ब्रह्मकृतं राधिकास्तोत्रम्

ब्रह्मकृतं राधिकास्तोत्रम्

ब्रह्मोवाच । हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ ९४॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्राणि तपस्तप्तं पुरा मया ॥ ९५॥ भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ९६॥ वरं वृणीष्वेत्युक्ते च स्वाभीष्टं च वृतं मुदा । राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ ९७॥ हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय । मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ ९८॥ दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च । नहीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ ९९॥ सर्वेषां वाञ्छितं मातर्गोलोके भारतेऽधुना । सर्वा देव्यः प्रकृत्यंशा जन्याः प्राकृतिका ध्रुवम् ॥ १००॥ त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः । श्रीकृष्णस्त्वन्मयं राधा त्वं राधा वा हरिः स्वयम् ॥ १०१॥ न हि वेदेषु मे दृष्ट इति केन निरूपितम् । ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ १०२॥ वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके । यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः ॥ १०३॥ तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेरंशास्त्वदंशा निखिलाः स्त्रियः ॥ १०४॥ आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि । अस्यानु प्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ॥ १०५॥ किमहो निर्मितः केन हेतुना शिल्पकारिणा । नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाऽम्बिके ॥ १०६॥ अस्यांशा त्वं त्वदंशो वाऽप्ययं केन निरूपितः । अहं विधाता जगतां देवानां जनकः स्वयम् ॥ १०७॥ तं पठित्वा गुरुमुखाद्भवन्त्येव बुधा जनाः । गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ॥ १०८॥ वेदो वा पण्डितो वाऽन्यः को वा त्वां स्तोतुमीश्वरः । स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ १०९॥ त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः । यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ॥ ११०॥ यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः । अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ १११॥ सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः । यथागमं यथोक्तं च न मां निन्दितुमर्हसि ॥ ११२॥ ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा । जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥ ११३॥ जननी जनको यो वा सर्वं क्षमति स्नेहतः । इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ॥ ११४॥ प्रणम्य चरणाम्भोजे सर्वेषां वन्द्यमीप्सितम् । ब्रह्मणा च कृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ॥ ११५॥ राधामाधवयोः पादे भक्तिर्दास्यं लभेद्ध्रुवम् । कर्मनिर्मूलनं कृत्वा मृत्युं जित्वा सुदुर्जयम् । विलङ्घ्य सर्वलोकांश्च याति गोलोकमुत्तमम् ॥ ११६॥ इति श्रीब्रह्मवैवर्तपुराणे श्रीकृष्णजन्मखण्डे पूर्वे पञ्चदशाध्यायान्तर्गतं ब्रह्मकृतं श्रीराधिकास्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । श्रीकृष्णजन्म, पूर्वभाग । अध्याय १५/९७-११६॥ brahmavaivartapurANa . shrIkRRiShNajanma, pUrvabhAga . adhyAya 15/97-116.. Proofread by PSA Easwaran
% Text title            : Brahmakritam Radhika Stotram
% File name             : brahmakRRitaMrAdhikAstotram.itx
% itxtitle              : rAdhikAstotram (brahmakRitaM brahmavaivartapurANAntargatam)
% engtitle              : brahmakRRitaM rAdhikAstotram
% Category              : devii, devI, brahmavaivartapurANa, stotra, rAdhA
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | shrIkRRiShNajanma, pUrvabhAga | adhyAya 15/97-116||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 22, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org