatanAmAvalI, devii, dashamahAvidyA, nAmAvalI, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : BS
% Proofread by          : BS
% Description-comments  : See corresponding stotram
% Indexextra            : (stotram)
% Latest update         : June 6, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org