श्रीचतुःषष्टियोगिनीस्तोत्रम् २

श्रीचतुःषष्टियोगिनीस्तोत्रम् २

कलिकाले योगिन्याः प्रभावः अतुलनीयः । सर्वसुखप्रदायिनी सर्वमङ्गलकारिणी ॥ इदं स्तोत्रं बल-बुद्धि-विद्या-प्रदायकम् । त्रैलोक्य-विजय-भुक्ति-मुक्ति सहित-सुखदायकम् ॥ काली नित्य-सिद्धमाता (१) च कपालिनी नागलक्ष्मी (२) त्वां प्रणमाम्यहम् । ( var नागलक्ष्म्यै (तुभ्यं नमः) कुला-देवी स्वर्णदेहा (३) धन-धर्म-प्रदायिनी कुरुकुल्ला रसनाथां (४) नमाम्यहम् । ( var रसनाथायैः नमाम्यहं or रसनाथायै नमः) विरोधिनी विलासिन्यैः (५) सर्वसुखप्रदात्री च विप्रचित्ता रक्तप्रिया (६) शत्रुनाशिनी उग्र-रक्त-भोगरूपा (७) मातः रक्ष माम्, सर्व-विपत्ति-भव-भय-हारिणी उग्रप्रभा शुक्रनाथा (८) च दीपा मुक्तिः रक्ता-देहा (९) मुक्ति-प्रदायका नीला भुक्ति रक्त-स्पर्शा (१०) स्वाहा च घना महा-जगदम्बा (११) जगत्पालिनी बलाका काम-सेवितां (१२) नमामि च मातृ-देवी आत्मविद्या (१३) विद्यादायिनी मुद्रा पूर्णा रजतकृपा (१४) धनदात्री च मिता तन्त्र-कौला दीक्षा (१५) तन्त्र-भय-रक्षिणी महाकाली सिद्धेश्वरी (१६) सिद्धिदात्री च कामेश्वरी सर्वशक्तिः (१७) शक्तिप्रदायिनी भगमालिनी तारिणि (१८) नमोऽस्तु ते सह नित्यक्लिन्ना तन्त्रार्पिता (१९) तन्त्रेश्वरी भेरुण्ड-तत्त्व उत्तमा (२०) तत्त्वरूपा वह्निवासिनी शासिनि (२१) वह्निक्षेत्रे रक्षिका महावज्रेश्वरी रक्तदेवी (२२) विकरालरूपा शिवदूती आदिशक्त्यैः (२३) नमः । त्वरिता ऊर्ध्वरेतादा (२४) ऊर्ध्व-क्षेत्र-रक्षिणी कुलसुन्दरी कामिनी (२५) कुलरक्षिका नीलपताका-सिद्धिदा (२६) सिद्धिरूपिणी नित्य-जनन-स्वरूपिणि (२७) त्वां शरणहं प्रपद्ये । विजया-देवी वसुदा (२८) सर्वलोक-विजय-दात्री सर्वमङ्गला तन्त्रदा (२९) मङ्गलकारिणी ज्वालामालिनी नागिनी (३०) च चित्रा-देवी रक्तभुजा (३१) सर्व-भय-भव-हारिणी ललिता कन्या शुक्रदा (३२) च डाकिनी मदशालिनी (३३) मोह-माया-मद-निवारिणी राकिनी पापराशिनी (३४) च लाकिनी सर्वतन्त्रेशी (३५) मातः रक्ष मां यत्र-तत्र काकिनी नागनर्तिकी (३६) एव शाकिनी मित्ररूपिणी (३७) सर्व-मित्ररूपिणी हाकिनी मनोहारिणी (३८) मनोहररूप-प्रदात्रि रूपं देहि मातेश्वरी तारा योग-रक्ता पूर्णा (३९) तारा भव-तारिणी भुक्ति-मुक्तिदायिनी षोडशी लतिकादेवी (४०) सर्वदा नवयौवना अछिन्न यौवनदायिनी भुवनेश्वरी मन्त्रिणी (४१) भक्तरक्षिणी च छिन्नमस्ता योनिवेगा (४२) भैरवी सत्य-सुकरिणी (४३) सत्य-प्रियादेवि त्वां प्रणमाम्यहं धूमावती कुण्डलिनी (४४) सर्व-धन-धान्य-प्रदायिनी कृपां कुरु । बगलामुखी गुरु-मूर्ति (४५) रक्ष मां मातङ्गी कान्ता युवती (४६) मातङ्गसुता कमला शुक्ल-संस्थिता (४७) वैभवदात्री च प्रकृति ब्रह्मेन्द्रीदेवी (४८) गायत्री नित्यचित्रिणी (४९) मोहिनी एव माता योगिनी (५०) रक्ष माम् । सरस्वती स्वर्गदेवी (५१) ज्ञानदात्री अन्नपूर्णी शिवसङ्गी (५२) भक्तपोषिणी नारसिंही वामदेवी (५३) दुष्टदलिनी गङ्गा योनिस्वरूपिणी (५४) मातु अपराजिता समाप्तिदा (५५) चामुण्डा परि अङ्गनाथा (५६) रिपु-भक्षिणी वाराही सत्येकाकिनी (५७) सह कौमारी क्रियाशक्तिः (५८) शक्तिदात्री इन्द्राणी मुक्ति-नियन्त्रिणी (५९) च वज्रेश्वरी ब्रह्माणी आनन्दा-मूर्ती (६०) वैष्णवी सत्यरूपिणी (६१) एव माहेश्वरी पराशक्तिः (६२) माता आदिशक्तिः लक्ष्मी मनोरमायोनि (६३) सह दुर्गा सच्चिदानन्द (६४) सदा-सर्वदा रक्ष माम् । इदं स्तोत्रं उच्च-महिम्न धारिताः । सर्व-मनोरथ-प्रदायकं नास्ति संशयः ॥ ॥ महाकालीपुत्रविरचितं चतुःषष्टियोगिनीस्तोत्रं सम्पूर्णम् ॥ अथ चतुःषष्टितोगिनी स्वाहाकार मन्त्राः । १. ॐ ऐं ह्रीं श्रीं श्री काली नित्य-सिद्धमाता स्वाहा । २. ॐ ऐं ह्रीं श्रीं श्री कपालिनी नागलक्ष्मी स्वाहा । ३. ॐ ऐं ह्रीं श्रीं श्री कुलादेवी स्वर्णदेहा स्वाहा । ४. ॐ ऐं ह्रीं श्रीं श्री कुरुकुल्ला रसनाथा स्वाहा । ५. ॐ ऐं ह्रीं श्रीं श्री विरोधिनी विलासिनी स्वाहा । ६. ॐ ऐं ह्रीं श्रीं श्री विप्रचित्ता रक्तप्रिया स्वाहा । ७. ॐ ऐं ह्रीं श्रीं श्री उग्र-रक्त-भोगरूपा स्वाहा । ८. ॐ ऐं ह्रीं श्रीं श्री उग्रप्रभा शुक्रनाथा स्वाहा । ९. ॐ ऐं ह्रीं श्रीं श्री दीपा-मुक्तिः रक्ता-देहा स्वाहा । १०. ॐ ऐं ह्रीं श्रीं श्री नीला भुक्ति रक्त-स्पर्शा स्वाहा । ११. ॐ ऐं ह्रीं श्रीं श्री घना महा-जगदम्बा स्वाहा । १२. ॐ ऐं ह्रीं श्रीं श्री बलाका काम-सेविता स्वाहा । १३. ॐ ऐं ह्रीं श्रीं श्री मातृदेवी आत्मविद्या स्वाहा । १४. ॐ ऐं ह्रीं श्रीं श्री मुद्रा-पूर्णा रजतकृपा स्वाहा । १५. ॐ ऐं ह्रीं श्रीं श्री मिता तन्त्र कौला-दीक्षा स्वाहा । १६. ॐ ऐं ह्रीं श्रीं श्री महाकाली सिद्धेश्वरी स्वाहा । १७. ॐ ऐं ह्रीं श्रीं श्री कामेश्वरी सर्वशक्ति स्वाहा । १८. ॐ ऐं ह्रीं श्रीं श्री भगमालिनी तारिणी स्वाहा । १९. ॐ ऐं ह्रीं श्रीं श्री नित्यक्लिन्ना तन्त्रार्पिता स्वाहा । २०. ॐ ऐं ह्रीं श्रीं श्री भेरुण्ड तत्त्व-उत्तमा स्वाहा । २१. ॐ ऐं ह्रीं श्रीं श्री वह्निवासिनी शासिनि स्वाहा । २२. ॐ ऐं ह्रीं श्रीं श्री महवज्रेश्वरी रक्तदेवी स्वाहा । २३. ॐ ऐं ह्रीं श्रीं श्री शिवदूती आदिशक्तिः स्वाहा । २४. ॐ ऐं ह्रीं श्रीं श्री त्वरिता ऊर्ध्वरेतादा स्वाहा । २५. ॐ ऐं ह्रीं श्रीं श्री कुलसुन्दरी कामिनी स्वाहा । २६. ॐ ऐं ह्रीं श्रीं श्री नीलपताका सिद्धिदा स्वाहा । २७. ॐ ऐं ह्रीं श्रीं श्री नित्य जननस्वरूपिणी स्वाहा । २८. ॐ ऐं ह्रीं श्रीं श्री विजयादेवी वसुदा स्वाहा । २९. ॐ ऐं ह्रीं श्रीं श्री सर्वमङ्गला तन्त्रदा स्वाहा । ३०. ॐ ऐं ह्रीं श्रीं श्री ज्वालामालिनी नागिनी स्वाहा । ३१. ॐ ऐं ह्रीं श्रीं श्री चित्रादेवी रक्तभुजा स्वाहा । ३२. ॐ ऐं ह्रीं श्रीं श्री ललिता कन्या शुक्रदा स्वाहा । ३३. ॐ ऐं ह्रीं श्रीं श्री डाकिनी मदशालिनी स्वाहा । ३४. ॐ ऐं ह्रीं श्रीं श्री राकिनी पापनाशिनी स्वाहा । ३५. ॐ ऐं ह्रीं श्रीं श्री लाकिनी सर्वतन्त्रेशी स्वाहा । ३६. ॐ ऐं ह्रीं श्रीं श्री काकिनी नागनर्तिकी स्वाहा । ३७. ॐ ऐं ह्रीं श्रीं श्री शाकिनी मित्ररूपिणी स्वाहा । ३८. ॐ ऐं ह्रीं श्रीं श्री हाकिनी मनोहारिणी स्वाहा । ३९. ॐ ऐं ह्रीं श्रीं श्री तारा योग-रक्ता पूर्णा स्वाहा । ४०. ॐ ऐं ह्रीं श्रीं श्री षोडशी लतिकादेवी स्वाहा । ४१. ॐ ऐं ह्रीं श्रीं श्री भुवनेश्वरी मन्त्रिणी स्वाहा । ४२. ॐ ऐं ह्रीं श्रीं श्री छिन्नमस्ता योनिवेगा स्वाहा । ४३. ॐ ऐं ह्रीं श्रीं श्री भैरवी सत्यसुकरिणी स्वाहा । ४४. ॐ ऐं ह्रीं श्रीं श्री धूमावती कुण्डलिनी स्वाहा । ४५. ॐ ऐं ह्रीं श्रीं श्री बगलामुखी गुरुमूर्ति स्वाहा । ४६. ॐ ऐं ह्रीं श्रीं श्री मातङ्गी कान्ता युवती स्वाहा । ४७. ॐ ऐं ह्रीं श्रीं श्री कमला शुक्लसंस्थिता स्वाहा । ४८. ॐ ऐं ह्रीं श्रीं श्री प्रकृति ब्रह्मेन्द्रीदेवी स्वाहा । ४९. ॐ ऐं ह्रीं श्रीं श्री गायत्री नित्यचित्रिणी स्वाहा । ५०. ॐ ऐं ह्रीं श्रीं श्री मोहिनी माता योगिनी स्वाहा । ५१. ॐ ऐं ह्रीं श्रीं श्री सरस्वती स्वर्गदेवी स्वाहा । ५२. ॐ ऐं ह्रीं श्रीं श्री अन्नपूर्णी शिवसङ्गी स्वाहा । ५३. ॐ ऐं ह्रीं श्रीं श्री नारसिंही वामदेवी स्वाहा । ५४. ॐ ऐं ह्रीं श्रीं श्री गङ्गा योनिस्वरूपिणी स्वाहा । ५५. ॐ ऐं ह्रीं श्रीं श्री अपराजिता समाप्तिदा स्वाहा । ५६. ॐ ऐं ह्रीं श्रीं श्री चामुण्डा परि अङ्गनाथा स्वाहा । ५७. ॐ ऐं ह्रीं श्रीं श्री वाराही सत्येकाकिनी स्वाहा । ५८. ॐ ऐं ह्रीं श्रीं श्री कौमारी क्रियाशक्तिनी स्वाहा । ५९. ॐ ऐं ह्रीं श्रीं श्री इन्द्राणी मुक्तिनियन्त्रिणी स्वाहा । ६०. ॐ ऐं ह्रीं श्रीं श्री ब्रह्माणी आनन्दामूर्ती स्वाहा । ६१. ॐ ऐं ह्रीं श्रीं श्री वैष्णवी सत्यरूपिणी स्वाहा । ६२. ॐ ऐं ह्रीं श्रीं श्री माहेश्वरी पराशक्तिः स्वाहा । ६३. ॐ ऐं ह्रीं श्रीं श्री लक्ष्मी मनोरमायोनि स्वाहा । ६४. ॐ ऐं ह्रीं श्रीं श्री दुर्गा सच्चिदानन्दा स्वाहा ।
% Text title            : chatuHShaShTiyoginIstotram 2
% File name             : chatuHShaShTiyoginIstotram2.itx
% itxtitle              : chatuHShaShTiyoginIstotram 2
% engtitle              : chatuHShaShTiyoginIstotram 2
% Category              : devii, devI, tantra, dashamahAvidyA
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : Stotra from https://astronavprayas.wordpress.com/2015/07/17/
% Indexextra            : (Info 1, 2,3, 4 stotram, 5, 6, 7, 1, 2 Intro, 3, Temples Hindi, All)
% Latest update         : April 4, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org