श्रीलक्ष्मीदासविरचितं दयासहस्रम्
१. प्रथमशतकम्
श्रीः ।
श्री पद्मावतीसमेताय श्रीनिवासाय नमः ।
श्रीमते रामानुजाय नमः ।
श्रीमद्वरवरमुनये नमः ।
श्रीमते निगमान्त महादेशिकाय नमः ।
श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीतं दयासहस्रम् ।
अथ दयासहस्रे प्रथमशतकम् ।
वन्दे वन्दारुमन्दारं तं वृषाद्रि विहारिणम् ।
यत्कृपावितरत्यारात् पुरुषार्थ चतुष्टयम् ॥ १॥
फणासहस्रो द्विसहस्रजिह्वः
शुद्धात्मको भोगिपतिस्त्वदीयाम् ।
दयां न दक्षो गदितुं कथं वा
तां वर्णयाम्यद्य वृषाद्रिनाथ ॥ २॥
अथवा मद्रसज्ञायां तां वाणीमनणीयसीम् ।
नर्तयत्यहिशैलेश करुणा चिरकाङ्क्षिता ॥ ३॥
करुणावरुणालयार्तिहारिन्!
करुणा ते तरुणागसि प्रकामम् ।
चिरजीविनि मय्यपि प्रसन्ना
शरणं हन्त! रमेरिता बभूव ॥ ४॥
शरणागतवत्सलत्वमम्भो-
रुहनेत्रस्य हरे! कथं भवेत्ते ।
करुणा यदि वल्लभा नहि स्यात्
त्वयि नित्यं परता लसेद्गभीरा ॥ ५॥
दया पयोधितनया हृदि चेन्न द्वयं तव ।
निर्भयश्शरणं पापो व्रजेयं त्वां कथं हरे ॥ ६॥
इन्द्रनीलमणिग्रावप्रस्रवत्करुणारसम् ।
पायम्पायं भवारण्यश्रममत्यजमादरात् ॥ ७॥
अयि! दये! हृदये कमलापतेः
कृतपदोरसि सिन्धुसुता स्थिता ।
अपरतन्त्रमपि श्रितवश्यता-
मनयतां तमुभे महदद्भुतम् ॥ ८॥
सा कल्पवल्ली सुकृतिभ्य एव ददाति कामांस्त्रिदिवे यथेच्छम् ।
हरे! दयाख्या तव कल्पवल्ली पापात्मनां पूरयतीप्सितानि ॥ ९॥
अनुकम्पा सदाकम्पा पङ्कजाक्ष! दृशोस्तव ।
यद् दृश्यते कटाक्षं तत्काङ्क्षे मन्तुकृदप्यहम् ॥ १०॥
अनुदिनमनुकम्पा कम्पितं पापसङ्घैः
अहिगिरिनिलय! श्री श्रीनिवास! त्वदीया ।
स्मृतिपथमनुयाता सान्त्वयत्यादरान्मां
त्यज भयमिह वत्सेत्याशु मातेव दीनम् ॥ ११॥
अचिदनल्पगुणं तव चिद्गणं
करणकायगणैर्घटयन् हरे! ।
इह पुमर्थचतुष्टयभाजनं
समकरोः करुणा किल कारणम् ॥ १२॥
पुपुषुष्षड्रसा मान्तु षड्वर्गो मित्रतां गतः ।
नापराधी कथं स्यां त्वद्दया मामुद्धरेद्धरे! ॥ १३॥
करुणाकर! शेषशैलवासिन्!
करुणा ते मधुरे स्मिते दृगब्जे ।
प्रचुरा वरदायि पाणिपद्मे
जनतां सान्त्वयति प्रकामपापाम् ॥ १४॥
सर्वान् गुणान् सफलयत्यवनौ मुरारे!
सा ते दया जलधिजासहचारिणी या ।
वैकुण्ठधाम्नि परतैकगुणोज्ज्वलस्य
तेऽन्यैर्गुणैः किममलैः परिशुद्धसत्त्वे ॥ १५॥
अहिशैलपतेः प्रिये! दये! त्वं
गुणिनस्तत्वविदो विहाय दूरे ।
अघदुःखिजनौघमार्गणे किं
निरता कारणमत्र वेदयाम्ब ॥ १६॥
प्रविघटय्य रमामपि सत्वरं
गजपतेः करुणोक्तिविचोदिता ।
अयि दये! गरुडेन तदन्तिकं
समनयः प्रजवं बत चक्रिणम् ॥ १७॥
द्रुपदजावसनाभिविवृद्धये
ननु दये! भगवन्तमचोदयः ।
जगति नार्यवहेलनमार्तितः
सपदि वेत्त्यबलैव पुमान्न हि ॥ १८॥
कारुण्यश्रीस्त्वयि वसति यच्छ्रीनिवासोऽसि तस्मात्
भक्ताभीष्टं वितरसि ततश्शेषशैले वसन्सन् ।
आर्तत्राणं विदधदमित क्लिष्टभक्ताग्रदृष्टः
दत्तं स्वल्पं सुबहु गणयस्यद्भुता तेऽनुकम्पा ॥ १९॥
भवघोरमहारण्ये दुःखध्वान्तगतं हरे!
मां दयादीपशिखया कदा नेष्यसि सत्पथम् ॥ २०॥
भवकूपनिमग्नानामाभीलजलपायिनाम् ।
श्रीनिवासानुकम्पे! त्वं रज्जुरुद्धरणे ह्यसि ॥ २१॥
सङ्कल्पितानल्प जगत्प्रवृत्तिः
नारायणश्शास्त्रमतानुयायी ।
दण्डोन्मुखो हन्त! दये! बभूव
त्वद्वीक्षितः त्वन्मतबद्धदीक्षः ॥ २२॥
कुचेलममितम्पचं चिपिटमुष्टिसन्तुष्टहृत्
चकार गरुडध्वजो भजनशीलमिभ्यं भुवि ।
विदारितकुदीनताविषलतानिदानां दये!
वदन्ति भवतीं जनाः जलजवासिनीसोदरि! ॥ २३॥
आश्रितावनगुरुत्वरे! दये! स्वामि मानसरयं विचिन्त्य च ।
तत्र वासरसिकासि किं सदा श्रीशचोदनकृते प्रसूरिव ॥ २४॥
विचित्रा लीला ते वृषगिरिपतेरम्ब! करुणे!
वसन्तं वैकुण्ठे परमपुरुषं भक्तवशगम् ।
विधाय प्राण्यार्तिप्रशमनकृते चारयसि तं
धरित्र्यां तुच्छैर्यत्कमठकिटिरूपैः प्रतियुगम् ॥ २५॥
आश्रितान् श्रीनिवासोऽयं तोषयत्यनुकम्पया ।
महान् महीरुहः स्फीतच्छाययेव जनान्भुवि ॥ २६॥
पुरुषोत्तमञ्च करुणे! श्रियःपतिं
श्रितभक्तरक्षणकृते पुराऽकरोः ।
व्रतिनं मृगाजिनधरं सुवामनं
बलिसद्मदेहलिचरं धरार्थिनम् ॥ २७॥
पुरुषोत्तमस्य ललनास्वरूपम-
प्यदिशस्सुधावितरणे करुणे! ।
श्रितरक्षणाय कथमप्यहो! हरिं
बहुवेषतोऽपि भुवि योजयसि ॥ २८॥
शेषाचलेशहृदयाच्छसरोवरान्तः-
क्रीडैकतानरमणीयदयामराली! ।
क्षीराम्बुवत्सुकृतदुष्कृतराशिमाशु
शक्त्या विभेद्य सुकृतैकफलं ददाति ॥ २९॥
उल्लाघतां सुगुणतां शतवत्सरान्त-
मायुः कला निगमशास्त्रयथार्थबुद्धिम् ।
सौन्दर्यमुच्चकुलजन्म च कायदार्ढ्य-
मैश्वर्यमब्धितनयेशदया ददाति ॥ ३०॥
नाहं शरीरिदुरितान्यवलोकयामी-
त्याच्छाद्य लोचनयुगं घनसारधूल्या ।
मन्दस्मितेन वरदानपरः श्रितानां
किं त्वं घृणामहिगिरौ प्रकटीकरोषि? ॥ ३१॥
कौमुदीव करुणा तव शौरे! चक्षुषी शिशिरयत्यनिशं नः ।
फुल्लयत्यवगुणापनयार्थं कुञ्चिकेव हृदयाररमाशु ॥ ३२॥
अपराध स्वभावानां मादृशानां दुरात्मनाम् ।
त्वद्दयैका गतिर्नान्या वृषाद्रित्रिदशद्रुम ॥ ३३॥
नववारिवाहहृदयक्षपाकरप्रसृतातिसुन्दरदयाच्छकौमुदी ।
धनिदुर्गतादितनुमद्व्रजं समं परितस्सुशीतलयति स्वयं बत ॥ ३४॥
क्षणमपि करुणे! त्वं क्षीणपुण्यावनाशे
मुररिपुहृदयाच्चेद् दूरतो हन्त! तिष्ठेः ।
अमलसलिलपूरादुद्धृता जालमीनाः
इव दुरितनिवासाश्चेतनास्स्युर्विसत्ताः ॥ ३५॥
लक्ष्मीस्स्वयं निजकटाक्षविशेषतोऽत्र
निम्नोन्नतस्थितिजुषो वितनोति जन्तून् ।
त्वं कारयस्ययि दये! भुजगाद्रिनेत्रा
निम्नस्थितेरुपशमं तदवेक्षणेन ॥ ३६॥
परवासुदेवमपि मानुषं दये!
प्रविधाय सिन्धुरशनामनीनयः ।
अवमन्यते स्म जनता तमप्यहो!
भवती तथापि समरक्षदत्र ताम् ॥ ३७॥
शबरीममरीं चकार शार्ङ्गिन्!
करुणा ते परिणाम पक्व भोग्यम् ।
प्रवितीर्णमनल्पभक्तिसारं
फलमादाय वनैकवासजीर्णाम् ॥ ३८॥
सर्वेश्वरोपि भगवान् धृतमर्त्यरूपः
सञ्चोदितो ननु दये! नितरां भवत्या ।
सख्यं प्रकल्प्य कपिना विपिने धनुष्मान्
तस्मै ददौ प्रगुणसम्पदगारराज्यम् ॥ ३९॥
उलूखलनिबन्धनप्रकटितान्यवश्याकृतिं
दये! वृषगिरीश्वरं कुटयुगान्तराकर्षणे ।
प्रचोद्य बहुवत्सरामरमहामहीरुट्स्थिति-
प्रबन्धनमपाकरोस्तदहमस्मि धीरोऽघकृत् ॥ ४०॥
सम्प्रेरितो ननु दये! भुजगाद्रिनाथः
दिव्यस्वरूपमभिदर्श्य गवां व्रजेशः ।
अक्रूरमर्यमसुतासलिले निमग्नं
आनन्दसिन्धुविनिमग्नमहो व्यतानीत् ॥ ४१॥
भुजङ्गम महीधरे प्रकटितात्मदिव्याकृतिः
सुघोरसमरे धनुष्प्रवरपाणिरभ्रद्युतिः ।
दशाननमसंज्ञकं रघुपतिस्तदा प्राहिणोत्
निजश्रमविनुत्तये ननु दये! त्वया चोदितः ॥ ४२॥
पापात्मनां अयि! दये! भुवि मादृशानां
नोचेज्जनिः किमपि नाम तवास्ति कार्यम् ।
ज्योतिर्मये दुरितदूरतरेऽपवर्गे
तूष्णीं तदन्यगुणभावनयासि लीना ॥ ४३॥
दोषाकरे जगति यत्स्पृहणीय रूपः
शेषाचले सकललोकविलोकितस्त्वम् ।
भूषाञ्चितोऽसि कमलेश! तदेव देव!
केषां न सूचयति ते करुणामपाराम् ॥ ४४॥
करुणे! तरुणापराधशिक्षा-
कृतयत्नं भुजगक्षमाभृदीशम् ।
विनिवार्य च दापयस्यभीष्टं
किमिदं मन्तुकृते विचित्रमेतत् ॥ ४५॥
कनकाम्बर! नीरदाभ! शौरे!
करुणा ते तरुणायते परार्थम् ।
अपराधिनि मय्यपि प्रसन्ना
वृषशैलेश! यदीक्षितो मयापि ॥ ४६॥
आह्वयन्तु जनाः श्रीश! श्रीनिवासेति भक्तितः ।
दयावासेत्यहं तु त्वां ब्रवीमि कृतदुष्कृतः ॥ ४७॥
करुणा वरकामिनीव नित्यं
हृदयं ते परिवर्तयत्यमोघम् ।
अहिशैलपते! ततस्तवासीत्
जगतां रक्षक इत्यहो! प्रसिद्धिः ॥ ४८॥
दुर्वासःप्रमुखात्तपोधनगणादभ्यागताद्द्रुह्यतः
त्रातुं पाण्डुसुतान्वने द्रुपदजाभुक्तावशिष्टाल्पकम् ।
भुक्त्वा शाकममत्रगं यदुपते! तत्कुक्षिपूर्तिं व्यधाः
किं किं वा भवता न कारयति ते स्वान्तस्थितेयं दया ॥ ४९॥
यवनादवनीपतेस्सुभीतो
जवनातीतवनो गुहात्तनिद्रम् ।
मुचुकुन्दमहो! विबोध्य तस्मै
दयया दर्शितवान् मुकुन्द रूपम् ॥ ५०॥
वाराङ्गनानर्तनवीक्षणार्थं
त्वन्मन्दिरं प्राप्तवतोऽपि नास्तिकान् ।
अङ्गीकरोष्यात्मविलोकनार्थं
समागतान् श्रीश! तवाद्भुता दया ॥ ५१॥
पृदाकुगिरिमन्दार! वन्दारुजनचन्दन ।
कुब्जामब्जमुखीं चक्रे दया ते चन्दनार्थिनः ॥ ५२॥
किं भुक्ता भवताध्वमृत्, नहि मया भुक्ता, सुहृध्भिस्तथा
प्रोक्तं तैरनृतं, प्रदर्शय मुखं व्यादाय पश्याम्यहम् ।
पश्याम्बेति तथा विधाय वदने लोकास्त्वया दर्शिताः
भक्तानां वशवर्तिता तव हरे! कारुण्यमूला किल ॥ ५३॥
त्रिविक्रमसमुद्धृतप्रयतपादपङ्केरुहात्
विरिञ्चिपदपङ्कजस्नपितपूतपाथस्स्रुतेः ।
धरातलमुपागता सुरधुनी पुनाना जनान्
तनोति करुणापगाधियमये! वृषाद्रीश्वर ॥ ५४॥
ज्वलनोज्ज्वलितात्महेयकायं
करुणादृक्सुधया विधाय सिक्तम् ।
शरभङ्गमभङ्गुरव्रतं तं
करुणानीनयदद्भुतं पदन्ते ॥ ५५॥
अचिन्त्यगुणवैभवप्रकटितात्मसौलभ्यतः
चराचर निरन्तरे जगति लब्धजन्मा भवान् ।
कृतातिदुरितैर्जनैर्जडमनीषिभिर्दूषितः
दया तव निरङ्कुशा निरवधिः किमु ब्रूमहे ॥ ५६॥
अधिगतसकलार्थोऽप्यत्र गोष्ठे चरन् सन्
व्रजजनपरिभीतो लीनदेहो गृहान्तः ।
प्रमुषितनवनीतो रज्जुबद्धो जनन्या
ननु चिरमरुदस्त्वं कृष्ण! हन्तानुकम्पा ॥ ५७॥
महारण्ये शीलव्यपगमनदूरीकृतसुखां
अहल्यां पाषाणस्थितिमुपगतां वल्लभरुषा ।
दयासीमाभूमे! दशरथसुत! स्वाङ्घ्रिकलनात्
विशुद्धां दिव्याभां सपदि कृतवान् हन्त! करुणा ॥ ५८॥
जम्बालचङ्क्रमणलब्धपदाभिपीडं
कान्तारसञ्चरणधूल्यवगुण्ठितं त्वाम् ।
ते न स्मरन्ति नवनीतमुषं वदन्ति
धिक्! बालिशान् व्रजजनान् बत! तेऽनुकम्पा ॥ ५९॥
समो भवान् भक्तरिपुं निजारिं जानन्नपि स्फीतदयाविनुन्नः ।
तद्रक्षणायापि कृतप्रयत्नो दौत्यं निहीनं श्रितवान् मुकुन्द ॥ ६०॥
बलिभुजमपराधिमुख्यगण्यं
त्रिभुवनदुर्लभरक्षमभ्यरक्षः ।
चरणतटनिपातमात्रतुष्टो
वृषगिरिनाथ! दया तवाद्भुता हि ॥ ६१॥
कर्णारुन्तुदवाक् क्षुरप्रनिकरैः हृद्दारयन्तं हिधि-
क्कुर्वन्तं समितौ सभाजनपरं कुन्तीसुतं रोषतः ।
चेदीशं प्रविलूय तत्र कदलीलावं शिरोधौ हसन्
शेषाद्रीश! भवत्पदाम्बुजमदास्तस्मै दया ते बत ॥ ६२॥
वृषगिरिशिखरे श्रीश्रीनिवासाभिधोऽयं
सुरतरुरतितुङ्गः प्रार्थितार्थ प्रदायी ।
निरतिशयदयाख्यच्छायया स्वाश्रितानां
हरति सपदि तापांस्त्रिप्रकारान् भवाग्नेः ॥ ६३॥
वृषाद्रिशृङ्गशीतांशो! दयाज्योत्स्ना तवामला ।
विकासयति सुस्निग्धं स्फीतं कुवलयं सदा ॥ ६४॥
भुजगगिरिपते! तवानुकम्पा-
व्रततिततिः परितस्सुपुष्पिताग्रा ।
जगदखिलमपि स्वकीयगन्धैः
दुरितमलं परिनोदयत्यनल्पैः ॥ ६५॥
हृदयालवालदृढरूढदुष्कृत-
द्रुमदारणासिलतिकासि दारुणा ।
वृषशैलनाथकरुणे! नृणां मन-
स्यधिरोपयस्यनुगुणान् गुणद्रुमान् ॥ ६६॥
लक्ष्मीस्स्वयं कृतजनिर्भुवनावनाय
क्षीराम्बुधौ भगवतो हृदयं प्रविष्टा ।
शेषाद्रिनाथकरुणे! भवती तु तस्य
स्वान्ते जनिं गतवती परिवर्तनाय ॥ ६७॥
वेलोल्लङ्घनमादितो जडमयो रत्नाकरोऽपि स्वयं
शेषाद्रीश्वर! तेऽनुशासनवशान्नैवाचरत्यद्भुतम् ।
कृत्याकृत्यविवेकबुद्धिविभवं दत्तं विहायोद्धतः
वेलोल्लङ्घनमाचरामि करुणे! तत्पाहि मामीदृशम् ॥ ६८॥
अवसितसमरं रथे निषण्णं
शिबिरतटे त्ववतार्य फल्गुनं तम् ।
स्वयमपि रथतोऽवतीर्य शौरे!
ज्वलनभयाद्दययान्वपालयो हि ॥ ६९॥
दया कापि कान्ता भुजङ्गाद्रिनेतुः
कयापि प्रवृत्त्या प्रियेव प्रकामम् ।
मनोवास्तुवासा जगज्जन्मियाञ्चां
विना मातृकल्पा ददातीप्सितार्थान् ॥ ७०॥
सीतान्वेषणतत्परो रघुपते! पृच्छन् वने पक्षिणो
वृक्षान् पर्वत कन्दरांश्च विलपन् हा! जानकीत्याह्वयन् ।
मध्येमार्गमवेक्ष्य भूमिपतितं गृध्राधिपं दुःखिनं
तस्मै सद्गतिमन्त्यकर्मकरणात्प्रादाः दया तेऽनघा ॥ ७१॥
रुक्मिणीं भवदवाप्तिकाङ्क्षिणीमन्यमर्त्यसहवासदूषिणीम् ।
प्राप्तसन्निधिरचूचुरो हरे! पाणिपीडनकृते दयानघा ॥ ७२॥
सुरभिषु मुषितासु वेधसा द्राक्
अधिगततादृशविग्रहो मुकुन्द ।
व्रजजनमभिहर्षयन्नभूस्त्वं
तव करुणा ननु विस्मयं तनोति ॥ ७३॥
दावाग्निं विपिनतटे व्रजार्भकाना-
माबाधामुपजनयन्तमन्तकाभम् ।
शौरे! त्वं सपदि निगीर्य मोददोऽभूः
कारुण्यं किमिव नकारयत्यचिन्त्यम् ॥ ७४॥
वृषाचलशिखामणे! तव गुणेषु भद्रात्मके-
ष्वचिन्त्यविभवां दयां गदितुमक्षमा सा त्रयी ।
ह्रिया किल पराङ्मुखी स्थितवती चिरादप्यहो!
कथं तु कथयेयमप्यचलदुष्कृतस्ते दयाम् ॥ ७५॥
दया दूरीभूता तव तु हृदयाच्चेद्गुणनिधे!
तदैतान् पापस्त्वं श्रुतिविहितकर्मप्रतिभटः ।
मदाज्ञाच्छेदी त्वं निरयकुहरे घोरतिमिरे
क्षिपामीति ब्रूयास्तदिह शरणं यामि करुणाम् ॥ ७६॥
भवसागरतारणे मुरारे! ननु नौरस्यघभारवाहकानाम् ।
परितस्सुसुखं प्रवर्तयित्री करुणा क्षेपणिका हि यात्रिकानाम् ॥ ७७॥
मालाकारो ग्रथितसुमनोजीवकः कंसवश्यः
भक्त्या नम्रः स्वयमुपगतं शेषशैलाग्रदीप ।
त्वामभ्यर्च्य स्रजमतिगुणामर्पयित्वा स्ववंश्यैः
साकं मोक्षं समधिगतवांस्तेऽनुकम्पा विचित्रा ॥ ७८॥
भगवन्! दुहितुर्विवाहसिद्ध्यै
हरचापं निहितं विभज्य शौर्यात् ।
कृततत्करपीडनो व्यतानीः
जनकं हृष्टमहो! तवानुकम्पा ॥ ७९॥
करुणा तव मुग्धवल्लवीनां स्मरतापप्रशमैकबद्धदीक्षा ।
शरणागतवत्सल! त्वदीयं परिरम्भं समदापयद्धि ताभ्यः ॥ ८०॥
करुणा वशवर्तिनी वशेव
स्ववशे त्वां परिकल्प्य यूधपाभम् ।
वृषशैलविभो! गजाभमर्त्यान्
भववन्यान् विवशी करोति मत्तान् ॥ ८१॥
अविनाभाविनी कान्ता दये! सा कमलालया ।
अवनीभाविनी त्वन्तु वेङ्कटेशस्य हृद्गता ॥ ८२॥
विहितकर्मकृदप्यहमल्पधीः
अनवधानतया विधितस्स्खलन् ।
दुरितकृद् वृषशैलशिखामणे!
शरणमेमि भवत्करुणां सदा ॥ ८३॥
तैलधारावदच्छिन्नस्मृतिसन्तानतो हरे ।
ध्यातुं त्वामसमर्थस्त्वत्करुणा शरणं मम ॥ ८४॥
वृषशैलवल्लभदयाख्यदीपिका
हृदयान्तरस्थतिमिरं नुदत्यदः ।
कमलेशपादसरसीरुहे स्थितां
वितनोति भक्तिरुचिरद्युतिं नृणाम् ॥ ८५॥
नवकज्जलाभयमुनापयोधुनी-
मवगाह्य गोपवनिताभिरच्युत ।
झषतां प्रदर्श्य तदवाप्तिखेलने
समनन्दयो हि करुणा तवानघा ॥ ८६॥
न हि मयि महाविश्वासोऽपि प्रपत्तिकरणे हरे!
न च दुरवगाहे शास्त्रे बुद्धिरस्त्यमितपक्षके ।
न च किमपि कर्म ज्ञानं भक्तिरस्त्यहिगिरेः प्रभो!
तव तु करुणां याचे नीचोऽप्यनारतरतिप्रियः ॥ ८७॥
रासक्रीडाकलितललनामण्डले वासुदेव!
स्वीयं कायं सुबहु कलयन् कामिनीकामितार्थान् ।
दत्वाक्रीडो मुरलिवदनः पीतचेलोपवीतः
कारुण्यैकप्रणयि खलु ते मानसं माननीयम् ॥ ८८॥
कमलाकटाक्षकरणेऽपि कारणं
करुणे त्वमेव फणिशैलचक्रिणः ।
अत एव सा तु तव सन्निधौ वस-
त्यमलायतासितमृगेक्षणा सदा ॥ ८९॥
सुमसायकोऽपि गतविग्रहोऽप्ययं
झषकेतनस्तु विषयान् प्रदर्श्य माम् ।
वनितैकसक्त हृदयं मदोद्धतं
वितनोति नाथ! शरणं दयास्तु ते ॥ ९०॥
अमर्षो नित्यं मां कथमपि वशे हन्त! कलयन्
पिशाचाभो रक्तप्रचुरनयनं क्रूरवचनम् ।
प्रतीक्ष्याणामप्यत्यतिभवनसक्तैकमनसं
तनोति श्रीश! त्वद्रुचिरकरुणा मेऽस्तु शरणम् ॥ ९१॥
लोभो लाभमुखो व्यये नतमुखः स्वान्तैकवासोऽस्ति मे
स्वात्मार्थेऽपि पराङ्मुखो वितरणे मूकानुभावोन्मुखः ।
शेषग्रावशिखामणे! तव पदन्यासप्रसूनाय वा
दत्ता काकणिकापि हन्त! न मया तत्ते दया मे गतिः ॥ ९२॥
मोहोऽहङ्कृतिकल्पकल्पनपटुस्तल्पायमानो महा-
मौर्ख्यस्य प्रथमप्रवृत्तिकरणव्यग्रो दुरध्वोद्गतेः ।
देहात्मभ्रमविभ्रमभ्रमणकृन्मन्मित्रभावं गतः
त्वत्पूजाविमुखोऽस्मि वेङ्कटपते! तत्ते दया मे गतिः ॥ ९३॥
मदेन शिथिलेन्द्रियो गुरुवरान्नमस्योचितान्
तिरस्करणवीक्षणैर्व्यथितमानसानाचरन् ।
वृषाचलपते! वयःकुलकलादिभिर्गर्वितः
त्वदङ्घ्रिनतिमप्यहं न कृतवान् दया मे गतिः ॥ ९४॥
परधनपरिवीक्षणैकतानः
परशुभदर्शनदर्शितात्मवैरः ।
स्मरणमपि न ते तनोमि तस्मात्
वृषशिखरीश! दया गतिस्त्वदीया ॥ ९५॥
कामाद्यवकरपूर्णे हृदालवाले दयाख्यलतिकां ताम् ।
परिषिच्य वेङ्कटेश! त्वद्गुणसलिलं प्ररोपयाम्यधुना ॥ ९६॥
कंसं निहत्य परहिंसन मानसं तं
संसारचक्र इव बन्धनमन्दिरे तौ ।
बद्धौ विमोच्य पितरौ चिरदुःखितौ त्वं
प्राहर्षयो हि नृहरे! करुणा तवेड्या ॥ ९७॥
शकटं निकटे कुटी तटीस्थं प्रकटाटोपपदाभिघट्टनेन ।
त्रुटितं प्रकटय्य पाटवेन व्रजरक्षामतनोः कृपा तवेड्या ॥ ९८॥
निशितबाणहतिव्रणिताङ्गकः
क्रुदभिदर्शितचक्रकरो हरे ।
नुतिविवर्जितभीष्महतिर्ह्यभूः
वचनदूरतरा करुणा तव ॥ ९९॥
बालोऽपि बाहुशिखरेण वृषाद्रिनाथ!
गोवर्धनाभिधमुदूह्य शिलोच्चयं गाः ।
घोरातिवृष्टिहतिभिर्विनिवार्य धैर्या-
दामोदयो हि करुणा तव माननीया ॥ १००॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
प्रथमशतकं सम्पूर्णम् ।
२. द्वितीयशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमते निगमान्त देशिकाय नमः ।
अथ दयासहस्रे द्वितीयशतकम् ।
दिवाकरात्मजाह्रदे निलीनमद्भुताकृतिं
पृदाकुमुच्चमस्तके विचित्रताण्डवैर्नटन् ।
निवार्य दर्पमम्बुधिं भवान्निनाय हिंसकं
दया तवानघा हरे! भुजङ्गमाद्रि शेखर ॥ १०१॥
दशाननहतिः कृता न हि तथापि बद्धाञ्जलिं
विभीषणमरिन्दमं रिपुसकाशतोऽभ्यागतम् ।
पयोधितट एव तं समभिषिच्य राज्येऽकरोः
रघूत्तम! दयानघा तव वृषाचलस्वामिनः ॥ १०२॥
सुकेतु तनयां वने निजगुरूपदेशोन्मुखः
निहत्य मुनिघातिनीं सपदि शैशवे राक्षसान् ।
निपात्य गुरुकौशिकक्रतुमपि प्रपूर्यादरात्
प्रहृष्टहृदयो ह्यभूः तवकृपा विचित्रा हरे! ॥ १०३॥
सङ्कल्पमात्रपरिकल्पितसर्वलोकः
कर्मानुरूपकृतजन्मिशरीरयोगः ।
तत्रापि तत्सुकृतदुष्कृतयोग्यभोग-
दातासि देव! करुणा स्पृहणीयरूपा ॥ १०४॥
आत्माभिरक्षणकृते प्रतिजन्तुवर्ग
तत्तत्स्वरूपगुणचेष्टितशक्तियोगान् ।
प्रापय्य रक्षसि यथेच्छमनन्तभूष!
शेषाद्रिशेखर! दया तव माननीया ॥ १०५॥
सर्वजन्तुहृदयान्तरस्थितः जीविकाकलनकर्मचोदकः ।
रक्षसि प्रतिशरीरिवर्गमप्यम्बुजाक्ष! करुणा मनोहरा ॥ १०६॥
लीलार्थं पतगेषु चित्रगरुतां निर्माणमत्यद्भुतं
वैविध्यं ध्वनिसन्ततौ कथमिव प्रीतिं न कुर्यान्नृणाम् ।
एवं वृक्षलतादिकुञ्जनिवहे वैचित्र्यमुच्चावचं
सर्वं श्री वृषशैलनाथ! करुणाकार्यं किलैतत्तव ॥ १०७॥
अवाप्तसर्वकामस्य सृष्ट्या किं ते प्रयोजनम् ।
चेतनोज्जीवनायैव हन्त! ते करुणा हरे ॥ १०८॥
निमित्तमात्रं परिकल्प्य शक्रं
स्वयञ्च मथ्नन् दधिमाथमब्धिम् ।
जीवातुमुत्पादितवांस्त्रिलोकी-
त्राणाय ते हन्त! दया रमेश ॥ १०९॥
जगत्सृष्टिशक्तिं प्रसाद्योपदिष्ट-
श्रुतिर्वेधसे नाभिपद्मोद्भवाय ।
जगत्पालने बद्धदीक्षोऽसि कष्टे
दयाकार्यमेतत्किलाब्जायताक्ष ॥ ११०॥
रुद्रं रोदनलब्धनामविभवं फालाक्षमक्षाञ्चितं
त्रैलोक्यक्षपणक्षमं सभसितं सङ्कल्प्य कल्पे हरे! ।
रक्षार्थं भुवनत्रयं शिशुतनुर्निक्षिप्य कुक्ष्यन्तरे
पाथोधौ शयितोह्यभूर्वटदले मान्यानुकम्पा तव ॥ १११॥
अपवादविनुत्तये स्यमन्तं वररत्नं हृतवानिति प्रमुग्धः ।
जितजाम्बवदात्त दिव्य रत्नो विगताधिस्त्वमभूर्दया विचित्रा ॥ ११२॥
ननु पूतनान्तु विषपूरितस्तनीं
हननाय रम्यतनुमागतां व्रजे ।
शिशुभाव एव हतवान् पयः पिबन्
करुणा विपत्ति परिहारिणी किल ॥ ११३॥
अणोर्जीवस्यान्तः कृतवसतिरानन्दमयता-
सुवासो मेरोरप्यतिपृथुतनुर्विश्वतनुभृत् ।
समस्तस्याप्यन्तर्बहिरपि सदा व्याप्य रुचिमान्
जगद्रक्षां तन्वन्विलससि हरे! हन्त! करुणा ॥ ११४॥
त्रिस्सप्तकृत्वो भ्रमणैकशीलः
कुठारकृत्तावनिराजलोकः ।
सद्रक्षकोऽभूर्वृषशैलनाथ!
दयैककार्यं किल सर्वमेतत् ॥ ११५॥
संसारचक्रे बहुहेयदेहान्
जन्तून् प्रमोहव्यथितान् मुरारे ।
अर्चावतारप्रकटस्वरूपः
सन्तोषयस्यार्तिहरा दया ते ॥ ११६॥
श्री वेङ्कटेश! करुणा तव लोकबन्धुः
दीनेषु सक्तहृदया भगवत्पदाब्जे ।
तेषां मनांसि विनिवेश्य निरन्तरं तान्
उद्धर्तुमिच्छति भुवीह कृतार्थयन्ती ॥ ११७॥
विदुरालयमेत्य तत्र भुक्त्वा भयभक्त्यर्पितपायसादि भोज्यम् ।
अनुजग्रहिथाहिशैलवासिन्! करुणा ते श्रवणाभिरामलीला ॥ ११८॥
स्खलद्गतेस्सदा नाथ! किमस्त्यस्खलनं मम ।
अतस्ते करुणापाणिरवलम्बनदश्शुभः ॥ ११९॥
प्रपत्तिकरणे मतिं धृडतरां वितन्वन् हरे!
मदीयकरणत्रयं निरतमङ्घ्रिसेवाविधौ ।
चिरन्तनसमार्जितप्रचुरकर्मजां वासनां
निराकुरु पराङ्मुखे करुणया विनुन्नो मयि ॥ १२०॥
अकिञ्चनं मां दुरितैकभाजनं
सदापराधोन्मुखमम्बुजेक्षण! ।
कदा कटाक्षैः करुणारसामलैः
करिष्यसि स्नापितमीप्सितार्थद ॥ १२१॥
जीवात्मा रुचिरुचिरोऽपि पापसङ्घैः
आच्छन्नो बहुतरदुःखभाजनं स्यात् ।
कारुण्यं पतति तवैह नाथ! यस्मिन्
आनन्दी भवति स एव धन्यधन्यः ॥ १२२॥
श्री श्रीनिवास! तव वक्षसि भासमानां
लक्ष्मीं विलोक्य मयि सान्त्वनमाविरासीत् ।
स्मृत्वा मनोनिवसनां करुणां त्वदीयां
निर्भीक एव पशुवद्विचरामि भूमौ ॥ १२३॥
परिणामसौख्यवरणाय ते जनैः
करुणाकरत्वमरुणोदयोपमम् ।
शरणागतार्तिहरणानुकूल्यभाक्
निरणायि कारणमिति श्रियःपते! ॥ १२४॥
चिन्तामणिस्सुरतरुर्दिवि कामधेनुः
ऐरावतस्सुरुचिराप्सरसोऽश्वरत्नम् ।
एतत्समस्तमहिशैलपते! त्वदीय-
कारुण्यविभ्रमभवं किल शक्रहेतोः ॥ १२५॥
वाग्देवतापरिणयोऽम्बुजपत्रनेत्र
स्रष्टुस्त्वदीयदयया किल सम्बभूव ।
फालेक्षणेऽपि भवदीयदयाविशेषात्
अत्यद्भुताष्टविधभूति समृद्धिरासीत् ॥ १२६॥
रविमण्डलरूपेण कारुण्यं तव राजते ।
दद्यादतस्तदेवात्र रुग्णायोल्लाघतां हरे! ॥ १२७॥
कृत्वा यथेच्छममितं दुरितं मनुष्यः
कर्मानुरूप फलमुद्गतमश्नुवानः ।
मौढ्याद्विनिन्दति भवन्तमनन्तरूपं
तस्मिन्निपातय कृपामहिशैलनाथ! ॥ १२८॥
पार्थस्य रक्षणकृते भगवंस्तदीय -
रथ्यानुचोदनगृहीतकशो रथाग्रे ।
सारथ्यपाटवविचालित वाजिवर्यः
प्रावर्तयो हि समरं करुणा विचित्रा ॥ १२९॥
युद्धे गुरुप्रभृतिबन्धुगणान्निहन्तुं
पार्थे प्रकाशितदये सुजनावनाय ।
सन्दर्श्य विश्वतनुतामुपदिश्य गीतां
प्रावर्तयोहि समरं करुणा विचित्रा ॥ १३०॥
राक्षसाशितविसृष्टतापस क्षीणकीकसगणांस्तपोधनैः ।
दर्शितानभिसमीक्ष्य दुःखितस्सम्बभूव करणामयो भवान् ॥ १३१॥
अल्पवंशजगुहाय पृच्छते चक्रवर्तितनयोऽपि राघव!
आत्मनश्चरितमभ्युदीरयन् सख्यमापिथ दया तवानघा ॥ १३२॥
अधिदेवता हि मनसस्स चन्द्रमाः
करुणा त्वदीयहृदयैकवासिनी ।
अत एव शीतकिरणोदये जनाः
प्रमदान्विता ननु भवन्ति माधव ॥ १३३॥
कर्मानुरूपसुखदुःखफलानुभूत्यै
नानाप्रकारवपुषामिह चेतनानाम् ।
निश्रेणिरस्ययि! दये! सुकृतैकगम्य-
लोकाधिरोहणकृते वृषशैलनेतुः ॥ १३४॥
उदङ्कमुदकार्थिनं विरचितानुयोगक्षण-
प्रधावितमुकुन्दमप्ययि! दये! वृषाद्रिप्रभोः ।
तिरस्कृतदिवस्पतिप्रमददत्तपीयूषकं
वरेण समतोषयस्तव विचित्ररूपा क्रिया ॥ १३५॥
अव्याजबन्धुरहमित्यनुशंसनाय
स्वीयं परत्वमनपाय्यपि सन्निगूह्य ।
इन्द्रानुजोऽसि रघुवंशसुतोऽसि चन्द्र-
वंश्योऽसि हन्त! करुणा तव वेङ्कटेश! ॥ १३६॥
वनवासरिक्तसितवाहनात्मज-
प्रथिताभिमन्यु करपीडनोत्सवे ।
प्रवितीर्णवस्त्रधनधान्यवाहनो
मुदितोऽसि हन्त! करुणा तवानघा ॥ १३७॥
षडूर्मिसन्ताडितदेहबन्धं व्याध्यादियादःकुलकृष्यमाणम् ।
संसारसिन्धौ प्लवमानमेनमुत्तारयाब्जाक्षदये! द्रुतं माम् ॥ १३८॥
कर्मानुरूपसुखदुःखपरम्परास्ति
यद्यप्यनल्पतनुविप्लुतमानसेऽस्मिन् ।
स्यान्नाम वेङ्कटविभो! दयया तथापि
निर्लिप्ततास्तु मयि पुष्करपत्रवद्वा ॥ १३९॥
दुष्टैरप्यनुदिनचिन्तनीयमेतत्
वात्सल्यं ननु करुणे! मुरारिचित्ते ।
रक्षार्थं समजनयो हि दीनबन्धुः
दोषाढ्यत्रिभुवनवीक्षणातिखिन्ना ॥ १४०॥
पितृपितामहतत्पितृवर्गमप्यु-
परतं भगवन्निह कर्मणा ।
सकलभोक्तृतया स भवान् दिवं
नयति शेषगिरीश! दयानघा ॥ १४१॥
सुकृतदुष्कृतशृङ्खलिकाद्वय-
प्रकृतिमण्डलमन्दिरबन्धनम् ।
मम वृषाद्रिविभो! तव सा दया
विघटयत्वचिराद् धृढकुञ्चिका ॥ १४२॥
दुर्भरविराविवेगां विष्णुपदीं तां कपर्दकुहरान्तः ।
वोढुं शिवाय शक्तिं तवानुकम्पा ददौ हि कमलेश ॥ १४३॥
तत्तत्क्रियानियमिताद्भुतभूतवर्गः
सङ्कल्पमात्रपरिकल्पितवैभवोऽयम् ।
भीत्या तनोति निजकर्मशरीररक्षा-
सक्तो दयात्र तव कारणमम्बुजाक्ष ॥ १४४॥
अवाचं संवाचालयसि करुणे! वल्लभतमं
श्रितानां दुःखौघप्रशमनकृते सादरहृदम् ।
खगेशेनाटन्तं चरणकमलाभ्यां क्षितितले
मुकुन्दं भक्तार्थं विविधमुखतः चालयसि तम् ॥ १४५॥
सौलभ्यं ननु करुणे! सुशीलता च
श्रीनेतुर्द्वयमिदमुत्तमोत्तमस्य ।
आयातं तव परिचोदनेन तस्मात्
अस्मादृग्व्रजजनगोचरोऽत्र सोऽभूत् ॥ १४६॥
भवग्रीष्मे घोरे हरिगुणजलाभावतृषिताः
समन्तात्सन्तापैस्त्रिविधविसृतैः प्लुष्टतनवः ।
दयामेघाळिन्ते वृषगिरिपते! विष्णुपदगाः
नराख्या याचन्ते ह्यमृतममलं चातकगणाः ॥ १४७॥
विटपिषु विविधेषु केचिदात्त-
प्रसवगुणाः कतिचित् फलाभिरामाः ।
वृषशिखरिविभो! सपत्रमात्राः
कतिचिदिदं करुणाविभेदतस्ते ॥ १४८॥
क्रिमिकीटजनिष्वपि प्रतीक-
स्फुटवर्णस्पृहणीयतोद्गता या ।
ननु सापि वृषाद्रिशेखर! त्व-
त्करुणातूलिकया त्वया कृता हि ॥ १४९॥
लास्येन दर्शितविलासवधूस्वरूपः
स्वीयं करं स्वशिरसि प्रणिधापयन् सन् ।
भस्मासुरं वरपरीक्षणधावितेशं
भस्मीचकार स भवान् करुणा विचित्रा ॥ १५०॥
समभिमुखयसीमान् कामचारान् मनुष्यान्
बहुविधविषयैस्तैः कृष्यमाणेन्द्रियौघान् ।
वृषगिरिशिखराग्रे कल्पवृक्षस्य विष्णोः
इह भुवि करुणे त्वं पादसेवाविधौ हि ॥ १५१॥
यथेच्छसञ्चारपरान्नरान्नो दयागुणेनैव निबध्य वश्यान् ।
सूतो यथा प्रग्रहपाणिरश्वान् सत्पद्धतौ चारय वेङ्कटेश ॥ १५२॥
तापत्रयाख्यबडिशेन वने भवाख्ये
कालाख्यधीवरवरेण निपातितं माम् ।
शेषाद्रिशेखर! विभो! करुणापयोधा-
वुज्जीवयाशु विनिपात्य झषं लुठन्तम् ॥ १५३॥
सान्दीपनिसुतं नष्टं प्रत्यर्प्य गुरुदक्षिणाम् ।
अपूरयो हि करुणा हन्त! ते वेङ्कटालय ॥ १५४॥
दधिभाण्डभाण्डजठरे निलीय त-
द्वशवर्तितां प्रकटयन् पदार्थिने ।
प्रवितीर्णवान् खलु परम्पदं जुषे
वृषशैलनाथ! करुणात्र कारणम् ॥ १५५॥
शयानः क्षीराब्धावुरगपतिपर्यङ्कफलके
यशोदाङ्के सुप्त्वा स्तनकलशदुग्धैकरसिकः ।
पुनानः पृथ्वीं त्वच्चरणकमलोद्भूतरजसा
वृषाद्रीशाभूस्त्वं तव हि करुणा कारणमिह ॥ १५६॥
कैकेयी मकुटमयाचतात्मजाय
श्रीरामस्तदतुलपादुकाकिरीटम् ।
तच्छीर्षे विनिहितवांस्तदर्थितस्त्वं
वाञ्छातोऽप्यधिकविधायिनी दया ते ॥ १५७॥
द्रोग्धुं त्वन्निकटमुपागताहितेभ्यो
दोग्धि द्राक्तव करुणा फलं मुनीड्यम् ।
कालीयोद्भटशकटादिषु त्वदङ्घ्रि-
स्पर्शं सा सुसुखमदापयन् मुकुन्द ॥ १५८॥
पारिजातममरैकसुभोग्यं प्रापयो हि दयितोपवनान्तः ।
वेङ्कटेशकरुणे! वितनोषि स्वर्गकल्पमवनीतलमल्पम् ॥ १५९॥
मीनात्मा प्रलयपयोनिधौ चरन् सन्
शृङ्गाग्रप्रघटितनौविकर्षणाढ्यः ।
आम्नायान् वृषगिरिनाथ! तानरक्षः
कारुण्यं किमिव न कारयत्यचिन्त्यम् ॥ १६०॥
पूर्वं वामनरूपभृद्बलिकरात्पादत्रयैकावनिं
प्रार्थ्य प्रांशुतनुर्बभूविथ शुनासीरार्थमब्जेक्षण! ।
कुब्जां चन्दनमात्मकायसुभगं सम्प्रार्थ्य तां सुन्दरीं
आत्मार्थं रुचिरोच्चमूर्तिमतनोश्चित्रानुकम्पा तव ॥ १६१॥
कलौ कारुण्याब्धे! तव पदयुगध्यानविमुखो
नितान्तक्लान्तात्मा यदि शरणमीयात्कृतमतिः ।
तदा तस्मिन् क्षिप्रं प्रकटय कृपां कामपि हरे!
तथा नो चेल्लोको भवति विततो नास्तिकगणैः ॥ १६२॥
त्वरितगमनमायुर्भोगतृष्णाकुलं हृत्
जठरपिठरपूर्त्यै दुष्कृतैकप्रवृत्तिः ।
बहुविधगदपीडाक्लिष्टमेतच्छरीरं
भुजगशिखरिनाथ! त्वत्कृपैका गतिर्मे ॥ १६३॥
तमोयवनिकादृढस्थगितचित्तसक्तोऽप्यहं
नितान्तमतिकुभ्रमोऽप्यमितषड्रिपूपासकः ।
कृतान्तभयविह्वलस्तव दयान्तु दीनस्स्मरन्
निरस्तगुरुसाध्वसो वृषगिरिप्रभो! निर्भरः ॥ १६४॥
भवबद्धशरीरिदर्शनात्त्वां करुणा द्रावयतीह वेङ्कटेश ।
तदहं विनिवेदयामि तूर्णं प्रणतान् रक्ष वितीर्य तत्पुमर्थान् ॥ १६५॥
श्रीशेषाचलनित्यवासरसिक! श्रीशोऽपि साक्षी भवान्
लोकालोकमहीध्रतुल्यविभवं लोकं वितन्वन् हरे ।
कारुण्यप्रणिपातने प्रकटयत्युच्चावच प्राभवं
तेजोरूपमिहैकभागमपरं गाढान्धकारावृतम् ॥ १६६॥
क्षणार्धकृतदुष्कृतप्रशमनाय नानातनु-
ष्ववाप्य चिरदुस्तरं विविधदुःखमात्मा भुवि ।
त्वदीय करुणावशादधिगतद्विजत्वोत्तमः
कदापि सुकृती कृती तव कृपां हरे! याचते ॥ १६७॥
हेयेषु नश्वरतया विषयेषु नॄणां
या प्रीतिरस्ति वृषशैलविभो! सदा सा ।
आविर्भवेत्करुणया तव दीनबन्धो!
क्वापि त्वदीयपदपङ्कजयोः कदापि ॥ १६८॥
कन्यायां वरकरुणाकटाक्षवीक्षा
यस्यां श्रीवृषगिरिनाथ! सम्पतेत्सा ।
आप्नोति प्रियकरपीडनोत्सवं तत्
कन्यासु प्रहिणु कृपाकटाक्षमाशु ॥ १६९॥
पाप्मानो मृगयत मां विहाय दूरात्
अन्यत्क्वाप्युदवसितं स्ववासयोग्यम् ।
अद्यायं निरवधिदुर्गुणोऽप्यहं श्री-
शेषाद्रिप्रभुकरुणाकटाक्षपात्रम् ॥ १७०॥
महामोह! दूरे भवाद्यानुकम्पा
भुजङ्गाद्रिनेत्रा मयि प्रेषिता सा ।
विवस्वत्प्रसर्पन्मयूखेषु सत्सु
स्थितिस्स्यात्कथं वा तमिस्रस्य लोके ॥ १७१॥
दुरितघस्मरताप्रयतीकृताः
ननु जना वृषशैलविभोर्दये ।
शिशिरयाश्वघिनं तदमुं जनं
शशिनिभा भवभीतिविघूर्णितम् ॥ १७२॥
गुञ्जामञ्जुलमस्तकप्रविलसत्पिञ्छाञ्चितावर्तकं
भ्रूभङ्गस्फुटितायतालिककनत्कस्तूरिकाचित्रकम् ।
नानारागतरङ्गरञ्जितचलद्वेणुप्रसक्ताधरं
कृष्णं त्वां परिदर्शयिष्यति कदा श्रीश! त्वदीया दया ॥ १७३॥
यथा त्वां ग्राहार्तश्शरणमभजद्वारणपतिः
यथा वा पाञ्चाली शिथिलनिजयत्ना दृढमतिः ।
तथाहं नैवास्मि प्रबलदुरितं पाहि करुणा-
कटाक्षेणैव श्रीवृषगिरिपते! मामपि हरे ॥ १७४॥
तिर्यग्भिर्यदुपार्जितं सुकृतजं त्वत्साह्यकर्म प्रियं
तस्याल्पांशलवोऽपि हन्त! न मया सम्पादितः पापिना ।
ग्रावप्रापणसेतुबन्धनमृधैः सेवां पुरा वानराः
चक्रुर्नाहमणुं नरोऽपि करुणा तत्ते गतिर्मे हरे ॥ १७५॥
मर्त्येष्वपि श्रयणयोग्ययतीन्द्रवर्य-
रामानुजार्यचरणाम्बुजसंश्रयं मे ।
दत्वा पवित्रमतनोर्ननु वैष्णवं मां
श्रीश्रीनिवास! करुणा तव माननीया ॥ १७६॥
अम्भोरुहाक्ष! करुणां तव पापिनोऽपि
संस्मृत्य धैर्यवशतश्शरणं व्रजन्ति ।
काकासुरस्य हि निदर्शनमत्र वृत्तं
तत्पाहि पापिनिकरं दयया रमेश ॥ १७७॥
अनुपदमपराधं श्रीनिवास! त्वदीये-
ष्वनुदिनमपि तन्वन्मानमत्तोऽस्म्यमर्षी ।
मयि कृतदुरितौघे नानुतापोऽप्युदेति
प्रकटय करुणां तन्मादृशोज्जीवनाय ॥ १७८॥
श्रुत्यन्तसंस्तुतभवत्करुणा मदीयान्
दोषान् कदाप्यविगणय्य बिभर्त्यमुं माम् ।
नो चेत्तथा विविधदुर्गुणवागुरान्तः
बद्धः कुरङ्ग इव दुःखमयो भवेयम् ॥ १७९॥
प्रकृत्यनुगुणं सदा विविधवाञ्छया सञ्चरन्
अलब्धसुमनोरथस्तदुपलब्धये दुष्कृते ।
प्रवर्तितमना भवाम्यमितदुःखपात्रं ततः
प्रदेहि दययैव मे तव पदाब्जभक्तिं हरे ॥ १८०॥
रामानुजार्यकरचिह्नितशङ्खचक्रः
यश्श्रीगुरूत्तमपरम्परिकाप्रतीक्ष्यः ।
तस्योरगाचलपतेः करुणापगा मां
पापैकमन्दिरममुं प्रयता पुनातु ॥ १८१॥
श्रुत्येकगम्यमहिमातिशयं भवन्तं
श्रीश्रीनिवास! भुजगेन्द्रमहीध्रशृङ्गे ।
पश्याम्यहं ननु भवत्करुणाविशेषात्
योगीन्द्रमृग्यममरार्चितपादपद्मम् ॥ १८२॥
वर्षातपामितसमीरणसम्भृतेऽपि
भोगीन्द्रभूमिधरतुङ्गविशालशृङ्गे ।
मादृग्जनार्थमवनौ कृतसन्निधानः
दृग्गोचरोऽसि करुणा खलु कारणं ते ॥ १८३॥
जानाम्यनादिपरिजृम्भितवासनानु-
स्वीयप्रवृत्तिरिति तत्तव नाम पूतम् ।
न स्मर्यते न च भवत्पदभक्तवर्गोऽ-
प्येवं स्थिते तव दया शरणं सदा मे ॥ १८४॥
अधरनिहितवेणुं राधिकालिङ्ग्यमानं
मदनपरवशाभिर्वल्लवीभिः परीतम् ।
विचलदलकपङ्क्तिप्रोच्चलद्बर्हचूडं
मम मनसि दये! श्रीनन्दसूनुं निधेहि ॥ १८५॥
यस्मिन् भुवि प्रणयिनी करुणा त्वदीया
श्रीश्रीनिवास! स सदा प्रमदान्वितस्सन् ।
धत्ते सुवृत्तपरिशुद्धगुणां स्वकण्ठे
मुक्तावलिं सकललोकविभाव्यमानाम् ॥ १८६॥
हे वेङ्कट! त्वमसि निश्चलतां प्रपन्नः
तत्त्वच्छिरोऽर्पितपदः कमलासखोऽयम् ।
नाहं तथाऽस्मि न हि मे तव भागधेयं
सम्प्रार्थये तदिह तत्करुणां सुदीनः ॥ १८७॥
दास्यं कृतं कुजनसन्निधिमेत्य कुक्षि-
सम्पूरणाय न हि ते पदयोः कदापि ।
श्रीवेङ्कटेश! करुणा यदि ते मयि स्यात्
एतादृशी किमु दशा मयि सम्भवेद्वा ॥ १८८॥
पुरारचितदुष्कृतोद्गतफलानुभूतौ रुदन्
भवन्तमिह गर्हयाम्यविदितात्मपापक्रियः ।
तथापि रचितस्मितप्रकटितात्मगाम्भीर्यतः
कटाक्षयसि मां कृपारसपरिप्लुताक्षो हरे ॥ १८९॥
नोपेक्षणीयमिदमुत्तमपात्रमद्य
कारुण्यदुग्धमिह पूरय वेङ्कटेश ।
मृत्स्नाघटोऽपि ननु गोकुलदुग्धपूर्णः
कृष्णात्मकस्य तव भोग्यतमो बभूव ॥ १९०॥
कनत्कनकवाससं कटितटाऽर्पितेलीत्सरुं
वरप्रदकराम्बुजं रुचिरजानुचञ्चत्करम् ।
करद्वयधृतायुधं स्मितमनोज्ञबिम्बाधरं
भवन्तमनुकम्पया हृदि सदा मम स्थापय ॥ १९१॥
अचिन्त्यगुणचेष्टितोऽप्यवनिजैर्जनैर्दुष्कृत-
प्ररोपितमतिभ्रमैर्नहि भवानहो! गण्यते ।
तदद्य रचिताञ्जलिस्सविनयं मुहुः प्रार्थये
निपातय कृपामृतं भुवि वृषाद्रिधाराधर ॥ १९२॥
लीलामानुषविग्रहं विरचितप्रत्यर्थिसन्निग्रहं
कारुण्यैककृतातिमानुषजगद्विख्यापितात्मक्रियम् ।
जानात्यत्र तु कोऽपि तापसगणस्त्वां भार्गवीवल्लभं
नान्ये तत्करुणामृतं प्रहिणु ते शेषाद्रिधाराधर ॥ १९३॥
प्रह्लादं पितृभर्त्सितं दृढतरप्रीतिस्तुतत्वत्पदं
स्थास्नुस्तम्भविजृम्भितात्मनृहरिक्रूरस्वरूपो भवान् ।
हत्वा शत्रुमरक्षदत्र करुणा ते चक्रिणः कारणं
तच्छेषाद्रिपते! निपातय कृपां पापात्मके मय्यपि ॥ १९४॥
नवनीतचिक्कण पयःप्लुतांशुक-
व्रजगोपिकाभिरभिदर्शितादरः ।
यमुनातटोच्चपुलिनाभिखेलने
व्यहरो हि हन्त! करुणा तवेदृशी ॥ १९५॥
कदर्यगृहदेहलीदरदुरासिकां दारय
प्रदापय दये! हरेः करवरेण वित्तं तु मे ।
यदत्र भगवत्पदप्रवणभक्तवर्गेष्वहं
मुदा समुपयुज्य च प्रमुदितो भवेयं सदा ॥ १९६॥
जिह्वा यथा मे न कदापि निन्दां परस्य कुर्याद्वृषशैलनाथ!
सदा दया ते सकलेष्टदात्री तनोतु वाचाटममुं तथा माम् ॥ १९७॥
त्वत्कृपापात्रतां नीता वृषशैलशिखामणे!
त्वत्कीर्तनपरा मेऽस्तु रसज्ञा मञ्जुभाषिणी ॥ १९८॥
कारुण्यप्रचुरतरं त्वदीयचित्तं
काठिण्यप्रवणमिदं मदीयचित्तम् ।
वस्तुस्थित्यविनिमयः प्रसिद्ध एव
श्रीमंस्तन्मयि करुणां कुरु प्रसीद ॥ १९९॥
आशाया विरतिर्नहीह भुवने दत्तेऽपि वित्ते पुनः
काङ्क्षा तत्परिवृद्धये च पुनरप्याप्तौ समुज्जृम्भते ।
एवं स्वानुभवेऽपि तस्य सुमहान् रोगोऽवकाशप्रदः
न स्यादेव तदद्य तेऽत्र करुणां नीचोऽपि याचे हरे ॥ २००॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
द्वितीयशतकं सम्पूर्णम् ।
३. तृतीयशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमते निगमान्त देशिकाय नमः ।
अथ दयासहस्रे तृतीयशतकम् ।
दानेन किं निगमशास्त्रपुराणतत्त्व-
ज्ञानेन किं सुतपसा किमु तीर्थगाहैः ।
योगेन किं किमु जपेन वृषाद्रिनाथ!
दूरे भवेद्यदि दया तव दुःखहन्त्री ॥ २०१॥
विकर्तनकुलोद्बवः प्रतिभटं प्रचण्डद्युतिं
कुठारवरदारितप्रबलदृप्तराजद्रुमम् ।
विधाय गततेजसं परशुराममाश्वत्यजो
रघूत्तम! दयानघा प्रकटिता रिपावप्यहो ॥ २०२॥
वामाकृतिर्वामनविग्रहस्त्वं सामाभिगीतोऽपि पुरन्दरस्य ।
कामाभिपूर्त्यै बत! याचकोऽभूः सीमातिगा ते करुणा रमेश ॥ २०३॥
सत्यां दयायां तव वेङ्कटेश! न कर्मठोऽहं न हि भक्तिभाक्च ।
त्वन्नामवक्ता न न शास्त्रवेत्ता सा रक्षतीति प्रतिपन्नधैर्यः ॥ २०४॥
यथा तथा वा सकृदञ्जलिं हरे!
वितन्वतेऽहं वितराम्यभीप्सितम् ।
इतीरितं तत्परिपालयाशु मां
तथाविधं शेषगिरीश! सादरम् ॥ २०५॥
कल्याणकृद्रसनया समुदीरणेन
त्वन्नाम दिव्यमभिधातुमपि श्रुतीड्यम् ।
घोरं रुणद्धि दुरितं चिरसञ्चितं मां
तत्क्षालयाशु करुणासलिलैर्मुकुन्द! ॥ २०६॥
कार्यं कारणमन्तरा न हि भवत्येतत् प्रसिद्धं किल
श्रीमन्नत्र निदर्शनं त्वहमहिक्ष्माभृद्विभो! साम्प्रतम् ।
सद्वंशे जननं सतां च निवहे वासः पवित्रावनौ
स्थानं ज्ञानिषु भाषणं च करुणाकार्यं किलैतन्मम ॥ २०७॥
अभिनिवेशवशं मम मानसं
निजमतानुगतं कथमच्युत! ।
स्वगुरुवागनुवर्ति भवेत्ततः
करुणया ननु वर्तय सत्पथे ॥ २०८॥
मच्छेमुषी विषयमार्गणसम्मुखीना
विस्मृत्य सर्वपतिमप्यमिताशया त्वाम् ।
धावत्यभीतिकुलटेव तदद्य नाथ!
सन्मार्गगां तव दयां कुरु तत्सखीं द्राक् ॥ २०९॥
स्मितमुखीं मुकुटप्रसवस्रजं
तुहिनवालुकया कृतपुण्ड्रकाम् ।
मयि दया यदि तेऽहिगिरिप्रभो!
नयनगोचरतां स्वतनुं नय ॥ २१०॥
धीसारथिर्विषयिवाजिगणं गृहीत-
हृत्प्रग्रहस्तनुरथं गमयत्यतन्द्रः ।
आत्मा रथी विषयघाससमर्पणेन
वाहान् सुपोषयति ते करुणा-सुदूरः ॥ २११॥
प्राणायामविधिर्न मे स्थिरसुखं नाप्यासनं मानस-
स्थैर्यं नैव शुचित्वमप्यचपलध्यानं न सिद्धेर्वचः ।
नो हिंसाविनिवृत्तिरप्युपकृतिर्नैवाहिशैलप्रभो!
कारुण्यामृतवर्षिणं प्रहिणु तत्स्वीयं कटाक्षं मयि ॥ २१२॥
कतकक्षोदवत्पाथो वेङ्कटेश! दया तव ।
तनोतु निर्मलं मेऽद्य किल्बिषैराविलं मनः ॥ २१३॥
भोगीन्द्रतुङ्गाद्रिशिरोविवस्वन्! विसृत्वरास्ते करुणामयूखाः ।
आविद्यमन्तर्दृढगाढरूढं तमो व्यपोहन्तु पिनद्धचक्षुः ॥ २१४॥
अनिमिषपरिवीक्षणीयमन्त-
स्स्मरणविवर्धितदिव्यमोदभारम् ।
प्रकटितकरुणं त्वदीयरूपं
हृदयतटाक तटेऽटतु प्रभो! मे ॥ २१५॥
नग्ना विधाय यमुनासलिलार्धमग्नाः
गोपीस्तदंशुकहरो मुमुदे भवान् हि ।
मग्नान्तु दुःखजलधौ पटदो ह्यनग्नां
कृष्णां शुशोच करुणा तव चित्ररूपा ॥ २१६॥
दिव्यापवर्गसुखपद्धतिसाक्षिणं तं
रामानुजं मुनिवरं शरणार्थिने मे ।
सन्दर्श्य भोगिगिरिनाथ! भवाब्धिभाजे
मन्दस्मितोऽसि करुणा तव मादृशाय ॥ २१७॥
कीशानस्रपघातितान् समरभूसुप्तान् स्वसाह्योन्मुखान्
मर्त्यात्मा सुरसार्वभौमवरतः स्वात्मार्थमुत्थाप्य च ।
सप्राणान् समतोषयो हि भुजगक्ष्माभृत्सुधादीधिते!
कारुण्यं तव वागगोचरमहो! मादृग्विधे माधव ॥ २१८॥
कादम्बिनी सुजनदुर्जनतारतम्यं
किंवावलोकयति? तप्तजनान् धिनोति ।
एवं वृषाचलपते! करुणा त्वदीया
तापत्रयैकनिलयान् शिशिरीकरोतु ॥ २१९॥
अनुभवन्ति जना निजकर्मतः
सुखमशर्म च शेषगिरिप्रभो ।
तदपि ते करुणा श्रितवत्सला
शमयतु श्रितदुःखमभीष्टदा ॥ २२०॥
भुजगावनिभृच्छिरोविहारिन्!
यदि दीयेत पुनश्च जन्म मह्यम् ।
भवता दयया प्रदीयतां श्री-
मुनिरामानुजपादपूतदेशे ॥ २२१॥
सीमातीतप्रचुरविभवा भावनागम्यरूपा
त्रैलोक्यस्थैरहमहमिकाप्रार्थनीया दया ते ।
दैन्यक्षोणीभृदशनिरहिक्ष्माभृदग्रावतंस!
त्वत्कीर्तिश्रीप्रसरणचणा भाग्यतो भाति कापि ॥ २२२॥
अभ्यर्थनाप्रकारः प्राकृतधिषणस्य नैव मे विदितः ।
निर्हेतुकप्रसन्ना करुणा रक्षतु तवाहिशैलप्रभो ॥ २२३॥
वाराहं प्रयतसवाङ्गदिव्यरूपं
सम्प्राप्य प्रलयपयोनिधौ निमग्नाम् ।
उद्धृत्य क्षितिमिव मां भवाब्धिमग्नं
रक्ष त्वत्सितकरुणाख्यदंष्ट्रयैव ॥ २२४॥
मृगराजशिरा नरोत्तमस्त्वं रिपुहन्ता रमया प्रशामितक्रुत् ।
अपि चेद्दयया विचोदितस्सन् न भवेश्श्रीश! जगद्भवेत्कथं वा ॥ २२५॥
विध्यादयस्तव दयोदयतस्त्वदीयां
दिव्यामुदारदरदूरविभूतिमेत्य ।
देदीप्यमानदिविषत्परिषत्परीताः
श्री वेङ्कटेश! विलसन्ति निरङ्कुशास्ते ॥ २२६॥
मा नो भुजङ्गमगिरीन्द्रशिरोविहारिन्!
मानोऽस्तु मर्त्यनिवहेषु कदापि नाथ! ।
त्वत्पादतामरसकिङ्करतोपलब्ध्या
सोऽस्तु त्वदीयसहवासविशेषजन्मा ॥ २२७॥
स्वामिन्नुदारकरुणा तव किङ्करेऽस्मिन्
साह्यं महत्कृतवती जगतीतलेऽस्मिन् ।
त्वद्दर्शनानुभवकन्दलितानुभाव-
हर्षप्रकर्षपुलकाञ्चितमातनोन्माम् ॥ २२८॥
दुरत्यया हि माया ते तया वागुरयेव माम् ।
बद्धं विमोचयत्वेनं करुणा ते रमापते ॥ २२९॥
यथा भवन्तं पश्येम शरदश्शतमादरात् ।
अस्मास्वनुग्रहं कुर्यात्तथा ते करुणाच्युत ॥ २३०॥
कठोरहृदयासुरप्रकुपिताक्षिसंस्तम्भन-
प्रदानपटुवीक्षणक्षपितवैरभारं हरे! ।
प्रदर्शितसुविभ्रमं भ्रमरकाञ्चितास्याम्बुजं
दया किल ददौ तदा रुचिरमोहिनीवर्ष्म ते ॥ २३१॥
भवदङ्घ्रिसरोजचिन्तनैक-
स्थिरचित्तत्वमराळगाद्रिनाथ! ।
वितरत्वनिशं श्रिताय मह्यं
करुणा ते सकलेप्सिदार्थदात्री ॥ २३२॥
कामादिचञ्चलषडूर्म्यभिताडितात्मा
नामापि ते स्मृतिपथे न निवेशयामि ।
सामाद्युपायगणना न कृता मया तत्
सीमातिगा तव दयाच्युत! मां पुनातु ॥ २३३॥
क्षीणात्मा दुरितचयैश्चिरार्जितैस्ते
कारुण्यं किमु कथयेयमम्बुजाक्ष! ।
यन्मे त्वन्निरुपमदर्शनन्तु काक-
तालीयं समभवदत्र वेङ्कटेश ॥ २३४॥
सुकुमारकान्त शिशुभावभावितं
कमनीयरूपमवनीपभर्त्सितम् ।
ध्रुवमादरेण तपसि स्थितं वने
दययैव वेङ्कटपते! ररक्षिथ ॥ २३५॥
मातर्दये! कुरु तथा हृदि मे यथा स्यात्
श्रीश्रीनिवासचरणस्मरणं समोदम् ।
तत्कीर्तन-श्रवण-वन्दन-मन्दिराभि-
यानादयश्च करणेष्वितरेषु नित्यम् ॥ २३६॥
असत्यमशौचमनारतदौष्ट्यं
विनिन्दितकर्मरतिं च दयालो! ।
अहीशशिलोच्चयशृङ्गविहारिन्!
निराकुरु सर्वमिदं दयया मे ॥ २३७॥
स्मरंस्तव दयालुतां दुरितकृद्भवाम्युद्धतः
भवेयमिति भावयंस्तव दयैकसद्भाजनम् ।
यतस्तव दया सदा दुरितदुःखिनस्सान्त्वय-
त्यमेयशुभवैभव! द्विरसनाद्रिदीपाच्युत ॥ २३८॥
किं वा कृतं सुकृतमत्र मनुष्यदेह-
भाजा मयेति सुविचारविलोडिते मे ।
हन्ताविचाररमणीयमिदं किलेति
चित्तं वदत्ययि! दयां कुरु तद्रमेश ॥ २३९॥
करोटिपटलस्रजो भसितलिप्तचञ्चत्तनोः
श्मशानवसतेः ज्वलत्कुटिलफालचक्षुष्मतः ।
गजाजिनकटेः नटद्विकटभूतसङ्घप्रभोः
शिवत्वमभवत्सरीसृपगिरीशकारुण्यतः ॥ २४०॥
सौलभ्यं न हि गणयन्ति मानवास्ते
पारम्यं तदपि वृथैव भूतलेऽस्मिन् ।
अर्च्यत्वं तु दुरुपयोजयन्ति मौढ्यात्
त्वां याचे तदिह दयां निधेहि नाथ ॥ २४१॥
सत्वोद्रेकात्कतिचन सदा भावयन्त्यात्मतुष्ट्यै
केचित्स्वीयं निरुपमफलं काङ्क्षमाणा रजस्तः ।
अन्यद्रोहे निरतमतयस्तामसास्त्वां मुरारे!
सर्वत्रापि त्वदतुलदयात्वेकरूपा किमेतत्? ॥ २४२॥
त्यज हृदय! भयं तन्नारकाद्रौरवाख्यात्
यदपि दुरितकृत्त्वं शङ्कमानं बिभेषि ।
शृणु हितवचनं मे कापि जागर्ति विष्णोः
त्वदुपमजनरक्षाबद्धदीक्षानुकम्पा ॥ २४३॥
कलिकल्मषाभिहतमानसे जने
विनिवेदयामि यदि वैभवं तव ।
परिहासभाजनमहो भवाम्यहं
वृषशैलनाथ! कुरु तादृशे दयाम् ॥ २४४॥
किं वा पयोधितनया सहचारिणी ते
मा श्रीनिवासकरुणे! ननु तादृशी भूः ।
एकत्र सात्वचपला न हि तिष्ठति त्वं
स्याश्चेत्तथा जगदिद कथमम्ब! तिष्ठेत्? ॥ २४५॥
उच्चस्थलाद्वहति विष्णुपदी पवित्रा
नीचेषु संश्रितजनाघविमोचनाय ।
श्रीवेङ्कटेशकरुणापि तथैव हन्त!
लोके महात्मसरणिस्सहजैकरूपा ॥ २४६॥
यं जायमानमहिशैलपते! पुमांसं
पश्येरनुग्रहसुपूर्णकृपाकटाक्षैः ।
श्रीमान् गुणी धिषणतुल्यमतिस्सुरूपो
लोकप्रियो दृढतनुस्सुकृती भवेत्सः ॥ २४७॥
जगत्सृष्टिरक्षाविनाशादिकर्म
स्वसङ्कल्पमात्रेण तन्वन्नपि त्वम् ।
नृशंसासुरध्वंसनायावतीर्णो
धरित्र्यां कृपाकार्यमेतत्किलेश ॥ २४८॥
सर्वव्यापी निरवधिगुणः कर्मसाक्षी दयालुः
तत्तत्कर्मप्रशमनकृते चेतनेभ्यश्शरीरम् ।
दत्वा स्वीयप्रपदनविधिं बोधयन् शास्त्रतस्तान्
रक्षस्यम्भोरुहनयन! ते तां दयां किं ब्रवीमि ॥ २४९॥
चिरार्जिततपःफलं किमुत ते कृपायाः फलं
वृषाचलशिखामणे! मम तु वैष्णवानां कुले ।
जनिर्यदभवत्ततस्तव पदाब्जनुत्यै स्पृहा
यतीन्द्रपदसंश्रयः प्रयतदिव्यदेशे स्थितिः ॥ २५०॥
श्रीश्रीनिवास! मयि ते करुणा न चेत्स्यात्
त्वत्सन्निधौ कृतकठोरतरापराधः ।
काकोलवत्त्रिभुवनेषु च कान्दिशीकः
दीनश्चरेयमुरुवक्रगतिर्नृशंसः ॥ २५१॥
कमला विमलायताब्जनेत्री तवलीलाकलनाय वेङ्कटेश!
जगदेतदकारयत्त्वदीया करुणा रक्षति तत्तदर्थदात्री ॥ २५२॥
आततायिनममेय बलाढ्यं वेङ्कटेश षडराति समूहम् ।
छिन्धि कन्दलितदुष्टकुचेष्टं त्वद्दयासि शितधारिकया द्राक् ॥ २५३॥
श्रीवेङ्कटेश! सुमतेर्विजितेन्द्रियस्य
क्वाप्यन्तरङ्गललनाकृतसन्निधानम् ।
नास्य प्रकल्पयसि यत्त्वमिहावकाशं
स्वामिंस्तदेव खलु ते करुणैककार्यम् ॥ २५४॥
पापाद्व्याधिर्भवति हि ततो ग्लानिरात्मन्युदेति
प्रायो देहे तदनु विरसा हेयताशेमुषी स्यात् ।
एषा रीतिर्वृषगिरिपते! त्वत्पदध्यानतोऽपि
स्याद्दुःखाढ्यं प्रथममपरं मोददं त्वत्कृपातः ॥ २५५॥
स्तम्भात्सान्द्रात् श्रितनिजमहाभक्तबालस्य सूक्तिं
साक्षात्सत्यापयितुमुदभूर्नारसिंहस्वरूपः ।
सिक्ताङ्गोऽभूर्धमनिरुधिरैर्दारितारातिवक्षाः
कारुण्यैकप्रवणहृदयो हेयभोग्यो हि जातः ॥ २५६॥
प्रलयकालनिजोदररक्षित-
त्रिभुवनोऽपि वसन् व्रजमन्दिरे ।
क्षुदभिपीडितवन्नवनीतमुट्
करुणयाज्ञजनेष्वभवश्शिशुः ॥ २५७॥
कस्तूरीतिलकं तव क्व निटिले क्वेदं व्रजे गोमयं
पक्षीन्द्राटनमम्बरे क्व नु तव क्वारण्यपादाटनम् ।
सूरीन्द्रैः क्व सहानुभूतिरिह ते गोपैः क्व सख्यं व्रजे
भोगीन्द्राचलशृङ्गदीप! करुणानिघ्नोऽसि चित्राकृतिः ॥ २५८॥
किं कारणं रघुपते! चरणत्रयं द्राक्
पश्चाद्गताः खरखरादिरणाजिरे त्वम् ।
किं वारिराक्षसगणेष्वपि तेऽनुकम्पा
नूनं त्वदीयहृदयं सकलैकरूपम् ॥ २५९॥
सम्पत्समृद्धिविभवोऽपि सुखी न मर्त्यः
वित्तव्ययामयवयःपरिणामदुःखैः ।
क्लिष्टो हि तच्चरणयुग्ममिदं भजस्वे-
त्यङ्घ्री प्रदर्शयसि किं कृपया करेण ॥ २६०॥
प्रकृतिमण्डलपञ्जरमध्यगः
शुकनिभोऽशनपानवशंवदः ।
विगतपक्षतयाहिगिरिप्रभो!
तव कृपां ननु मोक्षकृतेऽर्थये ॥ २६१॥
कालक्षेपश्चलति बहुशः क्षुत्पिपासादिशान्त्यै
नित्यं रात्रिन्दिवमपि परक्रीतदेहस्य नाथ! ।
त्वत्सेवायामविचलमतिर्मे कदोदेष्यति श्री-
शेषाद्रीश! प्रयतमनसस्त्वत्कृपानुग्रहाद्वा ॥ २६२॥
अरुणोदयेन विकचाम्बुजव्रजं
मधुमञ्जुलाभमलिमण्डलं यथा ।
अहिशैलनाथ! करुणोदयेन ते
पदपद्ममात्महृदयं व्रजेत्तथा ॥ २६३॥
सुखधिया विषयानलमादरात्
अभिपतन्तमुपर्यभिधावितम् ।
करुणया विनिवारय मां रयात्
शलभसन्निभमम्बुजलोचन ॥ २६४॥
कारुण्याञ्जनमञ्जनाद्रिनिभ! ते वात्सल्यकुञ्च्यार्पयन्
अन्तश्चक्षुषि जन्मतः प्रभृति मे सम्भूतमान्ध्यं हरन् ।
कान्तारस्य भवाभिदस्य सरणौ शश्वत् स्खलत्पद्गतेः
आविर्भावय वेङ्कटेश! नयनं सन्मार्गसम्प्रापकम् ॥ २६५॥
स्वाङ्घ्रौ निपत्य निजरक्षणमर्थयन्तं
भीतं सरीसृपवरं परिनुद्य शत्रौ ।
तार्क्ष्ये निजाङ्घ्रिशिखरेण वृषाचलेश!
तद्रक्षणे करुणया तमयूयुजो हि ॥ २६६॥
तापत्रयैकनिलयः करणत्रयेण
कालत्रयं विरचितत्रिविधापराधः ।
लोकत्रयेऽप्यविहितत्रिपुमर्थलाभः
याचे तवाद्य करुणां शरणं रमेश ॥ २६७॥
वनितातनयालयादिसौख्यं
निजकर्मानुगुणं भवत्यतन्द्रम् ।
तदहं स्पृहयामि नैव तस्मै
करुणायै तव वेङ्कटेश! किन्तु ॥ २६८॥
मात्रा बद्धः कुपितमनसा स्वोदरे वत्सदाम्ना
प्रारोदीस्त्वं प्रशकनगुणोऽप्यल्पबन्धासहिष्णुः ।
नित्यं बद्धः कथमिव भवे दुर्बलोऽहं न रुद्यां
शेषाद्रीश! प्रहिणु करुणां तन्मयि स्फीतदुःखे ॥ २६९॥
किम्पचत्वविनिवारितधैर्यः
पापकर्मणि रतोऽस्मि नितान्तम् ।
पाहि तत्करुणया प्रवितीर्य
श्रीश! नित्यममितम्पचतां मे ॥ २७०॥
कालो गच्छति यौवनव्यतिकरप्राप्तानुरागः पुमान्
नारीविभ्रमभव्यहृन्न गणयत्यात्मक्षतिं तत्त्वतः ।
जातोऽयं प्रवयाः क्रमेण गलितस्वात्मेन्द्रियो बन्धुभिः
त्यक्तः खिद्यति वेङ्कटेश! करुणां पुंस्यर्पय प्रार्थये ॥ २७१॥
दत्ते शास्त्रेप्यमितमतयस्तर्कतोऽपार्थनिष्ठाः
सर्वं मिथ्या नयनविषयं स्वप्नतुल्यं ब्रुवाणाः ।
सत्यं ब्रह्म त्वगुणमिति ये साधयन्ति त्वदीया
दूरे तेषां निरुपमदयेत्यच्युताहं तु वेद्मि ॥ २७२॥
मच्चित्तकालीयफणोपरि त्वं
नृत्यन्नघक्ष्वेलमपोह्य दीनम् ।
आनन्दसिन्धुं नय तं दयालो
श्रीशेषशैलेश! कृपाकटाक्षैः ॥ २७३॥
सद्वंशजोऽपि ननु सीदसि रे! निजान्तः
तुच्छोऽस्स्म्यहन्त्विति मुधा वृषशैलनेतुः ।
जागर्ति तस्य करुणा भुवि वेणुतुल्यं
त्वां ग्राहयत्यभिमुखी खलु शौरिणा सा ॥ २७४॥
अक्रूराय रथेन कंसनिकटं नेतुं सभक्तीयुषे
मग्नायार्यमसम्भवोदकरये दिव्यस्वरूपं यथा ।
क्रूरायापि भवाम्बुराशिजठरे मग्नाय मह्यं तथा
दत्वानन्दय भक्तिरिक्तमनसे श्रीश! अनुकम्पोज्ज्वल! ॥ २७५॥
दैत्यास्स्वयं निजसमीपमुपागतं त्वां
वीक्ष्य त्वदङ्घ्रिकरपद्मवराभिमर्शम् ।
प्रापुर्यथा न हि तथा मुनयोऽपि तत्ते
शत्रुष्ववैमि करुणा त्वधिकेति नाथ ॥ २७६॥
दुर्योधनाय विशदीकृतशात्रवाय
सन्दर्शितं सदसि तावकविश्वरूपम् ।
यद्दुर्लभं मननशीलतपस्विनां तत्
कारुण्यकार्यमनियन्त्रितमम्बुजाक्ष ॥ २७७॥
शबरीवितीर्णविघसाशनोऽभवः
वृषशैलनाथ! ननु शास्त्रदूषितम् ।
कृतवान् किमत्र करुणा तु कारणं
किमु तत्सुभक्तिरथवा रघूद्वह ॥ २७८॥
कामं सन्तु प्रथितविभवा देवता यास्तु लोके
भक्तेभ्यो यत्प्रियमुपहरन्त्यल्पसौख्यं तदेव ।
सर्वस्य त्वं हितकृदचलस्फीतसौख्यप्रदो यत्
शेषाद्रीश! त्वयि वसति तन्मातृकल्पानुकम्पा ॥ २७९॥
तेजोमयस्स भगवान् पुरुषोत्तमस्त्वं
मादृग्जनावनकृते वृषशैलशृङ्गम् ।
उच्चस्थलं समधिरुह्य दिदृक्षयैव
तिष्ठस्यहो! करुणया भुवि वेङ्कटेश ॥ २८०॥
उपग्राह्यं दत्तं श्रितनृपतिभिर्दृप्तनयनः
निजापाङ्गेनैव क्षणमभिमुखीभूय सपदि ।
स्वभृत्यायत्तं यः कलयति हरे! सोऽपि करुणा
सुदूरे चेद्दीनो वसति विपिने शत्रुभयतः ॥ २८१॥
हेयत्वप्रतिपादनेऽपि विषयेष्वाभीलवर्त्मोन्मुखे-
ष्वल्पानन्द विधायिषु प्रणयिनो मर्त्याः किमर्थं वद ।
संस्कारस्थिरवासनाबलमिदं चेद्वेङ्कटेश! प्रभो!
कारुण्यामृतसेचनेन हृदयं निर्णिक्तमापादय ॥ २८२॥
गजेन्द्रपरिरकक्षणे कृतमतिर्भवांस्तस्य च
स्वभक्तगजराट् पदग्रहणमुक्तघोरांहसः ।
विदार्य निजचक्रतः प्रथममेव तां नक्रता-
मपाहरदहो! हरे! तव कृपात्वपारा खलु ॥ २८३॥
ग्रहणकुर्दनसक्तमना हरे!
रविसुतासलिले रमणीततेः ।
प्रतितरङ्गगणप्रतिबिम्बितं
करुणयाकलयस्स्वमृतं वशम् ॥ २८४॥
नाहं त्वदीय पदपङ्कजयोर्नमस्यां
पुष्पोदकोदनफलादि सुभोग्यवस्तु ।
प्रीत्यै कदापि भवतेऽर्पितवान् मुरारे!
सत्येवमप्यकलयः करुणां मयीत्थम् ॥ २८५॥
सृष्टं त्वयैव सुमचन्दनभोग्यवस्तु
श्रीवेङ्कटेश! भवते तदपि प्रयत्नात् ।
नाहं कदापि करतोऽर्पितवांस्तथापि
मय्याहिताधिक दयोऽसि दयानिधे! त्वम् ॥ २८६॥
त्वया सृष्टान् ब्रह्मप्रमुखविबुधान्मन्दमतयो
भजन्ते ते हेयक्षणिकफललाभाय बहुशः ।
तपोभिर्यागाद्यैः पशुविशसनस्फीतकरणैः
न मन्यन्ते ये त्वां स्थिरसुखदमत्यद्भुतदयम् ॥ २८७॥
अल्पास्थिरत्वमतयस्सुगुरूपदेशैः
स्वर्गादिषु प्रणयिनो न भवन्ति धीराः ।
भान्त्यत्र किन्तु भवदीयपदाब्जसक्ताः
श्री वेङ्कटेश! करुणां तव काङ्क्षमाणाः ॥ २८८॥
यद्यद्विभूतिमदिह प्रथितप्रभावं
तत्तत्त्वदीयमहिमातिशयोर्जितं हि ।
एवं शरीरिषु कदापि दयाविशेषात्
क्वापि प्रकृष्टसुकृती ननु भाजनं स्यात् ॥ २८९॥
तपसा न तथाप्युपासनाद्यैः
न तथा धूमसुमोदनार्पणेन ।
न तथा वृषशैलनाथ! दीने
दयया ते मनुजे यथा प्रसन्नः ॥ २९०॥
श्रीवेङ्कटेश! नवहीरकिरीटशीर्ष
स्निग्धासितातिमृदुलालकपङ्क्तिभोग्यम् ।
आकर्णविस्तृतविलोचनपुण्डरीकं
मन्मानसे तव मुखं कृपयाविरस्तु ॥ २९१॥
ग्रैवेयकप्रसृतरत्नमयूखकान्ति-
गीर्णत्रिरेखगललोलसुवर्णमालम् ।
लक्ष्मीविलासनिलयं सुममालिकाढ्यं
मन्मानसे वसतु ते कृपयैव वक्षः ॥ २९२॥
शुभ्राभ्रचूर्णविमलोर्ध्वविशालपुण्ड्रं
मन्दस्मितोन्नतकपोलमनोज्ञरूपम् ।
अंसावलम्बिमणिकुण्डलदीप्रकर्णं
मन्मानसे तव मुखं कृपयाविरस्तु ॥ २९३॥
श्रीश्रीनिवास! रुचिराधरपीठकल्पं
विन्यस्तशुभ्रघनकैतवगुप्तमौग्ध्यम् ।
स्निग्धातिमांसलसुनिस्तलभव्यरूपं
मन्मानसं स्मरतु ते चुबुकं दयालोः ॥ २९४॥
अंसद्वयाञ्चलसमर्पितशङ्खचक्रं
आभूमिलम्बितमहाधनगूढहस्तम् ।
गाङ्गेयलम्बिपृथुलोज्ज्वलभूषणाढ्यं
बाहुद्वयं स्मरतु ते कृपया मनो मे ॥ २९५॥
प्रत्युप्तहीरमयहेमतलाञ्चितन्ते
विश्राणनाहितमणिं च विराजमानम् ।
पाणिं वरप्रदमहीन्द्रमहीध्रनाथ!
मन्मानसं स्मरतु ते करुणाविशेषात् ॥ २९६॥
दैर्घ्यन्तु मातुमिव जानुतटार्पिताग्रं
दैर्घ्यादिवाल्पवलिताहितपाणिपद्मम् ।
भोगीन्द्रभोगनिभमम्बुजनेत्र! वामं
बाहुं स्मरामि कृपया तव भोगिभूषम् ॥ २९७॥
काञ्चीकलापविनिवेशितखड्गकोशं
हेमाभिचित्रितमहाधनभासुराङ्गम् ।
श्रीवेङ्कटेश! कटिदेशमहं त्वदीयं
नित्यं स्मरामि करुणामृतभाजनं ते ॥ २९८॥
अस्मच्चिरार्जितभयानकपापसङ्घ-
जङ्घालताकरणघोषणकाहली ते ।
श्रीवेङ्कटेश! कनकाम्बरभासुराभे
जङ्घे स्मरामि करुणामृतभाजनं ते ॥ २९९॥
यन्निस्सृतोदकधुनी जनपावनी यत्-
संस्पर्शतो दृषदपि प्रयताबलाभूत् ।
श्रीवेङ्कटेश! तव तत्पदपङ्कजं मे
चित्ते सदास्तु करुणामृतभाजनस्य ॥ ३००॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
तृतीयशतकं सम्पूर्णम् ।
४. चतुर्थशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमते निगमान्त देशिकाय नमः ।
अथ दयासहस्रे चतुर्थशतकम् ।
प्राचीनकर्मपरिवीक्षणमम्बुजाक्ष!
युक्तं किमु श्रितजनेष्वपि दुःखभाक्षु ।
त्वामेव रक्षकतया शरणं प्रपन्नं
रक्ष द्रुतं करुणया वृषशैलनाथ ॥ ३०१॥
लीलार्थं यदपि भवान् प्रवृत्त एव
त्वल्लीलाविषयचराचरं जगद्धि ।
किं कुर्वन्त्यमितविचित्रदुःखभाजः
कारुण्यं तव शरणं मुकुन्द! तेषाम् ॥ ३०२॥
नवग्रहबलं भवत्प्रथितशक्त्यधीनं किल
त्वदीयनयनाञ्चलप्रचलनात्तकार्या हि ते ।
निपातय तदद्य मा तदुपरि प्रथां त्वं वृथा
कृपां कुरु कृपानिधे! सपदि सापराधेष्वपि ॥ ३०३॥
दयानिधिः कारुणिकः कृपालुः कारुण्यमूर्तिः करुणापयोधिः ।
इतीरयन्तीह जना भवन्तं श्रीवेङ्कटेश! त्वदनन्यभावाः ॥ ३०४॥
लोकत्रयेऽपि पुरुषोत्तम एक एव
श्रीमन् भवांस्त्वदितरे निखिलाश्च लोकाः ।
नार्यात्मका इति कृतं तदमुं जनं मां
अङ्गीकुरुष्व कृपया तव भोग्यवस्तु ॥ ३०५॥
करुणाकर इत्यहं भवन्तं
रमणीयाद्भुतविग्रहं युवानम् ।
उपगन्तुं अभीप्सयास्मि दीना
करुणां ते मयि पातयाशु नाथ ॥ ३०६॥
स्त्रीचापलं विदितमेव सदा युवानं
श्रीमन्तमुज्ज्वलतनुं गुणिनं पुमांसम् ।
मुग्धाभिकाङ्क्षति मुदेति तदद्य नाथ!
त्वय्यर्पितं मम मनः करुणां कुरु त्वम् ॥ ३०७॥
रत्नाकरस्य तनयामुपयम्य तुष्टः
तत्क्रीडनैकनिरतः श्वशुरालये त्वम् ।
नित्यं शयालुरसि भोगिमृदूच्चतल्पे
दीनेषु नाथ! करुणा कथमापतेत्ते ॥ ३०८॥
सद्यः प्रफुल्लनवसौरभपुष्पमाल्यं
भोग्यानि पक्वमधुराणि फलानि धूपम् ।
श्रीवेङ्कटेश! भवदर्थमहं चिरेण
विन्यस्य तेऽभिगमनं प्रतिपालयामि ॥ ३०९॥
क्वासीति मार्गणकृतेऽप्यबलोज्झितह्रीः
एकाकिनी क्वनु कथं गतभीः भ्रमामि ।
पृच्छामि कं भुवि न कोऽपि भवत्स्वरूपं
जानाति तत्करुणया समुपेहि नाथ ॥ ३१०॥
त्वं त्वेकभार्य इति किं विरमामि नाथ!
नैवं हि दिव्यमहिषीशतवल्लभोऽसि ।
तस्मात्त्वदीयकरुणामभिकाङ्क्षमाणा
त्वल्लाभमात्रतृषिता शरणं व्रजामि ॥ ३११॥
किं यासि तार्क्ष्यगमनश्श्रितरक्षणाय
यत्राह्वयन्ति बहवो ननु मादृशास्त्वाम् ।
किं वाथवा मयि यथा नितरां तथैव
नाथ! प्रकाशयसि तेष्वपि निर्दयत्वम् ॥ ३१२॥
सद्गुरुं ननु पुरोहितं कुरु
प्रार्थयात्महितकाङ्क्षयैव तम् ।
सोऽनुदर्शयति चेदिति प्रियं
देहि तादृशगुरुं त्वमेव मे ॥ ३१३॥
अनभ्यर्चितोऽपि प्रसूनैर्मया त्वं
कृपादृष्टिपातैस्सदानन्ददो मे ।
स्थितेऽप्येवमेनां कुतो वा सुदूरे
निधित्सस्यहो! तेऽनुकम्पा विचित्रा ॥ ३१४॥
नित्यमङ्गलगुणांस्तवानिशं
भावयन्त्यनवधिप्रमोदभाक् ।
त्वत्समागमसुखेप्सयास्म्यहं
वेङ्कटेश! करुणैककाङ्क्षिणी ॥ ३१५॥
त्वत्प्राप्तिकाङ्क्षिहृदयं मम दीनबन्धो!
निर्निद्रतागलितशक्तिनितान्ततान्तम् ।
बाह्येन्द्रियाणि विकलानि तनोति नाथ!
तस्मान्मयि प्रहिणु ते करुणां कृपालो ॥ ३१६॥
सौरभ्यपूर्णतुलसीवनमालिका श्री-
दीप्रेन्द्रनीलफलकामलवक्षसं त्वाम् ।
नित्यं स्मरन्त्यपगताखिलकल्मषास्मि
स्वीकृत्य तत्करुणयाच्युत! मां पुनीहि ॥ ३१७॥
गोपीभिर्नवनीतगन्धितनुभिस्स्विन्नाङ्गकाभिर्व्रजे
ग्राम्याभूषणभूषिताभिरनिशं गोविट् कराभिर्हरे! ।
क्रीडन् भोग्यतया प्रमोदमभजो नाहं तथा किं कृपा-
पात्रं ते वृषशैलनाथ! कृपया तादृग्विधां स्वीकुरु ॥ ३१८॥
श्रुतिवेद्यमात्मनि विचिन्त्य दर्शन-
स्पृहयैव सन्ततविचारतत्परा ।
विबुधैरुदीरितमहं निशम्य ते
त्वनुपालयामि करुणां रमापते ॥ ३१९॥
ब्रह्मादयोऽपि मुनयोऽपि सुयोगिनोऽपि
ध्यानार्चनादिभिरुपासनतत्परा ये ।
दृग्गोचरोऽस्ति न कदापि भवांस्तु तेषां
का वा कथा मयि विभो! करुणा गतिर्मे ॥ ३२०॥
सर्वज्ञस्त्वं मम च हृदयं वेत्सि कारुण्यमूर्तिः
क्लिष्टक्लेशप्रशमनपटुस्सर्वशक्तोऽसि नाथ! ।
त्वामेवाहं तदिह शरणं यामि दीनातिमुग्धा
त्वत्स्वं श्रीश! प्रभवति भवान्कर्तुमीशो यथेच्छम् ॥ ३२१॥
कलिकल्मषदुर्जनौघमध्ये
कथमेका निवसामि नाथ! भीता ।
पुरुषोत्तम! ते करावलम्बं
कृपया देहि समुद्धराबलां माम् ॥ ३२२॥
दुर्मानदृप्तहृदयास्मि कुरूपहेया-
प्यात्मन्यनेकसुखभावनयातिखिन्ना ।
कुब्जाप्रदर्शितदयामनुचिन्त्य धीरा
हृष्टा तथापि वृषशैलविभो! भवामि ॥ ३२३॥
आत्मा गुणैर्विविधगुम्भनभोग्यरूपा
मालार्पिता भगवते करणान्यमूनि ।
कोटीरहारमणिकुण्डलनूपुरादि-
दिव्योज्ज्वलाभरणकानि कृपां विचिन्त्य ॥ ३२४॥
गाम्भीर्यं हृदयगतं रुणद्धि भावं
कारुण्यं नयनयुगे विजृम्भते ते ।
स्तब्धास्मि प्रथममवेक्ष्य तु द्वितीयं
हृष्टास्मि श्रितजनरक्षणैकदीक्ष! ॥ ३२५॥
स्वप्ने भवान्नयनयोर्धुरि सञ्चरन् सन्
शुभ्राम्बुवाहशकलेषु विलीनदेहः ।
धूमोपमो मलिनकान्तिरगोचरः किं
कारुण्यकार्यमहिशैलविभो! तवेदम् ॥ ३२६॥
प्रालेयपुञ्जपिहिताङ्गवदच्छकान्तिः
मन्दं समीपमुपगम्य सुधांशुबिम्बात् ।
अन्तर्हितोऽसि मलिनस्स्वपने स्मितास्यः
कारुण्यकार्यमहिशैलविभो! तवेदम् ॥ ३२७॥
त्वच्चिन्तनाचलविलोचनसम्मुखीनः
बाहू प्रसार्य परिरम्भमिवाभिकाङ्क्षन् ।
अन्तर्हितोऽसि सहसा स्वपने प्रलोभ्य
कारुण्यकार्यमहिशैलविभो! किमेतत्? ॥ ३२८॥
वृषशैलसानुषु घनोपम स्स्थितः
चपलाभनेत्रयुगसंज्ञयाह्वयन् ।
स्वपने द्रुमौघपिहितः प्रलोभ्य मां
गतवान् किमेतदुचितं दयानिधेः? ॥ ३२९॥
सङ्ग्रथ्यमानमपहृत्य हठात्प्रसून-
माल्यं समर्प्य निजकण्ठतले स्मितास्यः ।
पश्चान्मदीक्षणपिधानकृतोद्यमोऽभूः
स्वप्ने तिरोहिततनुः करुणा किमेषा? ॥ ३३०॥
कान्तो व्यवस्यति किमित्यनुपालनाय
ध्यानैकमन्धरदृशं स्वपने निषण्णाम् ।
एकान्तनिश्चलतनुं परिरभ्य मां द्राक्
अन्तर्हितोऽसि किमु ते करुणाच्युतैषा ॥ ३३१॥
विवाहसमयोचित प्रथितभूषणाभूषितां
सखीजनसमेधितप्रियविलोकनाभाषणाम् ।
त्रपानतमुखीमिमां स्वपनके विलोभ्य श्रिया
खगेशगमनोऽगमः किमु कृपा तवेयं हरे! ॥ ३३२॥
करुणाकर इत्यशेषभक्तै-
र्विनुतो मां सुषमाविहीनदेहाम् ।
परिवर्जितसर्वभोगभागां
भवदीयां समुपेक्षसे हरे! किम्? ॥ ३३३॥
अकिञ्चनेयमिति मां किमु वर्जयसि प्रभो!
अनन्यगतिकेत्येवं ऊरीकुरु कृपाकर! ॥ ३३४॥
प्रार्थितोऽपि भगवान् स न दृष्टः नाप्यभाषत न मामभियातः ।
वारिवाहमुपकल्प्य सुदूतं प्रेषयामि यदसौ गतिदक्षः ॥ ३३५॥
हे जीमूत! क्षितिजविनुत! स्फीतकीर्तिस्त्वमेव
क्लिष्टैर्जुष्टश्शिशिरहृदयो जीवनस्पर्शनात्मा ।
यत्ते जन्म प्रकृतिमधुरं प्राणिनः प्रार्थयन्ते
तस्माद्दूतो भव मम कृपानीरपूराभिवर्षी ॥ ३३६॥
कान्त्या तुल्यो दितिसुतरिपोरिन्दिरातुल्यविद्यु-
च्छ्लिष्टो विष्णोः पदमनुसरस्याश्रितश्रान्तिशान्त्यै ।
यत्त्वं स्थातुं शिखरिशिखरं काङ्क्षसे सादरं तद्
दूतो भूत्वा मम हृदयजं तापमुन्मूलयाशु ॥ ३३७॥
विद्युद्दीप्रः प्रचल गगने मेघ! गम्भीरघोषः
प्राचीं काष्ठां गहनसुभगं भूतलं वीक्षमाणः ।
मध्येमार्गं कुटिलगतयो वीचिशुभ्राम्बुपूराः
कर्षन्त्यक्षि प्रयतसरितो निम्नवेगोरुरावाः ॥ ३३८॥
गच्छन्मन्दं वियति मरुता प्रेर्यमाणो रसात्मा
हर्षोड्डीनैरनुसृतगतिस्सङ्घशश्चातकैस्त्वम् ।
उत्पिञ्छाढ्यैर्नटनपटुभिर्वीक्ष्यमाणो मयूरैः
पश्यस्याराद्गिरिमुरुतरुव्याप्तमत्युच्छ्रिताग्रम् ॥ ३३९॥
दूरात्सोऽयं धवलतुहिनस्तोमसञ्छादितस्नुः
पत्रोर्णाङ्गो व्रततिकुसुमैर्मालभारीव वृक्षैः ।
केशाढ्यो वा विशदनिपतन्निर्झरस्फारहारः
क्ष्माभृच्छ्रीमान् सुभगतनुभृद् दृश्यते प्रोच्चमौलिः ॥ ३४०॥
स्तोकं मन्दं निकटगमनः पश्य सानुं विशालं
तुष्टैः कीरैर्द्विगुणितहरिद्वर्णपर्णाभिरामम् ।
कासारैश्च स्फुटकमलिनीकर्षणक्रीडनेभैः
कुञ्जैर्नानाभुजगततिभिर्दर्शनीयं तटित्वन्! ॥ ३४१॥
नानावर्णप्लवगनिवहैश्चाल्यमानोच्चशाखैः
वृक्षैस्सूरिस्वकृतजनिभिस्सेव्यमानं सुमौघैः ।
वल्मीकैश्च व्रततिपिहितैस्सर्पनिर्मोकजुष्टैः
व्याप्तं पश्य प्रशमितगतिस्सानुदेशं वृषाद्रेः ॥ ३४२॥
कह्वान्मीनग्रहणनिरतान् ध्यानिवन्निश्चलाङ्गान्
कासारान्ते कुटिलचरणान् पश्य दीर्घाग्रचञ्चून् ।
क्रोडान्मुस्ताखननकलुषस्फीतघोणान्महीध्र-
प्रस्थे पश्यन् जलद! पुरतो याहि मन्दं विगर्जन् ॥ ३४३॥
वप्रक्रीडाकुतुकमहिषोद्धूलितोदग्रनाकून्
भल्लूकौघप्रकटितगुहानच्छताहेयभागान् ।
दीर्घस्थूलैरजगरगणैः कृष्यमाणाग्रसत्वान्
भोगीन्द्राद्रेर्जलद! पुरतो याहि पश्यन् प्रदेशान् ॥ ३४४॥
तार्क्ष्याहीशप्रमुखदुरितध्वंसिपुण्याच्छतीर्थान्
प्रालेयाभप्रतिभृगुतटस्राविनीरप्रवाहान् ।
नानावृक्षप्रचुरफलभुक्पक्षिरावाभिरामान्
भोगीन्द्राद्रेर्जलद! पुरतो याहि पश्यन् प्रदेशान् ॥ ३४५॥
वैकुण्ठप्राप्त्यभिमुखसमारोहनिश्रेणितुल्या
सोपानालिर्नयनयुगलं चेतनानां धिनोति ।
या शेषस्य प्रततजठरस्थानरेखालिकल्पा
द्रष्टव्या श्रीजलद! भवताप्यद्भुता दूरतो हि ॥ ३४६॥
एवं पश्यन् दिवि शिखरिणः षड्व्यतीत्याथ मन्दं
दिव्यं गोत्रं जलद! विनयात् सप्तमं याहि भक्त्या ।
किं वा ब्रूयां निरवधिमहावैभवं तत्र विष्णोः
गत्वा पश्यन्सफलय दृशौ सावधानं क्रमेण ॥ ३४७॥
यातायातप्रसृतजनतादुष्प्रवेशाग्रभागं (मार्गं)
नानावस्तुप्रचुरविपणिध्वाननिर्भिण्णकर्णम् ।
सद्यः क्षौरप्रकटजनतास्निग्धनिर्लोममुण्डं
शेषाद्रेर्दृक्प्रथमविषयं पश्य बाह्यं प्रदेशम् ॥ ३४८॥
अग्रे स्तोकं व्रजसि यदि ते दृक्पथप्राप्यशृङ्गं
तालोत्तुङ्गं विविधविलसत्पुत्रिकाचित्रिताङ्गम् ।
सौवर्णाञ्चत्कलशशिखरं गोपुरं दृश्यतेऽक्ष्णा
पेयं दृष्ट्वा सुघटितकरो मोदसे विस्मितस्त्वम् ॥ ३४९॥
श्वभ्रे दिव्यं लसति विततं मन्दिरं सुन्दराङ्गं
नित्यं नानाजनपदजनैः पूर्यते यत्तु भक्तैः ।
भक्तानीतैर्द्रविणकनकैः वस्त्ररत्नैश्च यस्मिन्
कोशो भक्त्या जलद! भवता दर्शनीयं तदारात् ॥ ३५०॥
तार्क्ष्यस्तम्भं कनकपिहितं तालतुङ्गं पुरस्तात्
कर्पूरौघज्वलनमलिनस्फीतपाषाणपीठम् ।
पश्यन्नग्रे विरचितनतिर्दक्षिणेनाथ गच्छन्
माल्यागारं घुसृणदृषदं वीक्ष्य मन्दं प्रयाहि ॥ ३५१॥
वामे पार्श्वे कनकरुचिराचित्रिताङ्गे विमाने
दीप्राभं त्वं रविकिरणतः पश्य तं वेङ्कटेशम् ।
स्थित्वा स्तोकं यतिपतिवरं ज्ञानमुद्राभिरामं
तं साष्टाङ्गप्रणति विनयात्पश्य तत्तीर्थपायी ॥ ३५२॥
घण्टाघोषः प्रसरति यदा भोज्यपीठस्थितं तं
जानीहि त्वं जलधर! तदाभ्यन्तरं तस्य मा गाः ।
यावद् घण्टानिनद विरतिस्तावदेकत्र भक्त्या
द्वारस्थानामनुमतिमहं पालयंस्तिष्ठ दूरे ॥ ३५३॥
भक्तौघानामहमहमिकासम्भ्रमामर्दभाक्त्वं
मा भूः कञ्चिद्भगवदुपसान्निध्यकैङ्कर्यभाजम् ।
आश्रित्यारात्प्रविश न तथा चेत्सदा भक्तसङ्घैः
युक्तश्श्रीमान् लसति न रहो वक्तुमेवावकाशः ॥ ३५४॥
बाह्ये द्वारे जयविजययोः दर्शनं प्राप्य पूर्वं
तत्रत्यस्सन् वृषगिरिपतिं पश्य पश्चादुदग्रम् ।
दीपज्वालाकबलिततमोगर्भगेहे स्थितो यः
श्रीमानूष्मप्रसरणकनद्दिव्यदेहो यथेन्दुः ॥ ३५५॥
अन्तर्यातो विनयविनतो देहलीं गर्भधाम्नः
प्राप्य श्रीमन् वृषगिरिपतेर्वीक्ष्य मन्दस्मितास्यम् ।
मुग्धो मा भूस्स्मरणविकलस्स्तब्धगात्रो यतस्त्वं
मद्वार्तां तच्छ्रवणपथगां प्रेषितः कर्तुमेव ॥ ३५६॥
कारुण्यैकप्रवणहृदयो यद्यपि श्रीनिवासः
विस्रम्भार्हो न भवति तथाप्यत्र यद्वञ्चकस्सः ।
सौन्दर्येण श्रितजनमनस्सम्प्रतार्य स्वकार्यं
कर्तुं शक्तो बलिमिव पुरा वामनो वाममूर्तिः ॥ ३५७॥
वक्षःपीठीनिलयकमलावीक्षणैकाभिकाङ्क्षी
तिष्ठाम्येको गिरितटगतो हन्त! तेऽत्रापि भक्ताः ।
आयान्तीति स्मितवदनभाक् निश्चलात्मा स्थितः किं
पृच्छैवं तं स तु किमथवा मौनमुद्रां लभेत ॥ ३५८॥
एकाकी न क्षणमपि रहस्यास्थितः श्रान्तिशान्त्यै
भक्तौघानां श्रमपरिहृतौ दत्तदृष्टिस्थितस्सः ।
तन्मध्ये त्वं कथमपि चिरं पालयन् कालमीषत्
लब्ध्वा ब्रूहि प्रथमममितप्रार्थनासम्मुखीनम् ॥ ३५९॥
हे! नाथ! त्वां निरवधिगुणं नित्यकारुण्यमूर्तिं
मत्वा मुग्धा श्रुतिशुभगिरा प्रोक्तया पण्डितैस्तैः ।
त्यक्ताहारा व्रतनियमतः क्लेशयन्ती शरीरं
निर्निद्रैका त्वदुपगमने वर्तते दत्तदृष्टिः ॥ ३६०॥
श्रुत्वा वृत्तं भवति कुतुकी श्रोतुकामः पुनस्तत्
यस्मात्सोऽयं निरवधिदयश्चार्तवृत्तान्ततान्तः ।
तस्मिन् काले मम तु विषयं श्रावय श्रोत्रभव्यं
प्राप्तं कालं विफलय कदाप्यन्यवृत्तेन मैव ॥ ३६१॥
सन्तप्तानां श्रमहरणवित्प्राणिनां जीवनात्मा
सृष्टश्चाहं समभवमहं यत्प्रसन्नाम्मयोऽस्मि ।
त्वद्भक्तायास्तव पदकृते सन्ततं चिन्तयन्त्याः
दूतोऽस्मीति स्वकपरिचयं त्वं समावेदयादौ ॥ ३६२॥
आशापाशग्रथितहृदया प्राकृतं वस्तु भोग्यं
मन्वानेच्छाविषयविचये बद्धदीक्षा मृगाक्षी! ।
मन्दम्मन्दं विषयविदुषां तत्ववाणीं निशम्य
प्रत्यादिष्टप्रबलविषया दीनदीनास्ति कापि ॥ ३६३॥
आदावेवं जलद! विनयात् स्तोकमावेदय प्राक्
पश्चात्तत्तत्समयवदनं कीदृशं ब्रूहि वीक्ष्य ।
साकल्येन प्रयतनपरस्तत्पुरो मद्दशां त्वं
श्रीमान् हर्षाच्छ्रवणकुतुकी स्याद्यथा तेऽपि वाण्याः ॥ ३६४॥
गच्छत्येषा तव भजनकान्वेषणासक्तचित्ता
भक्तानामप्युपविशति सा मध्यमेत्याश्रुनेत्री! ।
तालासक्तस्वकरयुगली गायति ध्यानमन्दं
हे! श्रीशेति प्रलपति सदा पाहि तां तत्कृपालो ॥ ३६५॥
मात्रहूता पिहितवदना बाष्पपूराविलाक्षी
मूकैवैका निजगृहकगा हस्तविन्यस्तगण्डा ।
ध्यानस्तब्धा परिहृतनिजस्नानपानादिकार्या
हे! कृष्णेति क्षणरचितनिश्वाससुव्यक्तचिन्ता ॥ ३६६॥
उन्मत्तेव प्रहसति कदाप्यश्रुदिग्धाच्छगण्डा
नाके दृष्टी क्षिपति वितते निर्निमेषे मृगाक्षी! ।
आहूयारात्पथिपथि भवन्नाम भिक्षामटन्तं
व्याहृत्योच्चैः कमपि भवतो रूपमापृच्छतीयम् ॥ ३६७॥
इन्दुज्योत्स्नामुपवनगतां वृक्षगुल्माळिदृश्यां
दर्शन्दर्शं स्मृतिपथसमायातयुष्मत्प्रभावा ।
त्वत्सान्निध्यं श्रमपरिहरं काङ्क्षते दिक्षु चक्षुः
प्रक्षिप्य क्वेत्यवनतमुखी रोदिति प्राप्तमौना ॥ ३६८॥
आविर्भूते तुहिनकिरणे त्वन्मुखं सा स्मरन्ती
सम्प्राप्तोऽयं गगनतटतो मत्सकाशं मुरारिः ।
इत्येवं द्राक् प्रकटितमनस्सम्भ्रमा त्वामदृष्ट्वा
तान्तस्वान्ता प्रलपति करे स्वं कपोलं निधाय ॥ ३६९॥
आयातांस्त्वत्पदसरसिजन्यस्तचित्तान् द्विजाग्र्यान्
आराध्य प्रागथ तव गुणान् शृण्वती तन्मुखेभ्यः ।
रोमाश्लिष्टा रचितमनना पृच्छति प्राञ्जलिस्तान्
लभ्येतायं कथमिति मुहुर्दैन्यतस्सा मृगाक्षी ॥ ३७०॥
सौरभ्याढ्या ग्रथितकुसुमस्रग्भवद्दर्शनार्थं
विन्यस्ता सा सुतनुतनुवद् ग्लानिमेत्यास्त्यवर्णा ।
स्वीकृत्यैनां सफलय हरे! तां स्वकीयां पुरा त्वं
मालाकारं रिपुपरवशं प्राप्य खल्वन्वगृह्णः ॥ ३७१॥
निर्निद्रत्वात्क्षिपति युगवद्यामिनीं कामिनी सा
वैवर्ण्येन ग्लपितसुषमा तान्तदृक्तारका च ।
त्यक्ताभूषा गलितवलया कार्श्यतः क्षीणवाणी
त्वन्नाम्नैव श्वसिति नितरां ध्यानमन्दाश्रुनेत्री ॥ ३७२॥
त्वद्वक्त्राभं कमलममले धारयन्ती कपोले
सम्मील्याक्षि प्रसृतसलिलापाङ्गकोणप्रणाली ।
स्मारं स्मारं स्मरपरवशा भावनालब्धसङ्गा
रोमाश्लिष्टा विनमितमुखी मेति मेति ब्रवीति ॥ ३७३॥
वीणामङ्के मृदुलसुभगे शाययित्वा मनोज्ञां
अङ्गुल्यग्रप्रचलितगुणां वीणयन्ती भवन्तम् ।
ध्यानश्रान्ता शिथिलितभुजा बाष्पपूर्णायताक्षी
हे! श्रीशेति प्रतिदिशमसौ निश्वसित्यक्षि कृत्वा ॥ ३७४॥
यत्र क्वापि प्रविततगिरिं वीक्ष्य सोऽस्त्यत्र चक्री-
त्येवं धावत्यनिभृतमियं बन्धुरुद्धापि मुग्धा ।
धावन्धावं मृगयति गुहाकुञ्जपुञ्जादिषु त्वां
अप्राप्याथ श्रमशिथिलदृक् श्रीनिवासेति रौति ॥ ३७५॥
चन्द्रज्योत्स्नां रविकिरणजं सातपं मन्यमाना
सन्तापस्य प्रशमनकृते पङ्कजं याचमाना ।
त्वत्पादाभं हृदि नयनयोः कारयन्ती निमील-
न्नेत्राम्भोजा श्वसिति धरणौ पातितात्मप्रवेष्टा ॥ ३७६॥
सर्वस्वामी त्वमसि खलु तत्सर्वमध्यप्रविष्टा
किं वा नास्मि प्रहिणु करुणां मय्यपि श्रीनिवास! ।
नो चेदेवं जगति भगवान् पक्षपातीति निन्दा
श्रोतव्या स्यादहह! न सहे तादृशीं दुर्दशां ते ॥ ३७७॥
नित्या मुक्ता इव तव धराचेतनास्सन्ति शेषाः
आगःपूर्णा अपि सुदयितानिर्विशेषास्त्वदीयाः ।
सत्येवं त्वं गणयसि न मां वत्सलोऽपि त्वदीयां
दोषाढ्येयं त्विति न दयसे किं दया सा क्व याता ॥ ३७८॥
एका नाहं तव पदयुगे न्यस्तभारास्मि लोके
ब्रह्मेन्द्रादित्रिदिवविबुधा दर्शनाकाङ्क्षया ते ।
स्वातन्त्र्येण त्वमिह करुणां यत्र कुत्रापि तन्वन्
क्रीडस्यम्भोरुहनयन! ते वञ्चनां वेत्ति को वा ॥ ३७९॥
सौन्दर्यन्ते क्व नु निरुपमं वामनत्वं क्व वा तत्?
सत्यप्येवं भवदुपयमे लब्धसम्पूर्णतर्षा ।
सञ्चिन्त्याथ प्रगुणनियमं ब्रह्मचर्यं निरन्तं
वन्यां ज्योत्स्नामिव तव रुचिं मन्यमानास्मि दीना ॥ ३८०॥
सर्वैः प्रोक्तं स दितिजरिपुर्योगिनामप्यगम्यः
तन्मा यत्नं कलय सुभगे! किं मुधा क्लिश्यसीति ।
रुद्धाप्येवं तव तु करुणां चिन्तयित्वा मुरारे!
त्वत्सेवायां निहितहृदया सन्ततं चिन्तयामि ॥ ३८१॥
जानाम्यादिं तव तु न तथैवान्तमप्यम्बुजाक्ष!
श्रीमान्नित्यं तरुण इति च प्राहुराम्नायिनस्त्वाम् ।
सत्यप्येवं श्रितजनकृते लब्धजन्मासि लोके
काङ्क्षे तस्माच्छ्रयणसुलभं वल्लभं त्वां मुकुन्द ॥ ३८२॥
कालिन्दीं तां निजतनुरुचा वर्धितानीलवर्णां
तन्वन् गोपीगणपरिवृतस्तोयकेलिं व्यतानीः ।
नाहं किं वा व्रजयुवतिवद्वल्लभा ते मुरारे
तस्मिन् काले न हि समभवं कापि गोपी व्रजेऽहम् ॥ ३८३॥
दृष्ट्वेव त्वां प्रतिदिशमसावक्षिविक्षेपहृष्टा
क्वाप्यन्तर्धिं गत इति ततो रोदनक्लिन्ननेत्री ।
क्वासि श्रीशेत्यसकृदबला मार्गणासक्तचित्ता
त्वामप्राप्य ग्लपितहृदया मूर्छिता सा कदापि ॥ ३८४॥
प्रापय्यैनां मनुजतनुमप्यात्मनो ज्ञानदायी
सद्वंशश्रीप्रवितरणतस्सद्वचः श्रावयन् यः ।
चक्रे साह्यं तमहिशिखरिस्वामिनं श्रीशमेनं
त्यक्त्वा नान्यं प्रकृतिवशगं क्वापि मर्त्यं भजामि ॥ ३८५॥
संवर्ते स्वे जठरकुहरे प्राणिनः पालयन् यः
बालो भूत्वा ततवटदले वारिपूरे शयानः ।
तेषां सृष्टिं तदनु विदधत् क्रीडनार्थं रराज
त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३८६॥
सीतामेकां निजसुदयितां राघवो मन्यमानो
नारीमन्यां न खलु मनसाप्येकदाप्यस्मरद्यः ।
तादृङ् निष्ठानिरतममरस्तूयमानाङ्घ्रिपद्मं
त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३८७॥
साक्षात्कर्तुं कथमपि हृदा शक्यते निर्मलेन
त्वङ् नेत्रेण प्रथितविभवो नैव सन्दृश्यते यः ।
अर्चारूपप्रकटिततनुं सर्वदृश्यं कृपालुं
त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३८८॥
न्यस्तं द्वारे पदशुचिकृते शोधितं पूर्णकुम्भं
मन्वानो यो विनिहितमिदं मह्यमित्यम्बुजाक्षः ।
अङ्गीचक्रे परमकरुणापूरितात्मा रिपाव-
प्येवं त्यक्त्वा तमिह कमहं मर्त्यमन्यं भजामि ॥ ३८९॥
शैवे चापे भरणदलिते जानकीमालभारी
तत्पाण्यब्जे निजकरवरग्राहिणि प्रीयमाणः ।
श्रीश! त्वं यः प्रियवरगुणो दर्शयन्मानुषोऽपि
त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९०॥
क्षीबक्षात्रप्रशमनरतस्फीतचञ्चत्कुठारं
क्रूराकारद्विगुणितधरापालकस्वान्तकम्पम् ।
सीतावीक्षाद्विगुणितबलो भार्गवं भग्नशक्तिं
यश्चक्रे श्रीवृषगिरिपतिं तं विना कं भजामि ॥ ३९१॥
ग्राहग्रस्तं गजपरिबृढं त्रातुकामः क्षणाद्यः
तार्क्ष्यारूढः परमपदतो वेगवांश्चक्रधारी ।
हत्वा नक्रं गजकरसुमादानतोऽमोदयत्तं
त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९२॥
नानाकाङ्क्षाशशधरकलावर्धिताघोर्मिपङ्क्तेः
स्वान्ताम्भोधेः प्रशमनपटुर्बाडवो यत्कृपा मे ।
दीनानाथा परमपुरुषं भक्तरक्षात्तदीक्षं
त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९३॥
वेदान्तेषु प्रथितविभवा विश्रुतास्सद्गुणा ये
ते सर्वेऽपि श्रवणसुभगाः कीर्तनीयाश्च भक्तैः ।
सत्यप्येवं मयि तु करुणा यस्य साभ्यर्हितश्रीः ।
त्यक्त्वा तं श्रीवृषगिरिपतिं मर्त्यमन्यं न सेवे ॥ ३९४॥
मात्रा निषिद्धमतिरप्यनिशं त्वदीय-
दिव्याभिरामगुणसंस्मरणैकचित्ता ।
त्वन्नामकीर्तनपरा त्वदधीनदेहा
मात्रे निवेदितवती निजभावमेवम् ॥ ३९५॥
एवं निवेदय कनत्कमनीयविद्यु-
त्कान्ताम्बुभृद् भगवते भुजगाद्रिनेत्रे ।
सोऽपि स्मितप्रकटितात्महृदाशयस्त्वां
सम्प्रेषयिष्यति पुनश्च निवर्तनाय ॥ ३९६॥
मा तिष्ठ तद्गुणविभावनया नभोग्रे
तत्रापि तत्परमकारुणिकत्वसक्तः ।
जीमूत! तन्मधुरविग्रहकान्तिकृष्टो
निष्ठस्स्वकर्मणि रयादुपयाहि मां त्वम् ॥ ३९७॥
यावत्त्वदागमनमत्र तदीयदिव्य-
कारुण्यनीरधिपरिप्लवमानदेहा ।
तावच्च तद्गुणरसायनपानधन्या
जीवामि जीवनद! तत्पदचिन्तनेन ॥ ३९८॥
मा विस्मर प्रतिनिवर्तनसम्भ्रमेण
तत्पादपद्मतुलसीं समुपाहर त्वम् ।
आश्वासयत्युपगताभ्र! सखीव या मां
सौरभ्यमात्रविनिवारितसर्वतापा ॥ ३९९॥
गच्छ जीमूत! भद्रं ते
धन्यो द्रक्ष्यसि मत्प्रियम् ।
सुखस्पर्शानुकूलाश्च
सन्तु ते पथि मारुताः ॥ ४००॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
चतुर्थशतकम् सम्पूर्णम् ।
५. पञ्चमशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमद्वेदान्तदेशिकाय नमः ।
अथ दयासहस्रे पञ्चमशतकम् ।
मत्स्यादिरूपमपि सह्यमिहाच्युतस्य
मातर्दये! मनुजतां न कदापि दद्याः ।
यस्मादनन्तशुभदिव्यगुणाकरोऽपि
क्लेशानुभूतिलघुतामभजन्नरत्वे ॥ ४०१॥
किं वा सुखं भगवतोऽपि नरत्वभाजः
कर्माभिलेपविमुखस्य गुणाकरस्य ।
मातर्दये! किमुचितं तदवेक्षणं ते
हन्ताथवा तनुभृदार्तिहरार्थमेवम् ॥ ४०२॥
शक्राय राज्यपरिदापनबद्धदीक्षा
सर्वेश्वरं पटुवटुं परिकल्प्य कुब्जं! ।
घोरे तपस्यपि रतं विपिने व्यतानीः
मातर्दये किमुचितं तदिदं श्रितार्थम् ॥ ४०३॥
दैत्याभियातिमपि भक्तवशं मुकुन्दं
याञ्चाप्रसारितकरं व्यतनोरजस्रं! ।
भक्ताग्रगण्यबलिदेहलिपालकं तं
मातर्दये! किमुचितं तदिदं श्रितार्थम् ॥ ४०४॥
हस्ते विधाय परशुं भुवनभ्रमेण
त्रिस्सप्तकृत्व इह रुट् क्षुभितास्रवेगं! ।
क्षीबक्षितीशपरिकृन्तनलब्धशान्तिं
मातर्दये! कृतवती किमिदन्तु युक्तम् ॥ ४०५॥
नित्यानपायिकमलापतिमम्बुजाक्षं
सूर्यान्ववायभवपङ्क्तिरथात्मजातं! ।
मातर्दये! भुवि विधाय बुधावनार्थं
क्लेशाकरं तमकरोः किमिदन्तु युक्तम् ॥ ४०६॥
राजीवलोचनममुं मुनिकौशिकस्य
यागाभिरक्षणकृते विनियोज्य बाल्ये ।
कान्तारचङ्क्रमणपीडितपादपद्मं
मातर्दये! समतनोः किमिदं श्रितार्थम् ॥ ४०७॥
जारेन्द्रसङ्ग कुपितप्रियगौतमात्त-
शापप्रभावधृतवन्यशिलास्वरूपाम् ।
रामाङ्घ्रिपूततनुमातनुषे स्म योषां
मातर्दये! त्वमसि सर्वजनाभिवन्द्या ॥ ४०८॥
लोकत्रयैकगुरुमप्यटवीकुटीरं
शिष्यं मुनेस्तमुपकल्प्य तदार्जितास्त्रं! ।
भाव्याजिकर्मपरिनिष्ठितमातनोस्तत्
मातर्दये! त्वमसि सर्वजनाभिवन्द्या ॥ ४०९॥
नित्यानपायिदयिताकरपीडनेऽपि
शौर्याभिवीक्षणमपेक्षितमत्र हन्त! ।
मातर्दये! भुवि जगत्त्रयमङ्गळाय
सीतारघूद्वहविवाहमकल्पयो हि ॥ ४१०॥
भक्तावनैकनिरता रघुवीरपट्ट
बन्धेऽपि नानुमतिदासि विचित्रमेतत्! ।
तस्यान्तरायमुपकल्प्य वनाय रामं
तं प्राहिणोर्ननु दये! किमिदं श्रितार्थम् ॥ ४११॥
लोकव्यथाशमनकारणमात्मतुल्यां
सीतां विचिन्त्य वनवासकृते प्रचोद्य ।
तामप्यहो! कुसुमकोमलभव्यगात्रीं
त्वं प्राहिणोर्ननु दये! किमिदं श्रितार्थम् ॥ ४१२॥
श्रीरामसद्गुणनिबद्धमिवानुकृष्टं
निष्ठं गुरूपसदने ननु लक्ष्मणं च ।
भावीन्द्रजिद्वधकृदित्यहिनो हि साकं
मातर्दये! त्वमसि संस्मरणीयकीर्तिः ॥ ४१३॥
त्वं सर्वथा भुवनरक्षणतत्परा तं
सर्वेश्वरं सपरिवारमरातिनाशे ।
संयोजयस्यनवलोकिततत्परत्वा
मातर्दये! किमुचितं तदिदं भवत्याः ॥ ४१४॥
पीताम्बरं कठिनवल्कलधारिणं तं
दिव्याश्मदीप्रमकुटञ्च जटाकिरीटम् ।
पञ्चायुधं पिटकदीर्घखनित्रपाणिं
द्रष्टुं कथं ननु दये! त्वमसि प्रगल्भा ॥ ४१५॥
तां जानकीमपि वनाभिमुखीमसूर्यं-
पश्यां समस्तजनलोचनपीयमानाम् ।
चण्डातपश्लथशिरीषसुमाभकान्तिं
मातर्दये! कृतवती किमिदं श्रितार्थम् ॥ ४१६॥
आत्मानुयायिजनबृन्दममन्दभक्ति-
भारं प्रतार्य निशि विष्णुपदीतटीस्थे ।
तुङ्गेङ्गुदीतरुतले सुगुहाभिवीक्ष्यं
सीतापतिं समतनोः करुणे! किमेतत् ॥ ४१७॥
भोगीन्द्रभोगशयनीयशयालुमेनं
लक्ष्म्या कथं ननु दये! विपिने निशीथे ।
बाहूपधानमुरुकण्टकपर्णतल्पे
सुप्तं तमीक्षितुमपेक्षितवत्यहो! धिक् ॥ ४१८॥
स्यादेतदम्ब! तनुभृज्जननीं प्रतीक्ष्यां
वात्सल्यपूर्णहृदयां पतिदेवतां ताम् ।
सीतामहो! क्षितितले विपिने शयानां
द्रष्टुं कथं ननु दये! त्वमभूस्समर्था ॥ ४१९॥
संसारसिन्धुपरितारणदक्षमेनं
गङ्गान्तु भङ्गुरतरङ्गसुमङ्गलाङ्गीम् ।
रामं गुहेन बत! तारयसि स्म मातः!
द्रोण्या दये! तव हि दाक्ष्यमचिन्त्यवृत्तम् ॥ ४२०॥
वैकुण्ठधाम्नि कृतनित्यशुभंयुवासं
योगीन्द्रशुद्धहृदयाम्बुजभव्यपीठम् ।
सौमित्रिणा विरचिते वनपर्णगेहे
तं वासयस्ययि दये! स्म किमेतदम्ब ॥ ४२१॥
धर्मात्मकं त्रिभुवनैकगुरुं प्रमीत-
तातार्थमत्र विहितार्तिनिवापकृत्यम् ।
स्रोतस्विनीस्नपनशुद्धमजस्रशुद्धं
मातर्दये! कृतवती स्ववशं मुकुन्दम् ॥ ४२२॥
भक्ताय मुक्तवरराज्यभराय दैन्य-
सम्प्रार्थिताग्रजपुराभिनिवर्तनाय ।
पादूकिरीटमुपदापितवत्यमोघं
मातर्दयेऽसि भरताय जनावनार्थम् ॥ ४२३॥
सीताकुचारचितचञ्चुकरालचेष्टं
भीत्या हतं त्रिभुवनभ्रमणातिखिन्नम् ।
मातर्दये! रघुपतेः प्रथितास्त्रतोऽपि
काकासुरं बत! ररक्षिथ किं ब्रवीमि ॥ ४२४॥
सौमित्रिसेवितपदं जनकात्मजात-
मोदं वसन्तमपि मञ्जुलचित्रकूटे ।
भाव्यर्थकण्टकतया परिचिन्त्य रामं
तं प्राहिणोर्ननु दये! विपिनं किमेतत् ॥ ४२५॥
मत्तेभचङ्क्रमणमम्बुरुहायताक्षं
नीलाम्बुदाभमुरगाधिपभोगबाहुम् ।
रामं किरातगणलोचनगोचरं तं
किं वैतदम्ब! करुणे! कृतवत्यहेतु ॥ ४२६॥
नानातरूलपलतासरसीस्रवन्ती-
तुङ्गाद्रिमञ्जुलपतत्रिमनोहरं तम् ।
व्याघ्रादिघोरतरसत्त्वभयानकञ्च
प्रावेशयो हि करुणे! वनमाश्रितार्थम् ॥ ४२७॥
सीतां विराधकरपञ्जरवेपमानां
सम्मोच्य खड्गविनिपातितबाहुमूलम् ।
तं कोणपं रघुवरेण निपात्य गर्ते
मातर्दये! मुनिजनानवनावरक्षः ॥ ४२८॥
श्रीरामदर्शनमनुप्रतिपालयन्तं
दीप्रं दये! सुतपसं शरभङ्गमम्ब! ।
वैश्वानराहुततनुं समनीनयो हि
दिव्यं पदं रघुपतीक्षणधन्यधन्यम् ॥ ४२९॥
वाचंयमैस्समुपदर्शितपर्णशालाः
पश्यन्तमम्बुजदृशं सह सीतया तम् ।
कान्तारवर्त्मनि सुतीक्ष्णतपोधनाय
प्रादर्शयस्सुपतसां फलरूपमम्ब ॥ ४३०॥
पश्यात्र राम! पिशिताशनभक्षितानां
कीर्णाङ्गकीकसगणं भुवि तापसानाम् ।
इत्यार्ततापसगिरं ननु शृण्वतोऽस्य
मातर्दये! नयनयोरुदपादयोऽश्रु ॥ ४३१॥
निष्कारणं विपिनगान् पिशिताशनांस्तान्
मा पीडयेति जनकात्मजया धनुष्मान् ।
संस्मारितो रघुवरोऽपि स धर्मवेत्ता
सीतात्मिका खलु जगज्जननी दये! त्वम् ॥ ४३२॥
तस्मादगस्त्यमुनिपुङ्गवपर्णशालां
केकावलैणगणमञ्जुतरूलपाढ्याम् ।
तन्मानसाभिलषितार्थसुपूरणार्थं
प्रावेशयो हि करुणे! रघुपुङ्गवं तम् ॥ ४३३॥
आतिथ्यमाश्रमपदे मुनिना कृतं तत्
स्वीकार्यकार्यकरणे करुणे प्रगल्भा ।
सौमित्रिणा दयितया सह राममेनं
सन्तोष्य तच्चिरतृषं समपूरयो हि ॥ ४३४॥
अभ्यर्चितो मुनिवरेण तदाज्ञयैव
कारुण्यकार्यकरणाय तपोधनेषु ।
सीतापतिर्निजसहोदरनिर्मिते श्री-
रम्योटजे न्यवसदायतपञ्चवट्याम् ॥ ४३५॥
सौमित्रिणोक्तनिजमध्यममातृदोष-
माकर्ण्य कर्णपरुषं तदपोहनाय ।
रामेण साधु तदनल्पगुणप्रशंसां
तत्स्वान्तवर्तिनि दये! त्वमकारयो हि ॥ ४३६॥
कल्ये हिमातिशिशिरे सरयूप्रवाहे
मज्जन्तमात्मकृतमत्स्मरणं कृशाङ्गम् ।
चीराम्बरं धृतजटं भरतं विचिन्त्य
विद्रावितो रघुपतिः करुणे! त्वया हि ॥ ४३७॥
ज्ञात्वापि राम! पिशिताशनघोरचित्तं
कामाभितप्तसृतशूर्पणखास्रपायै ।
उक्त्वा स्ववृत्तमखिलं परिहास्यचुञ्चुः
तां नाकरोः करुणया हि गतासुमेनाम् ॥ ४३८॥
एकाकिना बत! हताः खरदूषणाद्याः
रक्षोगणा रणशिरस्यतिदारुणा हि ।
हे राम! तापसगणे निहिता कृपेदृक्-
कार्ये प्रवर्तयति नाथममुं भवन्तम् ॥ ४३९॥
युद्धे जयी प्रतिनिवृत्य कुटीरभाजा
श्रीसीतया दृढतरं परिरब्धगात्रः ।
ध्वस्तव्रणो रघुपते! विगतश्रमोऽसि
यज्जानकी तनुमती करुणा त्वदीया ॥ ४४०॥
तं वञ्चनापरिगृहीतकुरङ्गरूपं
मारीचनीचमभिलष्य तदाप्तिकृत्ये ।
सीतामुखाद्रघुपतिं समयूयुजो हि
मातर्दये! मुनिगणावनदत्तदृष्टिः ॥ ४४१॥
रक्षैकतानमपि लक्ष्मणमात्तचापं
दूरं वियोज्य रघुपुङ्गवधर्मपत्नीम् ।
पौलस्त्यनीचवशगां त्वमकारयो हि
मातर्दये! त्रिभुवनावृतदुःखशान्त्यै ॥ ४४२॥
ग्रावद्रवीकरणदक्षनितान्तशोक-
सन्तप्तमात्मदयिताविरहातितान्तम् ।
रामं गभीरहृदयं त्वमरोदयो हि
मातर्दये! किमुचितं श्रितरक्षणार्थम् ॥ ४४३॥
मातर्दये! कुणपघस्मरगृध्रनेत्रे
लोकं दुरापमपि पङ्क्तिरथेन तेन ।
प्रादापयो हि रघुपुङ्गवतो मुनीन्द्र-
प्रार्थ्यं श्रितेषु तनुमत्सु निरङ्कुशासि ॥ ४४४॥
उन्मत्तवद्वनतटे चरते दये! त्वं
सञ्जीर्णया रघुपतीक्षणकाङ्क्षयैव ।
स्वादूनि काननफलान्यनुपालयन्त्या
प्रादापयो रघुवराय मुदा शबर्या ॥ ४४५॥
रामं त्वमन्तुबलिवालिनिषूदनाय
मातर्दये! तरुतिरोहितमाकलय्य ।
भाव्यर्थचिन्तनपरा जगदार्तिहन्त्री
प्राचोदयो हि किमिदं तव युक्तरूपम् ॥ ४४६॥
सुग्रीवसख्यमिषतः पुरुषोत्तमं तं
शाखामृगैर्बहुविधैः परिवार्यमाणम् ।
मातर्दये! रघुपतिं कृतवत्यहो! त्वं
नावेक्षसे तरतमत्वमिहाश्रितार्थम् ॥ ४४७॥
हे राम! ते क्षितितले करुणाकटाक्ष-
पात्रन्तु यो भवति स प्रथितप्रभावः ।
विख्यातकीर्तिरखिलैरभिवन्दनीयः
स्यादेव मारुतसुतः प्रबलोऽत्र साक्षी ॥ ४४८॥
श्रीराघवस्य करुणे! करुणात्मिकां तां
सीतामशोकवनिकास्रपलब्धपीडाम् ।
द्रष्टुं समीरणपटुः प्रहितस्समीर-
सूनुः करार्पिततदक्षरमुद्रिकाङ्कः ॥ ४४९॥
मातर्दये! कपिमपि प्रथितप्रभाव-
मापादयोऽब्धिमपि तस्य तु पल्वलाभम् ।
रक्षोगणं मशककल्पमकल्पयो हि
सर्वं किलैतदवनौ श्रितरक्षणाय ॥ ४५०॥
लाङ्गूलदीपितसमीरसखे यदौष्ण्यं
स्वाभाविकं तदपि हन्त! झडित्यपोह्य ।
उत्पाद्य शैत्यमनिलात्मजमभ्यरक्षः
त्वद्वैभवं निगदितुं निपुणः कृपे! कः ॥ ४५१॥
द्वीपान्तरान्मणिवरं वरमूर्ध्नि धार्यं
आनेतुमम्ब! करुणे! कपिमेकमेव ।
आयोज्य विश्लथमते रघुपुङ्गवस्य
विश्लेषदुःखमहरो मणिदापनेन ॥ ४५२॥
योगीप्सितं जनकजासुलभं पवित्रं
मातर्दये! भगवतो रघुपुङ्गवस्य ।
आलिङ्गनं मणिवरार्पणभाग्यभाजे
वातात्मजाय ननु दापितवत्युदारम् ॥ ४५३॥
मातर्दये! भवदनुग्रहपात्रतां यो
नीतोऽत्र जातिगुणभेदमनेकवृत्तिम् ।
चित्तेऽपि किञ्चिदविचार्य ददासि तस्मै
योगीन्द्रदुर्लभममेयमहो! प्रमोदम् ॥ ४५४॥
किं वा श्रुतात्मदयितामितशोकनुन्नः
चूडामणेर्विततरश्मिसुदूरकृष्टः ।
किं वा दयाम्बुनिधिसाम्यदिदृक्षया त्वं
हे राम! सागरतटं समवापिथाशु ॥ ४५५॥
प्रागेव विष्णुपदलब्धगतिं दये! त्वं
त्यक्तात्मदारसुतबन्धुगृहाग्रजेष्टम् ।
धन्यं विभीषणमहो! शरणार्थिनं तं
रामेण योजितवती श्रितपक्षपातः ॥ ४५६॥
कीशोक्तिमप्यविगणय्य पलाशजातिं
चित्तेऽपि किञ्चिदविचार्य गुणानदृष्ट्वा ।
मातर्दये! तमतनोश्शरणार्थिनं द्राक्
रामाङ्घ्रिसेवकमहो! श्रितपक्षपातः ॥ ४५७॥
यद्यागतो दशमुखोऽपि कृतापराधो-
प्यात्मार्पितो रघुवरेति वदेत्सकृत्सः ।
जीवेत्कथञ्चिदुपयाति न गर्वमत्तः
मातर्दये! त्वमिति खिद्यसि किं नु कुर्मः ॥ ४५८॥
ध्वाङ्क्षेपि मर्कटवरेऽपि पलाशनेऽपि
मातर्दये! रघुपतिं शरणं प्रपन्नाः ।
इत्याकलय्य भवती सकलैकरूपा
मातात्मजेषु न हि पश्यति तारतम्यम् ॥ ४५९॥
सन्ताडनोन्मुखवलीमुखकान्निवार्य
प्रत्यर्थिपक्ष्यशुकसारणसारणाय ।
मातर्दये! रघुपतिं परिचोद्य शत्रु-
पक्षेऽपि दर्शितवती बत! पक्षपातम् ॥ ४६०॥
वानं विधाय जलधिं भुवि वानराणां
यात्रानुकूल्यकलने कुशलोऽपि रामः ।
मातर्दये! जडमयोऽयमितीव तस्य
सम्प्रार्थनाय तट एव स शायितो नु ॥ ४६१॥
नोल्लङ्घितो जलनिधिः न हतो दशास्यः
प्रागेव हन्त! शरणार्थिविभीषणाय ।
लङ्कामदाः किमिदमम्ब! दये! श्रिताय
त्यक्ताखिलाय वितरस्यतुलां श्रियं हि ॥ ४६२॥
कोदण्डपार्श्वमवनीतलदर्भशय्य-
माजानुबाहुममलायतपद्मनेत्रम् ।
बाहूपधानमतनोः करुणे! शयालुं
योगीन्द्रदुर्लभममुं कपिनेत्रपेयम् ॥ ४६३॥
अभ्यर्थनां जडमयस्य च सन्निधाने
रामेण कारितवती करुणे! किमेतत्? ।
नैवावलोकितवती जगतां शरण्यं
मत्तानुवर्तनफलं भुवि सोऽन्वभूच्च ॥ ४६४॥
श्रीरामनामपरिचिह्नितबाणयोगात्
उद्बोध्य वारिधिपतिं मणिभूषिताङ्गम् ।
दारैर्दये! त्रिजगतां शरणं शरण्यं
तं प्रापयो मतिविहीनजने त्वमेवम् ॥ ४६५॥
सम्प्लाव्य सिन्धुसलिले पृथुशैलवृन्दं
मातर्दये! श्रितवलीमुखतारणाय ।
अत्यद्भुतं भुवनपावनमीड्यसेतुं
रामेण कारितवती तव कीर्तिरुच्चा ॥ ४६६॥
मत्किङ्करान् कटुभवाब्धिमपारमेव-
मुत्तारयामि करुणापरिचोदितोऽहम् ।
जन्तूनिति प्रकटयन्निव वानरौघान्
रत्नाकरं समुदलङ्घयदाशु रामः ॥ ४६७॥
रत्नाकरः कपिमयस्समभूत्किमेतत्
स्थाने कपिस्तरणिरापिबतीति कं यत् ।
तद्वंशराघवकृते तरणिप्रतार्यं
मातर्दये! कृतवती किमु तं पयोधिम् ॥ ४६८॥
मातर्दये! जनकजाचिरबन्धमोक्ष-
काङ्क्षाकुला जलनिधिं दृढसेतुबन्धम् ।
रामेण कारितवती किमु युक्तमेतत्?
नो चेत्तथा स भुवि पूज्यतमः कथं स्यात् ॥ ४६९॥
दुर्दान्तदृप्तकटुरावणयुद्धसक्तं
सुग्रीवमम्ब! करुणे! सितसौधशृङ्गात् ।
नानीनयो यदि तदा रघुवीरपार्श्वं
कीदृक् स्थितिर्भुवि भवेद्रघुपुङ्गवस्य ॥ ४७०॥
रामस्य राक्षसपतिस्सकलां स्वलङ्कां
सीतास्वरूपकरुणाचिरबन्धनेन ।
ईक्षे च मर्कटमयीं कपिरावदीर्णां
स्वप्नोद्भवामिव निजाशुभशंसिनीं ताम् ॥ ४७१॥
क्षीबैर्वलीमुखगणैः निचिता हि लङ्का
तीक्ष्णैश्शिलीमुखगणैर्निचितं नभश्च ।
मातर्दये! रघुवरस्य मनो विहाय
सीतेव किं निगलिता पिशिताशनेन ॥ ४७२॥
श्रीराममानसमपास्य विदेहपुत्र्याः
द्राक्सान्त्वनाय किमशोकवनं गतासि?
नोचेत्तथा रघुवरश्शरवृष्टिमेवं
कुर्यात्कथं निशिचरेषु रुषानुकम्पे? ॥ ४७३॥
मायारघूद्वहशिरःप्रविलोकनात्त-
शोकापनोदनकृते सरमां तदानीम् ।
आयोजयेर्न यदि भोग्यमधुस्रवास्यां
सीतादशा कथय हन्त! दये! कथं स्यात् ॥ ४७४॥
पौलस्त्यपुष्पकजुषा जनकस्य पुत्र्या
मातर्दये! दिवि कटाक्षसुधाभिषेकैः ।
प्राबोधयो रघुवरौ भुजगास्त्रबद्धौ
तार्क्ष्यो निमित्तमभवद् भुजगापनोदे ॥ ४७५॥
हे राम! ते निरुपमा करुणास्रपेषु
जीमूतवृष्टिरिव हन्त! शिलोच्चयेषु ।
नैष्फल्यमाप तत एव निराश्रयास्ते
काठिन्यकूटकुटिलत्वफलं त्ववापुः ॥ ४७६॥
कारुण्यनीरधिजलैरभिषिक्तमेनं
लङ्कापुरे पुनरपि स्वसहोदरेण ।
भक्तं विभीषणमनेकपवित्रतीर्थैः
रामोऽभिषेच्य दयिताप्त्यधिकं ननन्द ॥ ४७७॥
रामार्थमेव समरे तृणवत्कृतासून्
कीशान्सुरेशवरकैतवतस्समस्तान् ।
सञ्जीव्य हन्त! समरात्प्रथमं यथासीत्
रामस्तथा ननु कृतः करुणे! भवत्या ॥ ४७८॥
सम्प्रार्थिता पवनजेन निशाचरीणां
निष्पेषणाय जनकस्य सुता तदानीम् ।
उक्त्वान्यनिघ्नजनवृत्तिमवारयत्तं
त्वद्रूपिणी खलु दये! जनकात्मजा सा ॥ ४७९॥
या शीतभावमनयज्ज्वलनं श्रितार्थं
तां जानकीं रघुपतिः करुणे! भवत्या ।
त्यक्तो न्यपातयदहो! ज्वलनेऽतिमौढ्यात्
अग्निः कथं वद दहेत्पतिदेवतां ताम् ॥ ४८०॥
ब्रह्मादिभिस्सुरगणैः प्रकटीकृतात्म-
तेजोविशेषमपि तं करुणे! रमेशम् ।
मर्त्यत्वसूक्तिविनिगूहितवैभवं श्री-
रामं व्यधा दशरथात्ममुदे किमम्ब? ॥ ४८१॥
वैश्वानरेण करुणे! मधुरानुदारान्
विश्राणितान्पतिपरान् रघुवीरदारान् ।
संयोज्य शान्तमनसा रघुपुङ्गवेन
त्रैलोक्यमङ्गलनिदानमभूः किलाम्ब ॥ ४८२॥
मातर्दये! भव रघूद्वहमानसान्मा
दूरे कदापि स तु विस्मरति स्वकार्यम् ।
या पावकं भुवि पुनाति विवेकशून्यः
तां पावके बत! निपातितवान् विशुद्ध्यै ॥ ४८३॥
सीतापुटार्पितसुवर्णतनुप्रभाभिः
श्रीराममम्बुधरभव्यतनुं दये! त्वम् ।
सौवर्णचक्रविनिवेशितशक्रनील-
रत्नोपमं भुवनभूषणमातनोर्हि ॥ ४८४॥
जायापती समभिदर्श्य पुरातनौ तौ
निश्वासदर्शितरुषं श्रितशेषभावे ।
रामानुजे ननु दये! प्रसृतां शुचं तां
उत्सार्य मोदमचिरादुदपादयोऽम्ब ॥ ४८५॥
कैङ्कर्यकार्यनिरतं व्रतिनि प्रकामं
रामे स्वरूपविनिषिद्धमिदं त्वितीड्ये ।
खिद्यन्तमम्ब! करुणे! चिरदम्पती तौ
सन्दर्श्य लक्ष्मणमहो! समतोषयो हि ॥ ४८६॥
पट्टाभिषेकमभिवीक्षितुमाह्वयत्तं
श्रीजानकीपुरुषकारसुहृष्टचित्तः ।
रामो विभीषणमशेषबलैस्सदारैः
मातर्दये! जनकजा भवतीव नूनम् ॥ ४८७॥
आम्नायपारविदुषा दशकन्धरेण
तत्पुष्पकं रघुवरार्थमवैमि गुप्तम् ।
मातर्दये! भरतरक्षणतत्परासि
रामत्वराभिगमने ह्युपकार्यभूद्यत् ॥ ४८८॥
कौबेरपुष्पकसुविष्टरसन्निविष्टं
वामाङ्कपीठविनिवेशितभव्यसीतम् ।
रामं दये! कनकभव्यलतैकपार्श्वं
मन्दारवृक्षमिव दर्शितवत्यमोघम् ॥ ४८९॥
नष्टश्रियं पुनरपि प्रतिपन्नलक्ष्मीं
लङ्कां विधातुमचिरात्करुणे! भवत्या ।
सम्प्रेरितो गगनयानगतः श्रितार्थं
सीताकटाक्षमभिपातयति स्म रामः ॥ ४९०॥
सीतापतिं दशरथात्तपुनर्नियोगं
पट्टाभिषेककरणे करुणे! दयालुं! ।
भक्ताग्रगण्यभरतेक्षणकाङ्क्षयार्तं
तूर्णं प्रयाणधृतमानसमातनोर्हि ॥ ४९१॥
वृत्ताभिधाननिरते धुरि तत्र तत्र
रामे प्रदर्श्य गगनात्त्वरितप्रयाणे ।
दृष्ट्वा जटायुनिधनस्थलमश्रुनेत्री
सीताभवत्करुणया प्रविलीनचित्ता ॥ ४९२॥
वातात्मजं भरतभाग्यविधायिनं तं
रामाटवीप्रतिनिवर्तनशंसनाय ।
सम्प्रेष्य भक्तभरतान्तिकमाशु मातः!
मातृत्वकार्यमकरोः करुणे! तदानीम् ॥ ४९३॥
अन्योन्यदर्शनकृतं मनसाप्यचिन्त्यं
चीराम्बरस्य भरतस्य तदग्रजस्य ।
आनन्दशोकनयनाश्रु दये! यदासीत्
तत्तावदम्ब! भवदीयविलासकार्यम् ॥ ४९४॥
रामं चतुर्दशसमा वनवासखिन्नं
प्रत्यागतं जनकजाञ्चितवामपार्श्वम् ।
सन्दर्श्य भक्तभरताय मुदाश्रुभाजे
मातर्दये! त्वमभजः कृतकृत्यतां हि ॥ ४९५॥
पादावलम्बनपरस्य जितेन्द्रियस्य
त्यक्तात्मसर्वविषयस्य धृतवृतस्य ।
प्रत्यक्षतां स भगवानुपयाति सत्य-
मित्यत्र दर्शितवती करुणे! किमम्ब ॥ ४९६॥
पादूशिरस्कमवनीतलचङ्क्रमं तं
आलम्बिपिङ्गलजटं मलिनाङ्गयष्टिम् ।
चीराम्बरं भरतमम्ब! दये! प्रदर्श्य
शोकात्मकं रघुवरं व्यतनोस्सबाष्पम् ॥ ४९७॥
सीतामपास्य सहसा भरतं कृशाङ्गं
रामेण बाहुयुगलेन निजाङ्कदेशम् ।
आरोप्य तं समभिषेचयसि स्म बाष्पैः
नैसर्गिकं खलु दये! तदिदं तवैव ॥ ४९८॥
साकेतवासिषु रघूद्वहविप्रलम्भ-
खिन्नेषु हन्त! करुणे! तव तु प्रसादः ।
यद्दूरवर्तिनमनन्तगुणाकरं तं
आनीय राममभिदर्शितवत्युदारम् ॥ ४९९॥
पट्टाभिषेकमकुटाञ्चितमस्तकोऽयं
राज्यश्रिया सुहितया सह सीतया च ।
आत्मानुजैः परिवृतस्सुगुणाभिरामो
रामो दयार्द्रहृदयो जगदभ्यरक्षत् ॥ ५००॥
वामे भूमिसुता पुरश्च हनुमान् पश्चात् सुमित्रासुतः
शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेषु च ।
सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जाम्बवान्
मध्ये नील सरोजकोमलरुचिं रामं भजे श्यामलम् ॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
पञ्चमशतकं सम्पूर्णम् ।
६. षष्ठशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमद्वेदान्तदेशिकाय नमः ।
अथ दयासहस्रे षष्ठशतकम् ।
दर्शं दर्शं भुवि मनुजताक्लेशमम्बानुकम्पे
लक्ष्मीनाथं परमपुरुषं सर्वशब्दाभिधेयम् ।
सर्वैश्वर्यप्रकटितजगद्वैभवं संश्रितानां
रक्षार्थं तं पुनरपि नरं कारयस्यम्बुजाक्षम् ॥ ५०१॥
तादृशञ्च भगवन्तमपित्वं शत्रुबन्धनगृहे जनिमन्तम् ।
भक्तरक्षणकृतेह्यनुकम्पे! मर्त्यरूपमवतारयसि स्म ॥ ५०२॥
करुणा खलु कारणं मुरारे!
परकारावसथे भवज्जनेस्तु ।
वरनिर्वहणापदेशतस्त्वं
वसुदेवस्य सुतत्वमापिथात्र ॥ ५०३॥
क्षीराब्धिं भुजगवराच्छतुङ्गतल्पं
सन्त्याज्य प्रबलतमोनिगालगेहम् ।
आनीय श्रितजनरक्षणैकताना
श्रीशं तं नरसुतमातनोर्दये त्वम् ॥ ५०४॥
पीताम्बरं रुचिररत्नकिरीटदीप्रं
नीलालकं मकरकुण्डलकर्णपाशम् ।
पञ्चायुधं वररमोरसमम्बुजाक्षं
भक्ताय दर्शितवती करुणे! किशोरम् ॥ ५०५॥
ध्यानैकगम्यमपि तं निगमान्तवेद्यं
हृद्यानवद्यगुणसागरमम्बुजाक्षम् ।
मर्त्याय संश्रयणसम्मतिदानतुष्टा
सन्दर्शयस्ययि! दये! बहुरूपमेनम् ॥ ५०६॥
सुधासध्रीचीं तद्गिरमथ निशम्यात्मसुहितां
हिताकाङ्क्षी साक्षात्सपदि वसुदेवो दयितया ।
विनिर्मुक्तो बन्धात्करपुटगृहीतात्मतनयः
बभूवेदं सर्वं तव विलसितं ह्यम्ब! करुणे ॥ ५०७॥
यत्रास्ते मणिसञ्चयो विषधरो जागर्ति तत्रेति य-
त्सत्यं तद्वसुदेवसन्निधिगतं नीलप्रभं सन्मणिम् ।
शेषस्फीतफणो ररक्ष निशि यद्वर्षातपत्रात्मकः
तत्सर्वं खलु नन्दभाविसुकृतोद्बोधाय मातर्दये ॥ ५०८॥
स्वापेक्षया सुमधुरं परिवीक्ष्य वस्तु
को नापगच्छति कृपे! त्रपयेर्ष्यया वा ।
कृष्णे क्षणेन यमुना त्रपयेव सागा-
दागामिभावुकधिया विहितं किमेवम् ॥ ५०९॥
निरञ्जनममुं दये! व्रजगतं विधातुं कथं
त्वयेप्सितमिहाथवा श्रितजनार्थमेवं किल ।
विभाव्य पशुपालकाभ्युदयकालमम्बाथवा
व्रजौकसमकल्पयः किमु शिशुं विशालेक्षणम् ॥ ५१०॥
चित्तेऽप्यचिन्तितमनाश्रितमप्रयत्नं
क्वापि क्षितौ ननु कदापि कुतोऽप्यहेतु ।
वाचामगोचरमनिन्दितमादरार्हं
भाग्यं ददासि करुणे बत चेतनाय ॥ ५११॥
निद्राविस्मृतबाह्यसर्वविषयामन्तस्तमोगूहितां
कृष्णाख्यं यदनीनयो निरुपमं रत्नं यशोदां दये! ।
यत्प्राप्त्यर्थमनेकवत्सरशतं वातातपापीडिताः
योगीन्द्रा मुनयोऽपि सन्ततमहाध्यानैकनिष्ठास्स्थिताः ॥ ५१२॥
पुत्रः पुत्र इति प्रफुल्लवदना गोपाङ्गना गोकुले
हर्षोद्रेकगतागतप्रकटितस्फीतोत्सवास्सङ्घशः ।
नाभूवन् सुहिताश्शिशुं मरकतस्फाराङ्गकान्तिं मुहुः
दर्शन्दर्शमये! दये! प्रचलितं ह्येतत्प्रसादात्तव ॥ ५१३॥
अये! दये! तद्भवदीयकार्य-
मानन्ददं सर्वसमृद्धिदायि ।
श्रीकृष्णजन्मोत्सवसम्भ्रमन्तु
सहस्रवक्त्रोऽपि न वक्तुमीष्टे ॥ ५१४॥
किञ्चित्कुञ्चितबाहुजानुयुगलं चञ्चद्विकोशेक्षणं
डिम्भत्वारुणनैल्यमुग्धकदलीबालातपात्मद्युतिम् ।
शश्वन्मुष्टिविलोलपाणिमुकुले निर्लक्ष्यदृष्टिं शिशुं
दृष्ट्वा गोकुलयोषितो न ददृशुः पारं प्रमोदोदधेः ॥ ५१५॥
चिरार्जिततपःफलं किमनरालमुग्धात्मनां
व्रजावसथवासिनां पशुसमानवृत्तीयुषाम् ।
परात्परममुं हरिं ननु दये! विधायार्भकं
करात्करमनीनयो व्रजनितम्बिनीनां यतः ॥ ५१६॥
क्रमशो विलोकयितुराननं मना-
गवलोक्य मन्दमधुरस्मिताननः ।
क्रममांसलावयवमञ्जुलाकृतिः
नवगोकुलोत्सवमरीरचच्छिशुः ॥ ५१७॥
करुणारसपूरितं विलोलं
कमनीयाकृतिकान्तिकाङ्क्षणीयम् ।
व्रजवासिमनोविसारजालं
शिशुनेत्रं क्रमशो विशालमासीत् ॥ ५१८॥
करयुग्मपल्लवोद्धृतं स्वं
चरणाङ्गुष्ठमतिश्रमेण मन्दम् ।
अधरोष्ठसम्पुटे निविष्टं
परिचूषन् ददृशे जनैः किशोरः ॥ ५१९॥
डिम्भो भूत्वा चरणशिखरं न्यस्य वक्त्राब्जदेशे
लालाव्याजाद्विबुधसरितं स्रावयन् गोकुलं तत् ।
कुर्वन्पूतं मलिनशयने मातृपार्श्वे शयानः
दृष्टः कृष्णो व्रजयुवतिभिः कार्यमेतद्दये! ते ॥ ५२०॥
यशोदाया वक्त्रं मुहुरभिविलोक्यात्तहसितः
किमेतन्मौग्ध्यं मां ननु निजसुतं वेत्ति भवती ।
दया मे त्वामेवं कलयति किलेति प्रकटय-
न्निवायं श्रीकृष्णो व्यलसदमलस्मेरवदनः ॥ ५२१॥
अनिमित्तरोदनपरः करोद्धृतो
जरतीभिरुच्चबहुलात्तरोदनः ।
मुकुलस्तनीभिरुपलालितस्तदा
हसति स्म नन्दतनयस्तु शैशवे ॥ ५२२॥
डिम्भो न्युब्जीभवितुमसकृद्यत्नमास्थाय कृच्छ्रात्
न्युब्जीभूतो नमितवदनो मेदिनीसक्तनासः ।
लालाधारातिमितधरणिर्धात्रि! मा भूद्भयन्ते
भारध्वंसी त्वहमिति रहस्सान्त्वयंस्तामिवासीत् ॥ ५२३॥
जानुपाणियुगसाह्यतः क्रमात्
मन्दमङ्कणतले व्रजन् शिशुः ।
यौवतेन सहसानुसंसृतो
मातुरङ्कमुपगम्य सस्मये ॥ ५२४॥
नवकिङ्किणीकणकणक्वणत्कटिः
मणिनूपुरारणितमञ्जुलाङ्घ्रिकः ।
करजानुचङ्क्रमणकिङ्कराङ्कणः
रमणीहृदम्बुजमपाहरच्छिशुः ॥ ५२५॥
क्रीडार्थं बहुविधपुत्रिकाप्रदाने-
प्यक्रन्दत्कृतकपशौ पुरो वितीर्णे ।
आमोदप्रकटित कौतुकस्स कृष्णः
सङ्क्रीडन्व्यतनुत विस्मयं स्वपित्रोः ॥ ५२६॥
कृतकपशुपुरो निधाय घासान्
तृणमुपभुङ्क्ष्व वितीर्णमित्यसुष्ठु ।
अनुलपनपरो न खादतीति
व्यलपदनल्पमयं स्वमातृपार्श्वे ॥ ५२७॥
पूतनां कपटसुन्दरीं शिशोः
यातनाकरणबद्धचेतसम् ।
पातयन्विषधरस्तनन्धयः
पोत एव तदुपर्यराजत ॥ ५२८॥
अम्बानुकम्पे! दुरितैकभाजः
प्राणात्ययानेहसि पूतनायाः ।
प्रत्यक्षतां प्रापित एव हन्त!
परात्परस्तापसदुर्लभो यः ॥ ५२९॥
पूतनादेहदाहोत्थः पूतिगन्धोऽपि नूतनः ।
पूतनन्दात्मजस्पर्शात् जातश्चन्दनगन्धभाक् ॥ ५३०॥
एकस्याः करपल्लवाभिगमनं संसूचयन् सस्मितं
वक्षोजोपरि सन्निपत्य जननीहस्तात्परस्या द्रुतम् ।
लालास्नापिततत्कुचः कचकरो वल्गंश्चलत्कुन्तलः
कृष्णो गोकुलयौवतं व्यतनुत स्वागारकार्योज्झितम् ॥ ५३१॥
महानसोपान्तनिवेशितस्य
महानसोऽधस्स्थलशायितोऽयम् ।
क्षुद्रासुराविष्टमनोविचिन्त्य
निद्रामपास्योद्बुबुधे स कृष्णः ॥ ५३२॥
त्रुटितं शकटं प्रघट्टनेन
स्वपदाम्भोरुहयोर्विधाय कृष्णः ।
प्ररुदन् जननीकरादृतो द्राक्
चरणाङ्गुष्ठमुखो हसन् बभूव ॥ ५३३॥
नितम्बिनीपाणिगृहीतपाणिः
मन्दं स्खलच्चङ्क्रमणः पदाभ्याम् ।
मञ्जीरझङ्काररवेण गोपी-
चित्तानि सञ्चालयति स्म कृष्णः ॥ ५३४॥
खेलनात्स विरतः क्षुधा रुदन्
गेहकर्मनिरतां स्वमातरम् ।
मातरित्यनुनयन्यशोदया
स्तन्यमङ्कनिहितः पपौ हसन् ॥ ५३५॥
हस्ताङ्गुलीकुटिलितैकक चूचुकोऽयं
अन्यस्तनाहितमुखस्स्रुतदुग्धसृक्वा ।
अम्बामुखप्रहितपद्मविशालनेत्रः
मानातिरेकसुभगामतनोद्यशोदाम् ॥ ५३६॥
धेनुं दुहानां जननीमुपेत्य पश्चाद् गृहीत्वा चषकं करेण ।
सञ्चालयन् पृष्ठतटे विवल्गन् दोहान्तरायं व्यतनोत्पयोर्थी ॥ ५३७॥
मन्थानदण्डवृतदामविकर्षणेन
लोलक्वणद्वलयनादविकृष्टचेताः ।
कस्याश्चिदालयमुपेत्य नितम्बिनीं तां
पश्चाच्छनैरुपसरन् व्यतनोत्स भीताम् ॥ ५३८॥
कस्याश्चिदारोहगतः किशोर्याः
कञ्चुल्युपारूढकुचोच्चकोरके ।
पाणिं प्रसार्य प्रहसन् विवल्गन्
तामातनोज्जिह्ममुखीं विलज्जिताम् ॥ ५३९॥
अङ्के शयालुरनिमित्तकृतस्मितोऽयं
सन्दर्शितात्मवदनान्तरशेषलोकः ।
व्यस्मापयन्निजमुखाब्जविलोकयित्रीं
अम्बां स्रुतस्तनपयःपृषताभिषिक्तः ॥ ५४०॥
कूपङ्गतायां निजमातरि श्रीनन्दात्मजोऽन्तर्निलयं प्रविश्य ।
आवर्जितक्षीरपृथूच्चभाण्डो दुग्धाभिषिक्तोव्यरुदत् स्वदंस्तत् ॥ ५४१॥
क्षीरप्रवाहजठरे पुरुहूतनील-
रत्नप्रभं समुपविष्टमरालकेशम् ।
आरोहनीरकलशोपगता यशोदा
दुग्धाब्धिमध्यगमिवैक्षत वासुदेवम् ॥ ५४२॥
तृणावर्तसमुत्क्षिप्तो
दहराकाशवर्तिताम् ।
दर्शयन्निव नाकस्थो
निजघानासुरं शिशुः ॥ ५४३॥
वत्सानां गलतलबद्धदामहस्तः
कर्षंस्तान् दृढनिहिताङ्घ्रिकान्नतास्यान् ।
तत्कण्ठप्रचलितकिङ्किणीनिनादैः
कृष्णोऽयं प्रकटितविस्मयो जहास ॥ ५४४॥
बहिर्मा गा वत्स! व्रजति जनको धेनुभरणं
विधातुं मातस्तत्करणकुतुकी त्वं भव महान् ।
इदानीं प्रांशुस्स्यामिति सपदि दोलां परिहरन्
उदग्राकारस्सन्नतनुत यशोदां चलमतिम् ॥ ५४५॥
दधिभाण्डमन्थनसमुत्थितं नवं
नवनीतमन्यसदनेऽप्यनुद्धृतम् ।
स्वकरेण मन्दमुपगृह्य जिह्वया
मुहुरालिहन् स जननीनियन्त्रितः ॥ ५४६॥
ध्वान्तागारे मुदिरसुषमो रौहिणेयद्वितीयः
शिक्ये न्यस्तं चलितलगुडान्मर्कमश्नन्निपात्य ।
कार्यासक्त्या स्वनिकटजुषो नूत्नवध्वा मुखे तत्
क्षिप्त्वा श्वश्रूकटुतरवचःपात्रमापाद्य हृष्टः ॥ ५४७॥
कस्याश्चिन्निजचौर्यवीक्षणकृते मन्दं गृहाभ्यन्तरे
निश्शब्दायितनूपुरं पदगतेर्वध्वा मुखाम्बोरुहे ।
फूत्कृत्या पयसो निजास्यनलिकागण्डूषितस्याञ्जसा
कृष्णोऽयं नयने पिधाय निरगाद्गेहात्स्वगेहं प्रति ॥ ५४८॥
अन्यैर्गोपकिशोरकैर्बहिरसौ क्रीडैकसक्तः क्षणात्
अन्यान्तर्भवनं प्रविश्य कलशाद्दुग्धं निपीयोत्क्षिपन् ।
बाह्याक्रीडनकः पुनर्गृहवधूमाहूय मन्दस्मितः
मार्जालो भवदीयदुग्धमपिबत्पश्येत्यवोचच्छठः ॥ ५४९॥
विस्रंसनेन सहसा गलबद्धधाम्नां
वत्सान्विमोच्य परिनुद्य च मातृपाश्वम् ।
ऊधः पयः पिबति वत्स इति स्वकार्य-
सक्तास्स्त्रियो व्यघटयद् गृहकर्मणोऽयम् ॥ ५५०॥
कुम्भान्नवोद्धृतमुदस्य परोकसि द्राक्
अंसावलम्बि कनकांशुक बद्धपिण्डः ।
खादन् स्वयं रहसि मुग्धकुमारिकायाः
तत् स्वादयन् स्वपरिरब्धतनोर्मुमोद ॥ ५५१॥
मर्कापहारपिशुनाय वधूर्यशोदा-
वेश्मागता करगृहीतमुकुन्दपाणिः ।
अम्बाङ्कशायिनमवेक्ष्य कृतस्मितं तं
चित्रार्पितेव निजगण्डकरैव तस्थौ ॥ ५५२॥
हय्यङ्गवीनमपहृत्य सजग्धिकेल्यां
ज्योत्स्न्यां तमालतरुमूलमुपेत्य कृष्णः ।
शश्वल्लिहन्ननुपलब्धघृतैस्स्रवन्ती-
तीरे जहास मृगितो घनरुक्सुहृद्भिः ॥ ५५३॥
कंसाय सर्वमिदमित्यनुशास्य मात्रा
न्यस्तानि मर्कदधितप्तपयांसि कृष्णः ।
कंसे निधाय परिभुज्य च मातृपृष्टः
कंसार्पितानि हि मयेत्यवदत्स्मितास्यः ॥ ५५४॥
करकबलपरो मुरारिरारात्
परकरभोज्यहरो विरावयंस्तम् ।
मम करकबलं जहार मातः
स्वयमिति तत्पुरतो हसन् ववल्ग ॥ ५५५॥
उदरप्रतिमुक्तदामबद्धं
पृथुलोलूखलमम्बयैव रोषात् ।
यमलार्जुनमध्यगो विकर्षन्
ननु मोक्षाय तयोर्बभञ्ज शौरिः ॥ ५५६॥
घोषस्थाखिलदामसङ्ग्रथनतो दीर्घीकृतस्यापि ते
दाम्नो द्व्यङ्गुलमात्रमूनमुदरे दृष्ट्वा यशोदाल्पधीः ।
आश्चर्याकुलमानसा स्थितवती जानाति सा त्वां कथं
ब्रह्माण्डोदरमब्जलोचन! कृपाबद्धोऽसि बद्धस्तया ॥ ५५७॥
अहो ते कारुण्यं धनदसुतयोश्शापकुटयोः
विमोक्षार्थं बालो व्रजरचितचेष्टाकुपितया ।
तया बद्धो मात्रा कटुकुटिलदाम्नास्ति स भवान्
अभून्नामास्मभ्यं श्रुतिमधुरदामोदर इति ॥ ५५८॥
नन्दे जन्मदिनोत्सवं रचयितुं कृष्णस्य पुष्पादिभिः
गेहालङ्करणैकतानहृदये नन्दात्मजो बालकैः ।
क्रीडन् वर्त्मनि धूलिधूसरकचो मात्राभिषिक्तोऽब्रवीत्
भक्ष्यं देहि मदीय जन्मदिवसो मा ताडयेति प्रसूम् ॥ ५५९॥
चकितचकितदृष्टिर्मन्दमन्योपगेहे
विनिहितचरणोऽयं मण्डं आलिह्य सर्वम् ।
त्रुटितदधिघटो द्रागाखुभुक्तुल्यनादः
समुपगतनताङ्गीगण्डचुम्बी व्यधावत् ॥ ५६०॥
प्रलम्बघ्नेनाराद्ग्रहणकुतुकी क्रीडनपरः
प्रसन्नज्योत्स्नायां तमभिमृगयन् पार्श्वगमपि ।
अदृष्ट्वा तेनैव ग्रहणविचितश्शश्वदचिरात्
अनिन्दद्दुःखार्तो निजमुदिर देहद्युतिमयम् ॥ ५६१॥
वत्सान्यगेहदधिमर्कपयोपहारी
मा भूर्वदन्ति सुहृदस्त्वसितं प्रसूर्माम् ।
खादन्सितानि नवनीतपयोदधीनि
शुभ्रो भवेयमिति तत्सततं हरामि ॥ ५६२॥
पुष्पोपकण्ठचलचित्रपतङ्गपाणिः
मुग्धाकुचोपरि निवेश्य च तं मुकुन्दः ।
भीत्या कुचांशुकमुदस्य विधून्वतीं तां
दृष्ट्वा जहास ससुहृद्विनदन् सतालम् ॥ ५६३॥
बृन्दावनं दुरवगाहममन्दबृन्दं
नन्दात्मजाङ्घ्रिकमलन्यसनात्तघासम् ।
वन्दारुवृन्दपरिवन्दितमन्दिराढ्यं
बृन्दारकादिबुधनन्दितनन्दमिन्धे ॥ ५६४॥
वत्सलो वत्सवत्सो यो
वत्सोत्साहोत्सवोत्सुकः ।
मत्सरं वत्समुत्सार्य
सालेऽपासुं स सस्मये ॥ ५६५॥
बृन्दावने कुसुमिताखिलवीरुदग्र-
सञ्चारशीलमधुलिण्मधुरारवेण ।
सम्मिश्रयन्वदनवेणुनिनादमेषः
तद्यौवतं व्यतनुताचलपुत्रिकाभम् ॥ ५६६॥
मायूरबर्हकृतमस्तकमण्डनोऽयं
गुञ्जोन्नियन्त्रितकचो विचलेक्षणाब्जः ।
भ्रूभङ्गभङ्गुरविशेषकमुग्धफालः
सोऽस्तम्भयद्वनमृगान् मुरलीनिनादैः ॥ ५६७॥
दुहानाया धेनुं तरुणिमलसन्मुग्धसुदृशः
प्रवेणीं वत्सस्य प्रचलगलदाम्ना चरमतः ।
रहो बद्ध्वोत्तानीकृततनुमथाकर्षणबलात्
विलोक्यायं कृष्णो हसितवदनो दुग्धमहरत् ॥ ५६८॥
उत्क्षिप्योक्षिप्य कुम्भान्नटनपटुतया न्यस्ततालानुपादः
मञ्जीरध्वानतालश्शिरसि भुजयुगे पातयन्नूर्ध्वतस्तान् ।
गोपानां गोपिकानां धुरि वलयजुषां स्वेदबिन्दूच्चफालः
नृत्यन् विस्मापयंस्तान् स समधिगतवान्मर्कपिण्डान् मुकुन्दः ॥ ५६९॥
बकासुरं वीरणवद्विदार्य
तीक्ष्णायतत्रोटि दलाध्वनायम् ।
विलासिनी लोलविलोचनालि-
पीतो व्रजे नन्दसुतो ननन्द ॥ ५७०॥
जम्बूफलानि पतितानि जलेऽम्बुजाक्ष-
स्त्वम्बूकृताम्बुरय सम्प्लवने झषाभः ।
बिम्बाधरोष्ठपुटसङ्ग्रहणेन खादन्
जम्बूफलद्युतिरखेलदयं स्रवन्त्याम् ॥ ५७१॥
उपदंशदंशनविकूणितेक्षणः
क्षणभङ्गुरभ्रुमधुरोदनाशनः ।
सुहृदां मुखेषु कबलानि पातयन्
यमुनातटीषु विजहार वेणुभाक् ॥ ५७२॥
गिरितटबहुगैरिकप्रलिप्तः
नवमुदिरद्युतिरुच्चपिञ्छचूडः ।
बहुवनसुममालिकाञ्चिताङ्गो
व्यलसदयं सुरचापनाककल्पः ॥ ५७३॥
अजगरं विततास्यमघासुरं
निजसुहृद्गणरक्षणकाङ्क्षया ।
उदरगो निजघान जनार्दनो
वनतटे पृथुपर्वतसन्निभम् ॥ ५७४॥
अघरूपमघं कृष्णस्सद्गतिं समनीनयत् ।
को वेत्ति निपतेत्तस्य दया कस्मिन् कदा कथम् ॥ ५७५॥
घटीयन्त्रदेश्या दया ते दयाब्धे
कठोराविलं तुच्छमन्तश्च पात्रम् ।
प्रहौ द्राङ् निपात्यामृतास्वादसक्तं
विधायोद्गतिं हन्त! तस्मै ददाति ॥ ५७६॥
मुषितेषु वत्स निवहेषु कानने
विधिना तदैव वसुदेवनन्दनः ।
परिलब्धतत्तदविशेषविग्रहो
निजमातृदुग्धसुहितोऽभवत्समाम् ॥ ५७७॥
पौगण्डवयसा कृष्णो
व्यक्तावयवसौष्ठवः ।
दयालक्ष्मीलसन्नेत्रो
वृन्दावनमनन्दयत् ॥ ५७८॥
बर्हावतंसश्चरमाङ्ग बद्ध-
बर्हावलिर्भुग्नगलो नतास्यः ।
केकाभनादो वनबर्हिवृन्दं
नन्दात्मजो नर्तयति स्म हृष्टम् ॥ ५७९॥
गिरिनिर्झरौघपृषदाचिताङ्गको
रविघृष्टिपातकृतशक्रचापकः ।
रयनादमिश्रितनिजस्वनो धुनी-
पिहितस्सुहृद्भिरभवद्गवेषितः ॥ ५८०॥
झरीयवनिकातिरस्कृततनुः पयोमुग्रुचिः
गवेषणपरैर्वने निजसुहृद्भिरन्वेषितः ।
विलोक्य नवनीलरुग्रुचिरनीरपूरं तदा
हसद्भिरुपवीक्षितस्स्मितमुखो बभूवाच्युतः ॥ ५८१॥
अब्धौ दुग्धमये शयालुरपि तत्सन्दर्शनोद्वेजितः
भीत्या तद्व्रजमन्दिरेषु रहसि स्तोकं हरंस्तृप्तिभाक् ।
कृष्णोऽभूत्सुलभे तु वस्तुनि सदा प्रायस्समीपस्थिते
भोग्येऽपि स्वयमीहितेऽपि बहुले स्यात् खल्ववज्ञा चिरम् ॥ ५८२॥
पृष्ठाङ्घ्रिधूननकठोरविरावरूक्ष-
चक्षुःकरालरददर्शितहिंस्रचेष्टम् ।
उत्पात्य धेनुकमपासुमपातयत्तं
तालात्फलैस्सह खरं भुवि नीलचेलः ॥ ५८३॥
दीप्राश्मदिव्यमकुटार्हशिराः पिनद्ध-
गुञ्जासराञ्चितशिरा वनमालिकोराः ।
वन्यप्रसूनरुचिरः कमलासखोऽपि
गोपीप्रियो व्रजगतो व्यलसन्मुकुन्दः ॥ ५८४॥
सन्मार्गदर्शनपरं गुरुमम्बुजाक्षः
त्यक्त्वा हलायुधमयं विपिनं प्रयातः ।
गोचारणाय वरवेणुधरो भुजङ्ग-
क्ष्वेलानले ह्रदजले निपपात कृष्णः ॥ ५८५॥
तथा नापीडयत्कृष्णं
ह्रदस्फीतविषोदकम् ।
विलापाश्रुजलं तीक्ष्णं
यथा तीरव्रजौकसाम् ॥ ५८६॥
कालीयनीलविषकालायमानतनुरालोलचिक्कणफणां
आरुह्य ताण्डवपदन्यासझङ्कृतिजतालानुभुग्नशिरसम् ।
शोणोरुशोणितमुखालोलनीलदलजिह्वातरङ्गकलिलं
कालीयमम्बुनिधिवासाय कालयति दारैस्स्म शौरिरचिरात् ॥ ५८७॥
भक्तरक्षणकृते मुरवैरिन्
आत्मनो न गणयस्यपि कष्टम् ।
यत्समुत्प्लुतिगतो विषनीरे
हन्त! ते निरुपमा करुणा हि ॥ ५८८॥
भवत्पादसंस्पर्शमात्रेण लोके
विषं स्यात्सुधा हन्त! हिंस्रोऽपि साधुः ।
भवत्पूतनाम्नां स्मृतौ चेच्छुभं स्यात्
किमु त्वत्समीपस्थितौ चक्रपाणे ॥ ५८९॥
वने ग्राह्यक्रीडापरकपटगोपालवपुषा
प्रलम्बेनोढोऽयं दनुजरिपुभीतेन हलभृत् ।
व्यतानीच्छ्रीकृष्णप्रणिहितगिरा सक्थियुगतः
प्रलम्बग्रीवं तं व्यसुमपसृतस्फीतनयनम् ॥ ५९०॥
वाचाटकूटकुटवाटनटत्स्फुलिङ्ग
तुङ्गाद्रिकन्दरदराजगरप्रसारम् ।
दावानलं श्रितसुहृज्जनगोगणानां
रक्षाकृते तरुगतोऽगिलदम्बुजाक्षः ॥ ५९१॥
गोप्यस्सर्वास्तरुणिमलसत्स्वाङ्गमौग्ध्याभिरामाः
कामाश्लिष्टास्तपसि शरदि प्राप्तकृष्णाख्यजीवाः ।
काश्चिद्ध्यानात्तदनुकरणात्काश्चिदप्युच्चगानात्
वृन्दारण्ये करणमखिलं सार्थयामासुरेवम् ॥ ५९२॥
दयाधुनी ते व्रजवासिनीनां
शौचव्रताचारपराङ्मुखीनाम् ।
चित्तानि सङ्क्षालयति स्म शौरे!
यथा भवेयुर्भवदेकभाञ्जि ॥ ५९३॥
वेणुं कूणितरागमुग्धनयनः कृष्णः कलिन्दात्मजा
तीरारूढ महीरुहान्तरगतो नीलद्युतिर्वादयन् ।
दूरात्कोकिलवद्वनप्रियतया पुष्टः परेणाप्ययं
गोपीराह्वयति स्म मृग्यमधुरस्वीयाकृतिर्नादतः ॥ ५९४॥
गोपीनां गमनं निरीक्ष्य पशवः फेनाक्तघासाननाः
कर्णोत्क्षेपणदर्शितोरुमुरलीहृद्यस्वनैकादराः ।
हुङ्कारप्रकटीकृतात्मगमनोत्साहा रणद् घण्टिकाः
धावन्ति स्म विकुञ्चितोद्धृतचलद्वाला मुकुन्दान्तिकम् ॥ ५९५॥
हेमन्तशीतपवनाभिहतास्तु मुग्धाः
कृष्णाप्तिकामरुचिरव्रतमज्जनेच्छाः ।
वासांस्युषस्यभिविमुच्य निवेश्य तीरे
मन्दं कलिन्दतनयां विविशुर्विवस्त्राः ॥ ५९६॥
परस्परजलाहतिस्मितविहारसक्तासु ता-
स्वयं रहसि सञ्चरन्नपहृतानि तानि द्रुमे ।
निधाय मुरलीस्वनस्वककृताक्षिसञ्चालनाः
विधाय रचिताञ्जलीः करुणयांशुकान्यार्पयत् ॥ ५९७॥
कृष्णस्य नर्मवचनैकवशास्सखायः
कान्तारचङ्क्रमणज क्षुदवाप्तबाधाः ।
सूर्यातपग्लपित विश्लथधूसराङ्गाः
भिस्सार्थिनो मुररिपुं शरणं प्रपन्नाः ॥ ५९८॥
कृष्णोक्त्या व्रजबालकास्सव भुवं प्राप्यावनम्रा द्विजान्
ऊचुर्नन्दसुतो निजाग्रजयुतः क्षुत्पीडितः प्राहिणोत् ।
हव्यार्थी वितरन्तु हव्यमिति तच्छ्रुत्वाऽप्युदासीनतः
विप्रास्तानवहेलनेन विमुखांश्चक्रुः किमेष क्रतुः? ॥ ५९९॥
विना कारुण्यं ते कथमिह भवन्तं द्विजवराः
अपि प्राप्तं साक्षात्सवनपुरुषं कृष्ण! विदितुम् ।
समर्थास्स्युः कर्मप्रवणमनसो ज्ञानविमुखाः
स्वशक्त्या बाह्लीकोद्वहनभरखिद्यत्खर निभाः ॥ ६००॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
षष्ठशतकं सम्पूर्णम् ।
७. सप्तमशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमद्वेदान्तदेशिकाय नमः ।
अथ दयासहस्रे सप्तमशतकम् ।
तत्पत्न्यः पतिभिर्निरुद्धगमना अप्यम्बुजाक्षाय त-
द्धव्यं भोग्यतमान्नपायसपयोहय्यङ्गवीनान्वितम् ।
भक्त्यादाय समर्प्य तास्तु मुमुदुः कृष्णोऽपि मित्रैस्समं
तद्भुक्त्वा सुहितोऽभवत्स भगवान् भक्त्येकवश्यः खलु ॥ ६०१॥
कर्मणा किमु वशङ्गतो हरिः ज्ञानवैभवनिमित्ततः किमु ।
प्रीतिमात्ररचितार्पणस्तदा सोऽन्वगृह्णदबला द्विजन्मनाम् ॥ ६०२॥
किं कृतं तप उत व्रतं क्षितौ
ध्यानवर्त्मनि चिरस्थितिः पुरा ।
विप्रदारविषये कुतस्तथा
माधव! प्रकटिता दया त्वया ॥ ६०३॥
विदितप्रवृत्तिरपि गोपसम्भ्रमे
शिशुभावयोग्यमधुरानुयोगतः ।
जननीमुखादवगतादिकारणो
निजगाद साधु जरतो जनार्दनः ॥ ६०४॥
वयोवृद्धा यूयं किमिदमुचितं यच्च सुचिरात्
समारब्धं कर्म प्रकृतमविचारैकसुभगम् ।
किमर्थं कर्तव्यं किमु फलमिह द्रव्यविलयात्
मुधैवैतन्मन्ये सुरपतिमखं दुःखबहुलम् ॥ ६०५॥
कथं श्रीमानिन्द्रस्त्रिदिवनिलयस्तोयदपतिः
कुतस्तस्मै कार्यं व्रजवसतिभिः पूजनमिह ।
पयोज्योतिर्धूमप्रभृतिवलनं याति घनतां
स्वयं वर्षत्यम्बु प्रसरदिति वात्याहततनुः ॥ ६०६॥
कर्मानुरूपिणी भूमौ स्थितिस्सर्वशरीरिणां ।
पुराकृतस्वकर्मानुरूपमश्नन्ति ते फलम् ॥ ६०७॥
अस्मद्रक्षणभारमुद्वहति हि श्रीमानयं पर्वतः
घासाम्बुप्रभृतिप्रदाननिरतो गोवर्धनाख्यो महान् ।
तस्मात्सम्प्रति सादरं वयममुं सम्भारभारान्विताः
प्रार्चिष्याम इतीरयन् व्रजजनान् निघ्नानतानीदयम् ॥ ६०८॥
एवं कुर्वत्सु सर्वेष्वतिकुपिततुषाराट् प्रणुन्नेषु मेघे-
ष्वाराद्वर्षत्सु घोरं पटुकुटिलरटत्स्फूर्जथुध्वानभाक्षु ।
गोपालैः प्रार्थितोऽयं पशुभिरपि मुहुस्साश्रु संवीक्ष्यमाणः
हस्तेनोत्पाट्य गोत्रं निजकरकलितं छत्रवत्सोऽप्यबिभ्रत् ॥ ६०९॥
जितश्श्रीमान्वज्री धवलगजराड्वाहनगतो
विनम्रस्स्तुन्वन् सन्सुरभिसहितः प्राञ्जलिशिराः ।
सबाष्पं गोविन्देत्यसकृदभिधायामृतकणैः
अषिञ्चद्बालं तं यदुपरिबृढं मित्रविनुतम् ॥ ६१०॥
ऐश्वर्यदृप्तमपि विस्मृतसर्वशक्तं
कृत्वा कथञ्चिदवनाय च सम्मुखीनम् ।
उत्पादयस्ययि! दये! भगवत्यपारां
भक्तिं महीधरभिदत्र भवेद्धि साक्षी ॥ ६११॥
प्रायोविरोधकृदिहैव भवत्कटाक्ष-
पात्रं भवत्यनितराप्तविशेषभाग्यम् ।
तत्पूतनाप्रभृतिवृत्रनिषूदनान्ताः
सर्वेऽप्यवापुरमलाम्बुजपत्रनेत्र ॥ ६१२॥
नन्दादयो निगमवेद्यममुं मुकुन्दं
कारुण्यदर्शितमहाद्भुतदिव्यचेष्टम् ।
स्तुत्वा चरन्तमिह बालिशगोपबालैः
ते मेनिरे निजजनिं सफलाञ्च धन्याम् ॥ ६१३॥
यमुनाप्रवाहविनिमग्नमञ्जसा
वरुणोपनीतमवकर्ण्य नन्दज ।
पितरं पुनश्च समनीनयो व्रजं
करुणा न कारयति किं त्वयाच्युत ॥ ६१४॥
शरज्ज्योत्स्नाकान्ते विमलपुलिने सूर्यतनया-
तटे कृष्णे वेणुं मधुरमधुरं वादयति ताः ।
निशम्याराद्गोप्यो निजसदनकर्मव्यतिकरं
विहायोत्तस्थुर्द्राक्पतिगुरुनिरुद्धा अपि तदा ॥ ६१५॥
काश्चिद्दोहं कतिचन शिशून् काश्चिदप्यार्यकार्यं
काश्चिन्नाथं कतिचन निजालङ्कृतिं पाकमर्धम् ।
त्यक्त्वा गोप्यो यदुपतिहृदः प्राप्तसङ्घा वियाताः
यातास्तस्मिन्विहरति मुदा नन्दजस्तं प्रदेशम् ॥ ६१६॥
नन्दात्मसम्भव! किशोर! विशालनेत्रे
दृष्टे त्वयि स्मितमुखे भुवि बालिशाश्च ।
त्यक्त्वात्मबन्धुपतिमित्रकलत्रपुत्राः
स्निह्यन्ति नाथ! भवतीति किमत्र चित्रम् ॥ ६१७॥
क्रीडन्तीर्यदुपुङ्गवेन यमुनातीरे कृतामण्डलाः
तत्संश्लेषविजृम्भितस्मरमहावैदग्ध्यरासोत्सवाः ।
गायन्तीर्व्रजयोषितो हतहृदोऽहङ्कारमानोन्नताः
त्यक्त्वाहङ्कृतिनाशनाय विहरन्नन्तर्दधे माधवः ॥ ६१८॥
करुणया यदि दर्शयसि स्वयं
निजमनोहरदिव्यसुविग्रहम् ।
अनुभवन्ति भवन्तमिहाश्रिताः
यदि तथा न किमु प्रभवन्ति ते ॥ ६१९॥
सन्निधापयति संरिरक्षया
त्वां दया भवदवाप्तिगर्विते ।
आश्रिते बत तिरोहितं तथा
तन्वती हरति गर्वमच्युत ॥ ६२०॥
कदाचिदम्बिकावनं प्रविश्य माधवस्सुहृद् वृतः
प्रसूनकार्चिताम्बिको विहारतत्परश्चिरं वने ।
भुजङ्गमाद् गृहीतमात्मनन्दमञ्जसा व्यमोचयत्
भुजङ्गमञ्च शापतः पदाभिमर्शनेन पावयन् ॥ ६२१॥
अनुग्रहाय शापोऽपि कल्पते हि तपस्विनाम् ।
यत्कृष्णचरणस्पर्शमन्वभूत् स सुदर्शनः ॥ ६२२॥
सुखं दुःखं सर्वं कमलनयन! प्राक्तनविधेः
भवेद्यद्भव्यं तत्त्वदमितकृपैकायतिकृते ।
दिने घर्मे सूर्यप्रतपनपरोस्रप्रसरण-
प्रतप्ता क्षोणी स्यान्नवजलधरासारशिशिरा ॥ ६२३॥
शङ्खचूडमुपयातमरण्ये लीलयैव विनिपात्य शिरस्स्थम् ।
रत्नमग्रजकरे विनिवेश्य क्रीडति स्म सुचिरं वनमाली ॥ ६२४॥
भ्रष्टराज्यकुले जातोऽप्यहरच्छीर्षरत्नकम् ।
सर्वेषां रत्नहारित्वं दर्शयन्निव शैशवे ॥ ६२५॥
भाङ्कारभीकररवं समुदग्रपक्ष्म-
रक्तेक्षणं पृथुललोलककुत्करालम् ।
सूत्कारवातधुतभूमिमृदं सुशृङ्गं
तं जघ्निथाशु वृषभं खुरकीर्णमूत्रम् ॥ ६२६॥
व्यादाय वक्त्रमभिदर्शितशुभ्रतीक्ष्ण-
दन्तं करालनयनं कटुतारहेषम् ।
तं केशिनं खुरविघट्टनदीर्णगोत्रं
वक्त्रप्रसारितभुजो निजघान कृष्णः ॥ ६२७॥
व्योमासुरं कपटगोपतनुं निहत्य
तेनापहृत्य गिरिकन्दरसन्निरुद्धान् ।
गोपार्भकान्परिविमोच्य ररक्षिथ त्वं
कारुण्यकार्यमखिलं खलु पङ्कजाक्ष ॥ ६२८॥
यथा तुच्छीकुर्युः परमपदमप्युच्चविभवं
सदानन्तानन्दं मधुमथन! कारुण्यजलधे! ।
भवल्लीलालीना मुखकमलभृङ्गा व्रजजुषः
तथाभूवन्मग्नाः भवदनुभवानन्दजलधौ ॥ ६२९॥
मधुराधरचुम्बिरम्यवेणुं
चलवल्लीमिव भङ्गुराङ्गभङ्गीम् ।
परिरभ्य मुरारिरेष राधां
अभिरेमे स्मरशासनानुरोधाम् ॥ ६३०॥
नैवैकरूपं किमपीह लोके
द्वन्द्वात्मके वर्तत इत्यभीक्ष्णम् ।
शंसन्निवागान्नृपकंसनुन्न-
स्सोऽक्रूरनामा भगवत्सकाशम् ॥ ६३१॥
अक्रूरः पशुबृन्दमध्यविसरद्धूल्यस्फुटाङ्गं कन-
त्सन्ध्यारागविजृम्भमाणकनकत्विड्भासुरैकाम्बरम् ।
घण्टाटङ्कृतितालमिश्रमुरळीनादं सुहृद्वेल्लितं
दृष्ट्वायान्तमरण्यतो मुररिपुं स्वं धन्यमामन्यत ॥ ६३२॥
मधुरिपुबलरामौ स्यन्दनान्तर्निषण्णौ
रचितसलिलगाहस्तौ विलोक्याम्भसि द्राक् ॥
किमिदमिति स नीरादुत्थितस्स्यन्दनस्थौ
तदमितकरुणां तां संस्मरन्नभ्यनन्दत् ॥ ६३३॥
रथवरे विनिवेश्य मधुद्विषं
हलधरेण स सारथिताङ्गतः ।
समनयन्मधुरां मधुराननं
स्वकृतपुण्यफलं मनसि स्मरन् ॥ ६३४॥
स्मारं स्मारं तदमितकृपां बाष्पदिग्धेक्षणोऽयं
दर्शं दर्शं नवघनरुचं पुण्डरीकायताक्षम् ।
रोमाश्लिष्टो मनसि कलयन् कंसशंस्योपकारं
नैवाक्रूरः प्रमदजलधेः पारदर्शी बभूव ॥ ६३५॥
दुष्टकंसवशवर्तिनीं भुवं
पावयन्निव पदाब्जचङ्क्रमः ।
कामपालकलितो विलोकयन्
प्राविशत्स मधुरामधोक्षजः ॥ ६३६॥
कलभगमनं शौरे! द्रष्टुं भवन्तमिहादरात्
किमिव रचितं पुण्यं किंवा तपो मधुराजनैः ।
तव तु करुणां किं वा ब्रूमस्तपस्विसुदुर्लभं
नवघननिभं दिव्यं रूपं प्रदर्शितवानहो ॥ ६३७॥
मधुरागृहमेधिनो भवन्तं
परिपीयाक्षिपुटैर्हरे! ननन्दुः ।
अहमस्मि तदा भवत्कृपायाः
न हि पात्रं क्व गतः कथं स्थितिर्मे ॥ ६३८॥
तदा मां नाद्राक्षीरिति हृदि विचिन्त्याघिनि कलौ
मदर्थं शेषाद्रौ किमु वससि दिव्यार्च्यतनुभृत्! ।
अहो ते कारुण्यं दुरितनिलये मय्यपि हरे!
कृतार्थो जातोऽहं भवदनुभवेनाद्य सुकृती ॥ ६३९॥
अधिगतसकलार्थोऽप्यर्थयंश्चेलमेकं
रजकमकृतचेलस्पर्शनं कंसवश्यम् ।
करहतिगलितासुं पातयंश्चेलधारी
सपदि मुमुदिषे त्वं चित्रचेष्टोऽसि शौरे ॥ ६४०॥
याञ्चावृत्तिस्तव बहुमता प्रायशो भूमिभागे
लब्ध्वा क्षोणीं बलिबलिकरादन्वगृह्णः पुरा तम् ।
कुब्जाहस्तात्परिमलयुतं चन्दनं याचमानो
मुग्धां तामप्यरचय इहानुग्रहार्थं हि याञ्चा ॥ ६४१॥
दिव्यगन्धहृदयङ्गमस्सदा
चन्दनेन किमनेन तेऽच्युत ।
तान्तु वक्रतनुमार्जवोत्तमां
कर्तुमेव करुणा तवानघा ॥ ६४२॥
विवेकविकलान् स्वयं समुपगम्य सन्मार्गगः
कथञ्चिदपि कैतवात्प्रकटितात्मचित्रक्रियः ।
कठोरकुटिलाशयान् कृपणकानपि स्वेच्छया
रिरक्षसि रमापते! वितनुते कृपा त्वां तथा ॥ ६४३॥
पापी कुब्जो भवति जनिमान् वक्र इत्यप्युदीर्णं
सेयं कुब्जा कुमनुजपतेः भृत्यभावं प्रपन्ना ।
सत्यप्येवं यदुकुलमणे! त्वत्समाश्लेषसौख्यं
भेजे रूपं स्थितिमपि नहि प्रेक्षते तेऽनुकम्पा ॥ ६४४॥
कृतागसमपि प्रभो! त्वमपदेशतः पालय-
स्यहो! किमुत? संश्रिते तव पदाब्जदासे जने ।
गतोऽसि तत एव तत्प्रसवमालिकाजीविकं
भवद्भजनतत्परं ननु गवेषयन्मन्दिरम् ॥ ६४५॥
सुमनस्सु मे तु महती मुदित्यमुं
तव भावमत्र परिदर्शयन्निव ।
सुममाल्यजीविकगृहं गतो भवान्
अकरोत्कृपैकसदनं तमादरात् ॥ ६४६॥
वनमालालङ्कृताङ्गोऽप्यरिमालाभिलाषवान् ।
किमर्थमभवश्शौरे! किं भक्तानुजिघृक्षया ॥ ६४७॥
राजार्हं परिमळबन्धुरं विचित्रैः
पुष्पौघैः ग्रथितमनोज्ञसन्निवेशम् ।
माल्यं तन्निजहलिना स्वयं समर्प्य
ग्रीवायां प्रमुदितमानसोऽभवस्त्वम् ॥ ६४८॥
मालालङ्कृतमम्बुजेक्षणमयं नन्दात्मजो मानयन्
मालाकार इदं मदीयभवनं पूतं त्वदङ्घ्र्यर्पणात् ।
धन्योऽस्मीति वदन् सबाष्पनयनो नृत्यन् सतालं मुहुः
शौरे किङ्करवाणि ते तु करुणां सञ्चिन्त्य मूढोऽस्म्यहम् ॥ ६४९॥
इत्युदीर्य कृतमस्तकाञ्जलिः
कृष्णपादनिहितात्ममस्तकः ।
बाष्पवारिपरिमृष्टतत्पदो
हर्षवारिनिधिमज्जितोऽभवत् ॥ ६५०॥
गत्वा स्वयं तद्गृहमम्बुजाक्ष!
पुष्पस्रजा याचितयातिहृष्टः ।
तद्वंशजेभ्योऽप्यपवर्गदोऽभूः
कथं दयां तां तव वर्णयेयम् ॥ ६५१॥
पत्रं वा फलमपि वा प्रसूनमेकं
यो भक्त्या वितरति तेऽम्बुजायताक्ष! ।
स्वीकृत्य स्वयमखिलं तदत्र तस्मै
यच्छस्यप्यनितरलभ्यमाशु भाग्यम् ॥ ६५२॥
बाल्ये धनुर्विदलनं रघुपुङ्गवस्सन्
कृत्वा विदेहतनयाकरपीडितोऽभूः ।
अद्यापि कृष्ण! यदुराट् धनुषो विभङ्गात्
किं पाणिपीडनमुपैषि जयश्रियस्त्वम् ॥ ६५३॥
क्षीरं निपीय शकटस्य तलप्रदेशे
सुप्त्वानिशं हिममयीं अतिवाह्य शौरे! ।
उत्तिष्ठति स्म स भवान् भगवन्! प्रभाते
धिङ्मानुषत्वमिदमत्र दयैककार्यम् ॥ ६५४॥
वात्सल्यपूर्णहृदयस्य तवोचितेयं
गोपालकैश्शकटमूलतलेऽपि शय्या ।
अस्नातगोपतनुदोषसुभोग्यतात्त-
हर्षप्रकर्षपरिपुष्टमना यतस्त्वम् ॥ ६५५॥
इन्द्रादयोऽपि सवनाहुतहव्यभाग-
मादातुमत्र नरदोषपराङ्मुखास्याः ।
आयान्त्यगोचरशरीरवरा मुरारे!
शक्रार्चिताङ्घ्रिकमलोऽप्यसि गोपबालैः ॥ ६५६॥
ज्ञातोदन्तस्स तु कुवलयापीडमासाद्य मत्तं
नागेन्द्रं द्रागुपरि पतितं शुण्डया ताडयन्तम् ।
उत्पाट्यैकं मुसलसदृशं दन्तमाहत्य तेन
स्फीते कुम्भे विविधगमनः पातयामासिथोर्व्याम् ॥ ६५७॥
गजे निपतिते कृष्णः किशोरः खेलनोत्सुकः ।
रेजे शिलोच्चयप्रस्थे घनपोत इव स्थितः ॥ ६५८॥
कृष्णायेदमिति प्रशस्तकुसुमस्रक्चूतरम्भावलिं
श्वेतोल्लोचतलाभिलोलविलसन्मुक्ताकलापाञ्चितम् ।
कंसो मण्डपमाविशन्यदुशिशोरभ्यागमे कौतुकी
भीत्या सन्ततकृष्णनामहृदयो निर्णिक्तपापोऽभवत् ॥ ६५९॥
समुत्सारितजिह्माग्रकुन्तलो मधुसूदनः ।
चाणूरं चूर्णयामास चारुचन्द्रनिभाननः ॥ ६६०॥
शुभ्रतूलकृतकन्दुकोपमो
मल्लतल्लजकरे विवल्गनः! ।
मुष्टिपातहतमुष्टिकोऽभव -
द्रङ्गवाद्यलयचङ्क्रमो हली ॥ ६६१॥
क्व शिक्षिता नाथ! नियुद्धवैखरी
प्रचण्डमल्लप्रतियुद्धपण्डितः ।
किशोर एवासि हि सर्वशक्तता
क्व याति ते मर्त्यतनोरपि प्रभो ॥ ६६२॥
गोवर्धनं गिरिवरं श्रितरक्षणार्थं
एकाङ्गुलीशिखरतो दिवसांश्च सप्त! ।
बाल्ये प्रभो! धृतवतस्तव लीलयैव
मल्लाः कियन्त इह सल्लपनप्रफुल्लाः ॥ ६६३॥
कर्तव्यशून्यहृदयं कृतदौस्थ्यचिन्तं
व्यर्थोद्यमं भयविघूर्णितमाशु कंसम् ।
सिंहासनाद्भुवि निपात्य समुत्प्लुतस्त्वं
मुष्ट्याहतिप्रहतमातनुषे स्म कृष्ण ॥ ६६४॥
विधिविलसितं कर्तुं कोवान्यथा चतुरो भवेत्
यदभिहनने कंसो हिंस्रान्मुहुः परिनोदयन् ।
अपि विनिहतस्तेनैवायं दुरध्यवसानतः
तदिह करुणा शौरेः पापात्मनां शरणं सदा ॥ ६६५॥
धन्यः कंसो यदनवरतं कृष्णनामैकचित्तो
दर्शन्दर्शं स्वयमुपगतं तस्य सौन्दर्यमुग्धः ।
साक्षात्तेन प्रयततनुना स्पृष्टमात्रो गतासुः
तत्पादाब्जे विनिहितशिराः ध्वस्तपापो बभूव ॥ ६६६॥
निन्दा भक्तिर्भीतिरप्यत्र येन
प्रायस्त्वय्येवार्प्यते कापिचैका ।
तस्मै श्रीमंस्त्वत्कृपा तारतम्यं
त्यक्त्वा श्रेयो दास्यति प्राप्तकामा ॥ ६६७॥
यद्यप्यच्युत! ते तु मातृसदृशी सर्वैकरूपा कृपा
श्रेयो दास्यति तत्र नैव बहुशः कार्या हि चर्चा हरे! ।
सत्यप्यम्बुजपत्रनेत्र! भवति प्रीत्यैव यो वर्तते
तस्यानन्दलवोऽस्ति किं भुवि तयोस्तद्भिन्नयोरन्ययोः ॥ ६६८॥
पितरौ विमोच्य निगलाद् घनद्युतिः
तदवाप्तगाढपरिरम्भणोत्सवः ।
गलिताश्रुलोचनचिरावलोकितः
कृतकृत्यताममनुतात्मनि प्रभुः ॥ ६६९॥
संसारघोरनिगलात्परिमोचयित्रे
तुभ्यं नमोऽस्तु करुणाकर! दिव्यमूर्ते! ।
अस्मादयोनिगलनात्परिमोचितोऽस्मी-
त्यत्र प्रमुग्धहृदयः किमहं वदेयम् ॥ ६७०॥
अभयदातरि हन्त! भवत्यपि
प्रतिकलं रिपुभीतिरशङ्क्यत! ।
वितनुते त्वयि वत्सलता तथा
न मम याति मतिस्तव शक्तिषु ॥ ६७१॥
आमनन्ति निगमैकगोचरं
पण्डिता ननु भवन्तमच्युत! ।
वेद्म्यहं मम भवन्तमर्भकं
माययैव तव मोहितोऽस्स्म्यतः ॥ ६७२॥
एकैकमद्भुततमं तव बाल्यकार्यं
सञ्चिन्त्य वर्ष्म पुलकाञ्चितमम्बुजाक्ष! ।
आसीत्तथापि मम पुत्रतयातिखिन्नो
नैवास्मरं सकलदुःखहरं भवन्तम् ॥ ६७३॥
नन्दस्य भाग्यमिह मे न हि नन्दसूनो!
बाल्ये मनोहरविहारपरम्परां ते ।
भूयोऽनुभूय मुदितो भवसारपारं
पश्यन् कृतार्थितजनिर्यदभूद्व्रजे सः ॥ ६७४॥
यशोदाया भाग्यं किमिति निगदेयं कथमहं
पिबन्तं स्तन्यं त्वां मरकतनिभं स्वाङ्कशयितं! ।
प्रफुल्लास्याम्भोजप्रहितनयनं वीक्ष्य मुमुदे
तदेतद्देवक्या न हि खलु महाभाग्यमवनौ ॥ ६७५॥
पूतोदकैस्स्नापनमन्नदानं
पुष्पाद्यलङ्कारपरिष्कृतिञ्च ।
कृत्वा यशोदा यदुनाथ! तुभ्यं
सा धन्यधन्या मुदिता बभूव ॥ ६७६॥
शङ्कमानहृदयः प्रतिक्षणं
दुष्टकंसभयमच्युत! त्वयि ।
जर्झरीकृतमनास्सदाभवं
हन्त! सोऽपि निहतो हि घातुकः ॥ ६७७॥
किं भाग्यं व्रजवासिनां किमु गवां किं बालकानां तथा
बृन्दाख्यस्य वनस्य किं रविसुतानद्या वधूनां किमु ॥
वत्सानां किमु तैः पुरा विरचितं पुण्यं तपो वा व्रतं
हे गोविन्द! भवत्पदाम्बुजरजोधन्यास्समस्ता अपि ॥ ६७८॥
इत्युक्तवन्तं पितरं प्रणम्य
कृष्णोऽब्रवीत्तात! भवद्वियुक्तः ।
नाहं त्वदानन्दकृदर्हसि त्वं
क्षन्तुं हि मन्तुं मम सम्प्रतीति ॥ ६७९॥
सङ्कर्षणं सर्वजनाक्षिकर्षणं
गाढं समालिङ्ग्य जगाद देवकी ।
पश्यामि दिष्ट्या ननु वत्स! गोव्रजे
त्वां क्लिष्टमिष्टैर्वनचङ्क्रमैरिति ॥ ६८०॥
बद्धं तं सपदि विमोच्य चोग्रसेनं
राजानं पुनरपि कारयन् स कृष्णः ।
स्वं धर्मं प्रकटितवान्यदूद्वहानां
प्रभ्रष्टक्षितिपरिभृट्त्व रूपमीड्यः ॥ ६८१॥
असङ्ख्यब्रह्माण्डप्रकटितनिजैश्वर्यविभवः
समस्तान्तर्यामी यदुकुलमणे! किन्तव भुवा ।
नरैस्सर्वैरेवं विधिनियमवश्यत्वमनिशं
सुपाल्यं धीरैरित्यनुरचितकर्मोपदिशसि ॥ ६८२॥
नियामकत्वे स्वत एव सिद्धे
केनापि दातव्यमिहास्ति किन्ते ।
तथापि लोकानुसृतौ कृतात्मा
भ्रष्टोऽसि राज्यादिति तद्विचित्रम् ॥ ६८३॥
सङ्कल्पमात्रपरिकल्पितसर्वजन्तु-
वृत्त्युत्थमत्यनुगुणप्रचुरप्रवृत्तिः ।
त्रैलोक्यरक्षणपरोऽसि यदूत्तम! त्वं
राजेव शासनपरः किमु रक्षणार्थम् ॥ ६८४॥
अन्तः प्रविष्टश्च चराचराणां
यथोचितस्थाननिवेशयोग्यान् ।
बिभर्षि तानम्बुजपत्रनेत्र!
सूत्रं विचित्रानिव रत्नसङ्घान् ॥ ६८५॥
नन्दं विलोक्य करुणारसपूरिताक्षो
बृन्दावनं किमभियासि सुहृत्समेतः ।
वात्सल्यपूर्णहृदयो मयि मन्मनास्त्वं
सर्वस्वदाननिरतस्समपालयो माम् ॥ ६८६॥
इति निगदितं श्रुत्वा नन्दोऽप्यानन्दितमना मनाक्
निजभुजसमाश्लिष्टं कृष्णं सबाष्पनयनोऽब्रवीत् ।
किमिदमुचितं कृष्ण! श्रीमंस्त्वयैव परिरक्षिताः
वयमिह मुहुश्शत्रुव्रातात्कृपैकनिलयाच्युत ॥ ६८७॥
त्वय्यागते तृणजलादिसमृद्धिरासीत्
गावोऽपिकुम्भपयसः परिपुष्टगात्राः ।
हृष्टा बभूवुरखिला व्रजबालकाश्च
योषाः भवत्सहवसत्यनघात्म भूषाः ॥ ६८८॥
त्वत्पादपङ्कजरजःपरिपूतधन्यं
बृन्दावनं सकलभाग्यनितान्तभोग्यम् ।
सान्निध्यतस्तव महोत्सवपुष्टमासीत्
तत्त्वां विना कथमहं विकलं विशेयम् ॥ ६८९॥
त्यक्त्वा तृणं जलमपि प्रतिपन्नमौनाः
गावोऽपि कृष्ण! भवदागमनाध्वनेत्राः ।
हुङ्कारमात्रपरिदर्शितदैन्यदुःखाः
गोष्ठेषु सन्ति कथमेत्य विलोकयेयम् ॥ ६९०॥
कंसं निहत्य पुनरप्यभियास्यतीति
गोपाङ्गनाः कृतधियस्त्वदनन्यभावाः ।
रात्रन्दिवं ननु हरे! प्रतिपालयन्ति
मामेकमागतमवेक्ष्य कथं भवेयुः ॥ ६९१॥
पुष्पाण्यरण्ये विविधानि कृष्ण!
म्लानानि तत्रैव पतन्ति भूमौ ।
राज्ये स्थिते त्वय्यपि तानि को वा
सानन्दमादास्यति धारणार्थम् ॥ ६९२॥
या भीत्या नवनीतदुग्धदधिभृद्भाण्डोपगूहोत्सुकाः
ता एवाद्य समर्पणाय भवते हस्तोद्धृतं त्वत्प्रियम् ।
एह्येहीति सबाष्पगद्गदगिरस्त्वामाह्वयन्त्यादरात्
तद्गोविन्द! मयैव सम्प्रति समायाहि व्रजं साग्रजः ॥ ६९३॥
राधेव गानविमुखी मुरली मुकुन्द!
वातातपाभिनिहता भवदाप्तिकामा ।
भूमौ लुठत्यविरतं दयनीयशोभा
तत्सान्त्वनाय समुपैहि मया व्रजं त्वम् ॥ ६९४॥
श्रुत्वा नन्दवचो वियोगशिथिलं हृद्द्रावि कृष्णोऽब्रवीत्
कर्तव्यं बहु वर्ततेऽत्र नितरामायातुमेवोत्सहे ।
नाहं सम्प्रति यातुमर्हथ पुनर्द्रष्टुं व्रजेयं व्रजं
त्वित्थं सान्त्वनतत्परो मुररिपुस्सम्प्रेषयामास तान् ॥ ६९५॥
सविधि समुपनीतौ रामकृष्णौ स्वपित्रा
गुरुमुखमधिगन्तुं सर्वविद्याः प्रयातौ ।
विनमितशिरसौ सान्दीपनिं प्राप्य हृष्टौ
निजगुरुवरिवस्यासक्तचित्तौ समास्ताम् ॥ ६९६॥
सकृदुक्तं पुनर्नैव विषयग्राहिणोस्तयोः ।
विद्याधिदेवते तौ तु लोकसङ्ग्रहतत्परौ ॥ ६९७॥
अनुग्रहकृतादरं कलयति प्रिया सा दया
भवन्तमिह योजयत्यनियतक्रियायां छलात् ।
जगद्गुरुमपि स्वयं गुरुवशं व्यतानीत्तथा
व्यदापयदहो! गुरोस्तनयमब्धिगं दक्षिणाम् ॥ ६९८॥
एवं क्षितौ मनुजताकृतचित्रकर्मा
श्री वेङ्कटेश! करुणापरिचोदितस्सन् ।
मौढ्याद्भवत्परिभवैकहृदो मनुष्यान्
सञ्चिन्त्य पर्वततटेऽसि किमर्च्यमूर्तिः ॥ ६९९॥
कथमप्यमतीन्नरानधीनान्
करवाणीति कृतप्रतिज्ञ एव ।
अहिशैलतटे विचिन्तयन् किं
जनभावस्मरणात्कृतस्मितोऽसि ॥ ७००॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
सप्तमशतकं सम्पूर्णम् ।
८. अष्टमशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमद्वेदान्तदेशिकाय नमः ।
अथ दयासहस्रे अष्टमशतकम् ।
अभिहितं वचनं परिरक्षितुं
पुनरपि प्रतिपद्य यशस्विनीम् ।
सुरभिचन्दनदां मधुराननां
तदभिलाषमपूरयदच्युतः ॥ ७०१॥
निरातङ्कापरिच्छिन्नसदानन्दघनस्य ते ।
अन्यापेक्षा मुदे किं वा कृपाकार्यमिदं खलु ॥ ७०२॥
भक्तानां मुदमेव हन्त! मनुषे स्वीयां मुदं श्रीपते!
तेषां दुःखमवैषि दुःखममितं स्वीयं कृपावारिधे! ।
तद्भक्तैर्यदपेक्ष्यते तदचिरात्सम्पूरयस्यादरात्
आत्मार्थं न किमप्यपेक्षितमये! सम्पूर्णकामो भवान् ॥ ७०३॥
स्वकीयाविर्भावं सफलयितुकामो यदुपुरी-
निवासश्श्रीवासो घनरुचिपटप्रेममुदितः ।
वधाय प्रत्यर्थिप्रवरनिकराणां कृतमनाः
मनाग्बीजावापं सपदि कृतवान् कंसमुखतः ॥ ७०४॥
अनेकवारं मगधेश्वरेण
संयुध्य तं कालयसि स्म शौरे! ।
समस्तशक्तस्य कियानयं ते
क्रीडस्यहो! मानुषयोग्यकृत्यः ॥ ७०५॥
सृष्टिं स्थितिं लयमपि प्रभवं त्रिलोक्याः
सङ्कल्पतो रचयितुं किमिदं मुकुन्द! ।
आज्ञानुवर्ति सकलायुधचक्रवर्ति
जागर्ति चक्रमनिशं भवदीयपाणौ ॥ ७०६॥
एकतो यवनपीडनं जरा-
सन्धयुद्धमपरत्र चिन्तयन् ।
द्वारकां जलनिधावकारयो
दिव्यसम्पदमये! मयेन हि ॥ ७०७॥
रत्नाकरोपरि सुरत्नपुरी त्वदीया
सा द्वारका सुरपुरीतरुरत्नदीप्रा! ।
वेदान्तवेद्यमहिमा तव वागतीतः
सत्येवमप्यनुकरोषि मनुष्यचेष्टाम् ॥ ७०८॥
कथं वा शौरे! त्वं जलनिधिजले दिव्यनगरीं
विशालां निर्माप्य स्फुरदुदधिना धारयसि ताम् ।
पुरा रामत्वेऽपि प्रबलजलधौ सेतुमतुलं
नलेनैतद्युक्तं तव तु विततं कारितवतः ॥ ७०९॥
भयकृद्भयनाशनोऽपि शौरे!
यवनाद्भीत इव प्रधाव्य दूरम् ।
अमुना यवनेन वीक्ष्यमाणो
ह्यविशः पर्वतकन्दरोदरं द्राक् ॥ ७१०॥
धन्योऽयमेव यवनो यदमुं भवन्तं
पीताम्बरं घनरुचिं नलिनायताक्षम् ।
पञ्चायुधाञ्चितचतुर्भुजदण्डमीड्यं
मत्तेभधावनमपश्यदचिन्त्यरूपम् ॥ ७११॥
मुचुकुन्ददृशा विनाश्य वीरं यवनं तत्प्रतिबोधनापराधम् ।
प्रकटीकृतवान् फलं ह्यवार्यं भगवद्भक्तकृतागसां मुकुन्द ॥ ७१२॥
जीमूतकान्तरुचिपङ्कजपत्रनेत्रं
चक्राब्जनन्दकगदारमणीयहस्तम् ।
कस्तूरिकातिलकफालमरालवालं
दिव्यस्वरूपमयि! दर्शितवानमुष्मै ॥ ७१३॥
सुप्तं व्युत्थाप्य करुणे! मुचुकुन्दं व्यदापयः ।
दिव्यरूपं मुकुन्दस्य तस्मै योगिभिरीप्सितम् ॥ ७१४॥
जरासन्धाद्भीतो हलधरयुतो धावनपटुः
समुत्सेधे शैले पिहिततनुरप्यल्पमतिना ।
गिरौ दग्धे तस्मात्प्लुतिगतधरः क्वापि निरगाः
विचित्रा लीला ते परमपुरुषस्यापि धरणौ ॥ ७१५॥
नवनीतचौर्यचिरवासनाबलात्
नवनीतकोमलतराच्छमानसाम् ।
अपहर्तुमेव कृतधीरभूः किमु
प्रसभं मुकुन्द! भवदीयरुक्मिणीम् ॥ ७१६॥
निकषोपलकृष्टहेमरेखा-
सदृशी तावकवक्षसि प्रसक्ता ।
मुमुदे ननु रुक्मिणी मुरारे!
भवदीयाप्तिविधावपि श्रमस्ते ॥ ७१७॥
प्रमथ्याब्धिं पूर्वं समधिगतवान् पद्मनिलयां
धनुर्भङ्गात्सीतां जनकतनयामापिथ हरे! ।
इदानीमप्येवं युधि जितरिपुर्भीष्मकसुतां
श्रमेण स्वायत्तीकृतचकितदारोऽसि किमिदम् ॥ ७१८॥
अथवा सति पुष्कलेऽपि विघ्ने
तदपोह्याश्रितरक्षणं तनोमि ।
इति दर्शयितुं किमम्बुजाक्ष!
श्रमनिर्वासितविघ्न एव जिष्णुः ॥ ७१९॥
दयितया प्रतिषिद्धवधं हरे!
समभिरक्षितवानपराधिनम् ।
करुणया ननु रुक्मिणमाहवे
पुरुषकारधुरा वचनातिगा ॥ ७२०॥
पुरा येनाकारि प्रधनभुवि साह्यं निरुपमं
नियुद्धं तेनासीत्तव जरठभल्लूकपतिना ।
अनुग्राह्ये जन्तौ कथमपि हरे! कामपि दयां
वितन्वन्मोहात्तं विघटयसि दत्तात्मविभवः ॥ ७२१॥
स्वाङ्गाभिमर्शनसुखानुभवेन बाल्ये
नीराभिखेलनविधौ जनितानुरागाम् ।
सूर्यात्मजां त्वदनुचिन्तनधन्यधन्यां
आमोदयः करुणया परिणीय शौरे ॥ ७२२॥
मन्दाक्षमन्दधिषणान् धुतगर्वगन्धान्
आन्दोलयन्नरपतींश्चिरनिन्दनार्हान् ।
गोविन्द! सुन्दरमुखीं ननु मित्रविन्दां
विन्दन्ननन्दिथ मिलिन्द इवारविन्दम् ॥ ७२३॥
दुर्दान्तदृप्तदुरवग्रहदुर्विनीतान्
सप्तापि कृष्ण! वृषभान् दमनेन वश्यान् ।
सप्ताकृतिर्ननु विधाय करग्रहेण
सत्यामवापिथ च नाग्नजितीं कृपालो! ॥ ७२४॥
श्रुतकीर्तिसुतां मुकुन्द! भद्रां
ननु भद्रावयवां कुरङ्गनेत्रीम् ।
विधिवत्करपीडनेन शौरे!
दयितामापिथ मोदयन् कृपालो! ॥ ७२५॥
मद्राधिनाथतनयां ननु लक्ष्मणाञ्च
भूपालमण्डलपरिष्कृतमण्डपस्थाम् ।
सर्वेषु राजसु मिषत्सु च जह्रिथ द्राक्
तार्क्ष्यस्सुधामिव जनार्दन! तार्क्ष्यकेतो! ॥ ७२६॥
नरकं विनाश्य नरकं यथा नृणां
निगलीकृतास्तु सुरसुन्दरीसमाः ।
निजरूपसक्तहृदया नितम्बिनीः
समनीनयो हि कृपया पुरं स्वकम् ॥ ७२७॥
नरकापहृते सुकुण्डले त्वि-
ड्ढसितादित्यरुची समर्प्य तस्यै ।
कृपया कुलिशायुधस्य मात्रे
कृतकृत्यत्वमदर्शयो हि शौरे ॥ ७२८॥
एवं साह्यकृदप्यमेयविभवो वज्रायुधेनाहवे
द्विष्टस्तं प्रविजित्य दिव्यमधुलिट् झङ्कारसुस्वागतम् ।
तार्क्ष्ये न्यस्य च पारिजातममितामोदप्रसूनाञ्चितं
सत्राजित्तनयावनीं समनयो मायाह्यचिन्त्या तव ॥ ७२९॥
मानापनोदाय नर्मोक्तिवेत्ता
श्रीरुक्मिणीदृप्तहृत्कृन्तनोक्त्या ।
तां रोदयन् सान्त्वनोक्त्यापि शौरे!
प्राहर्षयः प्राणिसद्वर्त्मकाङ्क्षी ॥ ७३०॥
स्वपुत्रपौत्रादिविवाहकाले
तानन्तरायान् प्रविजित्य शत्रून् ।
अमानुषेणात्मबलेन शौरे!
त्वदीयरक्षां बहुधा व्यतानीः ॥ ७३१॥
त्वदीयार्थं श्रीमन्मनुजतनुरप्यद्भुतविधिः
धरण्यां प्रत्यूहप्रशमनकृते क्लेशममितम् ।
समारोप्य श्रेयो वितरसि नतेभ्यो यदुपते!
दयां ते निस्सीमां कथयितुमनीशस्त्वमपि हि ॥ ७३२॥
कृकलासमनल्पवर्णदेहं
मुहुरावल्गितमस्तकं प्रहिस्थं! ।
कृपयानुजिघृक्षुरात्महस्ता-
दुदबिभ्रस्तव कार्यमेतदेव ॥ ७३३॥
नृगचक्रवर्तिनमनल्पदायिनं
द्विजयुग्मघर्षणनिरस्तवैभवम् ।
समुदस्य कूपकुहरात्कृपानिधे!
पतितोद्धरत्वमभिदर्शितं त्वया ॥ ७३४॥
मुनिपुङ्गवैर्मुहुरभिष्टुतो भवान्
धरणीसुरेषु दृढदर्शितादरः ।
द्विजवित्तचौर्यफलमप्युदाहरन्
नृगचक्रवर्तिकथयैव रौरवम् ॥ ७३५॥
नीलाम्बरो व्रजमुपेत्य पुनश्च तत्र
निर्वर्तितोत्सवनिरुत्सुकदेशकल्पे! ।
तेषां मुकुन्दविरहातुरमानसानां
बाष्पैस्स्वयञ्च समभागभवद्वियोगे ॥ ७३६॥
पौण्ड्रकवासुदेवमुपकल्पिततार्क्ष्यरथं
कृत्रिमशङ्खचक्रभुजमीप्सिततत्प्रधनम् ।
चक्रनिकृत्तमस्तकमपतयदल्पमतिं
कृष्ण! भवान् दुरध्वगविनाशकृते त्वमभूः ॥ ७३७॥
काशीं तत्प्रभुमप्यनादिनिधने कृत्यानिकृत्युत्सुकं
चक्रेण ज्वलनत्विषा समदहस्स्फीतस्फुलिङ्गार्चिषा ।
दैत्यध्वान्तदिवाकरे त्वयि भवन्त्यौद्धत्यदुर्मार्गगाः
ज्वालायां शलभा इव प्रतिभटाः किं चित्रमत्राच्युत ॥ ७३८॥
रघुवीररामचरणाब्जभक्तिभाक्
अभवत्पुराणकपिपुङ्गवस्तु यः ।
यदुवीररामपरिपन्थिनं स तं
द्विविदं जघान युगधर्म ईदृशः ॥ ७३९॥
यदुनाथषोडशसहस्रसुन्दरीः
समकाल एव समसङ्ख्यकायभाक् ।
समनन्दयस्सुरतिकेलिकोविदः
तव कारणं हि करुणा तथास्थितेः ॥ ७४०॥
सङ्कल्पितं नाथ! यथा तथैव
भक्तावनार्थं क्रियते त्वया हि ।
शक्तोऽपि भीमेन गतासुमाजौ
त्वं कारयामासिथ मागधं तम् ॥ ७४१॥
बन्धाद्विमोच्य नृपतीन् प्रवितीर्य तेभ्यो
वस्त्रादि वस्तु विनुतो विनतैर्मुदा तैः ।
स्वीयेषु राज्यविभवेषु पुनर्नियोज्य
तानाविथाच्युत! दया तव वागतीता ॥ ७४२॥
प्रत्यूहविध्वंसनपूर्वकं त्वत्-
पदाब्जसेवारतमानसानाम् ।
सत्कर्म निर्वर्तयसीह शौरे!
चित्रं न चैतत्करुणा तवैवम् ॥ ७४३॥
युधिष्ठिरमखं हरे! सुमुखमन्तरायं विना
सहोदरभुजार्जितैः कनकवस्त्रवस्वादिभिः ।
यथाविधि विधापयन्निगमपारगैस्तापसैः
नृपोत्तमशिरोमणिं व्यतनुथाः पृथायास्सुतम् ॥ ७४४॥
यस्सप्ततन्तुतनुभृद्धुतभुक् स्वरूपो
मन्त्रात्मकस्सुरमयो हुतहव्यभोक्ता ।
तस्मिंस्थिते त्वयि धुरि क्रतुराजमेनं
धर्मो व्यधादिति किमत्र मुकुन्द! चित्रम् ॥ ७४५॥
श्रियश्श्रीस्त्वं श्रीमन्यदुकुलमणे! कामपि कृपां
वितन्वन्निर्व्याजं निवससि सुहृद्यत्र नितराम् ।
कथं न स्यात्तस्मिन्निरवधि निधीनामुपचयः
तदस्मिन्निर्हेतु प्रहिणु करुणां तादृशगुणाम् ॥ ७४६॥
वितर्कसन्दिग्धमनस्सु सभ्ये-
ष्वभ्यर्हणे ज्ञस्सहदेव एकः ।
भवन्तमेकं ननु निश्चिकाय
सर्वेड्यमित्यच्युत! धन्यधन्यः ॥ ७४७॥
सभाजनार्हं बहुधा विगर्हन्
सभाजनार्हं कमलासख! त्वाम् ।
स चेदिराजस्सुकृती किमाहो-
स्वित्पापकृद्यत्तव पादमाप ॥ ७४८॥
नानाशास्त्रप्रबलधिषणा अप्यपारार्हणार्हाः
विद्वांसस्त्वां यदुकुलमणे! नैव जानन्ति दृप्ताः ।
कारुण्यं ते यदुपरि पतत्यम्बुजाक्ष! प्रतीक्ष्यं
लक्ष्मीशं त्वां प्रथितविभवं शुद्धसत्वस्स वेत्ति ॥ ७४९॥
चेदिराजचरितानुचिन्तना-
न्नष्टभीतिरहमस्मि साम्प्रतम् ।
निन्दतेऽपि निजपादपङ्कजं
यच्छसि स्म कृपया यदच्युत ॥ ७५०॥
सज्जोऽभवो हि सवनागतमानवानां
पादावनेजनविधौ यदुनाथ! तीर्थैः ।
किं न्याय्यमेतदमरार्चितपङ्कजाङ्घ्रेः
ते भक्तनैघ्न्यमथवा प्रकटीकृतं नु ॥ ७५१॥
शतानन्दसङ्क्षालिताङ्घ्रिस्रुतायाः
स्रवन्त्याः पयः प्रोक्ष्य ये धन्यधन्याः ।
अहो! कृष्ण! तेषां पदक्षालनेन
स्वयं धन्यमामन्यसे स्वं किमेतत् ॥ ७५२॥
भक्ता यथा भवत्प्राणाः
भक्तप्राणस्तथा भवान् ।
तत्ते युक्तमिदं शौरे!
यद्भक्ताङ्घ्र्यवनेजनम् ॥ ७५३॥
त्रिपुररिपुवरेण प्राप्तमायन्तु साल्वं
प्रतिभटयदुवीरप्लोषणोपात्तदर्पम् ।
श्रितजनपरिरक्षाबद्धदीक्षस्वचक्र-
प्रहरणविनिकृत्तग्रीवमाशु व्यतानीः ॥ ७५४॥
दन्तवक्रमपि हन्त! सङ्गरे
हन्ति स स्म गदया भवान् हरे! ।
तस्य कण्ठतलनिर्गता द्युतिः
प्राविशत्तव पदं कृपा रिपौ ॥ ७५५॥
भूदेवनैपथ्यनिगूढशौर्यान्
धर्मात्मनः पाण्डुसुतान्रिरक्षुः ।
संयोज्य पाञ्चालिकया मुकुन्द
सन्तोषयामासिथ ते दयाहो ॥ ७५६॥
दुरोदरनिरङ्कुशान् परिहरन्ति सत्सम्पदो-
प्यरालधरणीपतीनुपसरन्ति दामोदर! ।
इति व्यसनिनां नृणां प्रकटयन्निवात्माश्रित-
प्रचण्डबलपाण्डवावनतिमत्र किं सेहिषे ॥ ७५७॥
तथापि भक्तान्नविमुञ्चसि त्वं
कदापि गोविन्द! सवाग्निजाताम् ।
तां द्रौपदीं त्वच्चरणैकसक्तां
ररक्षिथाच्छादनदानतो यत् ॥ ७५८॥
अम्बराद्यदुपते! ह्यवतेरु-
श्चित्रिताम्बरपरम्परिका द्राक्! ।
त्वद्दयोर्मय इव प्रयतात्म-
द्रौपदीहृदयचन्द्रविवृद्धाः ॥ ७५९॥
गोविन्देति सुदूरवर्तिनमपि त्वामाह्वयन्तीं मुहुः
मानत्राणपरायणां स्वपतिभिस्त्यक्तात्मसंरक्षणाम् ।
पाञ्चालीं भवतो ररक्ष किमु तन्नामाथवा किं भवान्
सा ते किं करुणाथवा श्रितमहादुःखापहन्त्री हरे ॥ ७६०॥
गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनं!
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥
दुर्वासः प्रभृति मुनीन्द्र कुक्षिपूर्तिं
कौन्तेयक्षतिहरणार्थमम्बुजाक्ष! ।
शाकाल्पं स्वयमुपभुज्य कल्पयन् सन्
सर्वान्तर्निजवसतिं व्यदर्शयो हि ॥ ७६१॥
दूतो भूत्वा मृधहतिकृते पाण्डवार्थं गजाह्वं
स्थानं यातः कुरुकुलपतिं याचमानश्च सन्धिं! ।
मोघीभूतप्रचुरयतनस्सन्निवृत्तः किमर्थं
क्षोणीभारप्रशमनकृते ते तु सङ्कल्प एवम् ॥ ७६२॥
गीता गीता सपदि भवता विश्वरूपं व्यदर्शि
श्रीमन् सर्वं समभवदहो! यातयामं किमेतत्! ।
मायैवैवं कलयति कलौ मानुषेषु त्वदीया
तस्माद्दीनस्तव तु करुणां प्रार्थये भक्तिदात्रीम् ॥ ७६३॥
पुरुहूतनीलमणिकान्तिमञ्जुलः
सितमुग्धवाजिगणचोदनोन्मुखः! ।
प्रधनाजिरेऽपि विजयस्य सारथिः
ननु कस्य कृष्ण! न चकर्षिथेक्षणम् ॥ ७६४॥
सौन्दर्यं ते प्रधनभुवि ये सम्प्रहारैकनिष्ठाः
तेषां चक्षूंष्यपि विवशयन्निर्निमेषाण्यकार्षीत्! ।
दर्शं दर्शं यदुकुलमणे! त्वां प्रभुप्रेर्यमाणाः
अप्यासंस्ते त्वयि कृतहृदस्त्यक्तकर्तव्यकार्याः ॥ ७६५॥
दुष्टात्मकान्नपरिपोषितदेहबन्धाः
प्रज्ञातिमान्द्यकृतकापथगानुमोदाः ।
वध्या इति प्रथयितुं किमु भीष्ममुख्य-
वृद्धादिनाशनविधौ रचितानुमोदः ॥ ७६६॥
शिलीमुखविदारितस्फुटितपाणिरप्यञ्जसा
सुपर्ववरनिम्नगासुतमभिद्रवंश्चक्रभृत् ।
चलत्कुटिलकुन्तलप्रचुरफालदेशो हरे!
निजाकृतिमदर्शयो बत! रिपोः कृपा तेऽनघा ॥ ७६७॥
आत्मानमायोधनभूमिभागे
सन्दर्श्य बाणाहतिपातितेन ।
भीष्मेण भाव्यात्मपरत्वशंसां
श्रोतुं व्यतानीः किमु जीविनं तम् ॥ ७६८॥
कपिकेतुरक्षणकृते रणेऽभवो
भगदत्तमुक्तवरवैष्णवास्त्रभाक् ।
उरसा पयोधितनयैकसद्मना
श्रितरक्षणे हि दयिताञ्च नेक्षसे ॥ ७६९॥
परेण युद्धैकरतस्य शौरे!
पार्थेन भूरिश्रवसो भुजं द्राक् ।
अच्छेदयस्त्वत्परिचोदितेन
नावेक्षसे धर्ममपि श्रितार्थम् ॥ ७७०॥
पिशितपङ्कनिमग्नरथाङ्गक-
स्वभुजकोटिसमुद्धरणोन्मुखम् ।
रविसुतं ननु मारयसि स्म तं
विजयतस्सुकृतं तव यन्मतम् ॥ ७७१॥
कुन्तीतनूजमपि कर्णमये! मुरारे!
प्राघापयस्सितहयावनबद्धदीक्षः! ।
एवं विधातुमपि कारणमस्ति तस्य
दुर्वृत्तमानिविभुवर्धितसान्द्रमैत्री ॥ ७७२॥
वदान्यस्तत्समानोऽत्र
वदान्यः कोऽस्ति माधव! ।
तद्गुणो नेक्षितो यस्मात्
राधेयो घातितस्त्वया ॥ ७७३॥
एकं पश्यसि धर्मपक्षपतनं नान्यं गुणं श्रीपते!
साधुष्वात्मरतेषु किन्तु करुणां सर्वात्मसन्तोषिणीम् ।
यस्मिंस्तद्द्वयमप्यबाधितगति स्निह्यस्यहो तत्र हि
व्यर्थत्वेन परान् गुणान् गणयता किं स त्वया ध्वंसितः ॥ ७७४॥
कर्म किन्नु जननान्तरार्जितं
सम्प्रतीह रचितं विलोक्य वा ।
दित्ससि प्रतिफलं नृणां हरे!
दुष्प्रवेश करुणा ह्यघात्मकाः ॥ ७७५॥
दुर्योधनं ह्रदनिमग्नमपास्तधैर्य-
मुत्थाप्य भीमगदयोरुतटेऽभिघात्य ।
कापट्यतो मुररिपो! तमपातयो हि
कर्मानुरूपमिह दर्शयितुं फलं किम् ॥ ७७६॥
शाठ्येन धर्मसुतसम्पदमक्षकेल्यां
पैशुन्यनिष्ठसुहृदां वचसापहृत्य ।
किं सौख्यभागभवदत्र सुयोधनोऽयं
शौरे! परस्वहरणेन सुखी न मर्त्यः ॥ ७७७॥
यथालाभसन्तुष्टचित्तो भवेद्यः
कृपापात्रतां याति शौरे! स तेऽत्र ।
परस्वापहर्ता तु चिन्तापरस्स्यात्
अतस्स्वापतेयं हरेन्नान्यदीयम् ॥ ७७८॥
दृष्ट्वा बान्धवपुत्रमित्रसहजान्युद्धे हतांश्चक्षुषा
मानी दैन्यहतो गतासुरभवद्दुर्योधनो धूर्वहः ।
श्रीमंश्चक्रधर! त्वदीयवचसां धिक्कारमूला किमु
स्यादेतादृगनर्थसन्ततिरहो! कारुण्यदूरीकृता ॥ ७७९॥
भगवंस्त्वयि निर्मितोऽपराधः
कथमप्यच्युत! सह्यते त्वयैव ।
तव भक्तजने कृतोऽपराधो
न हि सह्योऽत्र स कौरवस्तु साक्षी ॥ ७८०॥
रजोगुणविमूढधीर्विषयवागुरायन्त्रितः
परस्वहरणोत्सुको हृतसुरक्षणे व्याकुलः ।
निरस्तसुखनिद्रको विगलितक्षुधात्तामयः
भवेदिह नरो हरे! करुणया स्पृहां वारय ॥ ७८१॥
धर्मात्मा शमनसुतो निरीहचित्तः
कान्तारे प्रयतधुनीकृतावगाहः ।
अभ्यर्चन्मुनिचरणान् सुखी न्यवात्सीत्
कारुण्यप्रवणमनास्तवाम्बुजाक्ष! ॥ ७८२॥
बहुना वचसा किमत्र शौरे!
भगवन्! रक्षितुमिच्छसि स्वयं यम् ।
वितरस्यखिलांश्च सद्गुणांस्त्वं
ननु तस्मै करुणाकटाक्षपातैः ॥ ७८३॥
हुतभुक् प्रवीतीर्णमद्भुताङ्गं
कपिकेत्वर्जुनवाजिमण्डितञ्च ।
रथवर्यमनन्यवीरदम्यं
भगवंश्चारयसि स्म फल्गुनार्थम् ॥ ७८४॥
यन्निमित्तमुपदापितस्त्वया
स्यन्दनस्सितहयाय माधव! ।
साम्परायकमपूर्यतापि त-
न्निर्वृतोऽसि धरणीभरव्ययात् ॥ ७८५॥
प्राणेभ्योऽप्यधिकप्रियं रथगतं पार्थं रिरक्षू रथात्
प्राक्तं द्रागवतार्य रोषणतया तेनैव वाग्भर्त्सितः ।
स्मेरास्यस्तदनु स्वयं रथवरादुत्प्लुत्य दग्धात्ततः
स्वायत्तं हि ररक्षिथाच्युत! कृपां ते किं ब्रवीम्याश्रिते ॥ ७८६॥
निनिन्द शिशुपालको ननु भवन्तमब्जेक्षण!
प्रियोऽपि पुरुहूतजस्त्वयि कृतात्मभारोऽप्ययम् ।
उभावपि समौ खलु प्रतिकलं निजात्मोन्नतौ
द्विडेक इह ते कथं सुहृदभूद्द्वितीयो हरे ॥ ७८७॥
धर्मात्मजं क्षितिधुरन्धरमाकलय्य
सिंहासने समुपविष्टमपारभक्तिम् ।
हृष्टो बभूविथ मुकुन्द! दयापयोधे!
भक्तप्रमोदभर एव हि तेऽपि हर्षः ॥ ७८८॥
निजपरत्वमुदीरितमात्मना
रणमुखेऽर्जुनकैतवतो हरे! ।
अनुपयुक्तमवेत्य पुनर्नदी-
सुतमुखात्प्रकटीकृतवान् किमु ॥ ७८९॥
करुणाकर! नाकिवन्द्यपाद!
प्रथयन्नात्मपरत्वमज्ञनृभ्यः ।
कथमप्यनुकम्पयोद्दिधीर्षुः
यतसे ते तु पराङ्मुखास्तथापि ॥ ७९०॥
समोऽहमखिलेष्वपीत्यभिदधत्स्वयं श्रीपते!
स्वभक्तपरिपन्थिनो निजरिपून् भवान् भावयन् ।
दयानिधिरपि श्रितावनपरः परानासुरान्
विनाश्य धरणीभरं परिजहार युक्तन्त्विदम् ॥ ७९१॥
ब्रह्मादयोऽपि वितताण्डकुटीरकीटाः
विश्वात्मकस्य तव यस्य परात्परस्य ।
स त्वं क्षितौ कफलुठत्क्रिमिकल्पमर्त्यैः
चिक्रीडिथाच्युत! कथं करुणात्र हेतुः ॥ ७९२॥
सङ्कल्पमात्रपरिकल्पितभस्मशेषान्
योधान्विधातुमपि माधव हन्त! दक्षः ।
प्रत्यर्थिशस्त्रमथितस्त्वमभूः किमर्थं
किं स्वाश्रयार्थमुपगच्छति कोऽपि वेति ॥ ७९३॥
क्वचिद्युद्धरुद्धः क्वचित्कान्दिशीकः
क्वचिद्विश्वकायः क्वचिद्बाणविद्धः ।
क्वचिच्चक्रधारी क्वचिद्विप्रलापी
श्रितार्थं विचित्रक्रियोऽभूर्मुरारे ॥ ७९४॥
युद्धाङ्कणे प्रहरणप्रवणाः प्रवीराः
क्रोधाभिभूतहृदया अपि धन्यधन्याः ।
प्राणात्ययावसरदृष्टभवन्मनोज्ञ-
रूपास्सुयोगिसदृशा ह्यभवन् हरे! यत् ॥ ७९५॥
कर्मानुरूपफलभोगपरांस्तु जीवान्
एवं समस्तहृदयान्तरगस्समीक्षे ।
इत्यास्थितो रथमुखे रणवीक्षणैक-
तानः किमु स्वयमसक्त इवाभवस्त्वम् ॥ ७९६॥
करुणा तव मानसाधिवासा
शरणायातजनावनैकताना ।
अरुणाम्बुजलोचन! श्रितार्तेः
परिणामप्रतिपादिनीव भाति ॥ ७९७॥
भवन्तं जगद्गर्हणीयञ्च दूतं
दया ते व्यतानीत्तदा वावदूकम् ।
अहो! शूद्रगेहान्नभोक्तारमेवं
हयप्रेरकञ्च श्रितार्थं मुरारे ॥ ७९८॥
सर्वज्ञोऽपि श्रितजनकृते मूढवन्मानुषात्मा
नानाक्लेशव्यतिकरजहद्दिव्यभोगानुभूतिः ।
सामस्तुत्योऽप्यतिकटुजनारुन्तुदप्राप्तनिन्दः
श्रीमन् लक्ष्मीरमण! करुणानिघ्न एतादृशोऽभूः ॥ ७९९॥
श्रीमन्! फणीन्द्रधरणीधरभव्यशृङ्गे
विश्रान्तिसौख्यमधिगन्तुमिवार्च्यमूर्तिः ।
भक्तौघकाङ्क्षितवरप्रतिपादनार्थं
मौनेन तिष्ठसि किमु श्रितपारिजात ॥ ८००॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
अष्टमशतकं संपूर्णम् ।
९. नवमशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमन्निगमान्तमहादेशिकाय नमः ।
अथ दयासहस्रे नवमशतकम् ।
यद्यप्यस्ति दया नाथ! त्वयि नित्यानपायिनी ।
दुर्वृत्तकण्टकाकीर्णे प्रविशेन्मयि सा कथम् ॥ ८०१॥
अंहस्संहतिभारभुग्नहृदयं संसारसिन्ध्वाप्लुतं
व्याध्याधिप्रमुखातिकर्कशमहानक्रार्धजग्धोज्झितम् ।
दारापत्यनिरन्तरप्रविसरद्वात्याभिसङ्घूर्णितं
शेषाद्रीश! कदा त्वदीयकरुणा सा मां समाधास्यति ॥ ८०२॥
मदान्धमम्भोरुहपत्रनेत्र!
कन्दर्पवश्यं परवित्तगृध्नुम् ।
नृशंसमेनं ललनाविलोलं
कदा समाधास्यति ते दया माम् ॥ ८०३॥
आशा विशालभुवनेशितृभावलब्ध्या-
पीशानमित्रवरकोशवशाभिलाषा ।
श्रीश! त्वदङ्घ्रिशतपत्रविशेषशेषा
कारुण्यतस्तव भविष्यति मे कदा वा ॥ ८०४॥
श्रीवेङ्कटाद्रिशिखरप्रकटीकृतात्मन् !
बुद्धिस्सदा विषयमार्गणलम्पटा मे ।
त्वत्पादपङ्कजमरन्दमिलिन्दभावं
यास्यत्यहो! करुणया तव सा कदा वा ॥ ८०५॥
दुःखात्मकेषु विषयेषु सुखत्वबुद्धिः
हा ! हन्त ! पापवशतस्समुदेति नित्यम् ।
तेष्वम्बुजाक्ष! भवदीयदयाविशेषात्
आविर्भविष्यति कदा बत ! मे जिहासा ॥ ८०६॥
दौर्गत्याद्धनलिप्सुता तदनु तत्प्राप्त्यर्थमन्याश्रयः
तद्दास्येन मनश्श्रमोऽप्यसमये चिन्ता कदन्नाशनम् ।
तेनाप्यामयपीडनञ्च गृहिणीधिक्कारवाणी हरे!
नैराश्यं स्वतनौ भवन्ति भविता तत्त्वद्दयास्मिन् कदा ॥ ८०७॥
नानाक्लेशपरम्परा जनिमतो मे नात्मशान्तिर्हरे!
त्वत्पादाम्बुजयुग्मचिन्तनविधिं नैवानुमोदेत हृत् ।
किं तापत्रयजर्झरीकृततनुस्सत्कर्म कुर्यात्कथं
कारुण्यं मयि ते पतिष्यति कदा त्वत्पादसेवाप्रदम् ॥ ८०८॥
चञ्चलं मन इदं मुकुन्द! ते
पादतामरसपर्युपासने ।
निश्चलत्वमुपयाति मे कथं
स्थापयिष्यति कदा स्थिरं दया ॥ ८०९॥
मदीयमिदमप्यदस्तदपि सर्वमेतन्ममे-
त्यनल्पममताधिया क्षुभितमत्तचित्तक्रियः ।
समुज्झितभवत्पदस्मरणमम्बुजाक्ष! प्रभो!
कदा तव दया तु माममममेनमाधास्यति ॥ ८१०॥
मायाजालमभेद्यरन्ध्रमबुधग्राह्यं वृषाद्रिप्रभो !
विस्तीर्याद्भुतयत्नतो भवमहारण्ये नराख्यान् मृगान् ।
जीवग्राहमहो! ग्रहीतुमसकृन्नानास्वरूपो भवान्
तिष्ठन्नेव किमेकमप्यलभत श्रीमन्! दयां तत्कुरु ॥ ८११॥
क्षणं क्षणमपि क्षिपन् क्षपयति क्षितावक्षतः
नृणां स महदायुरप्यहह! काल एष प्रभुः ।
सरन्ध्रघटिकागतप्रचुरतैलवच्छ्रीपते!
तदद्य दयया तव स्मरणबुद्धिमापादय ॥ ८१२॥
क्षणार्धकृतदुष्कृतस्मरणमात्रसङ्घूर्णितो
नृणां यदि विधास्यसि प्रतिफलं त्वघोच्छित्तये ।
तदा तु नरकान्तरप्रचुरसर्जनं श्रीपते!
भवेद्धि करुणा तव प्रतिभटैव तत्कर्मणे ॥ ८१३॥
आशा प्रविष्टा प्रथमं मनो मे
वामा ततो वेश्म दयापयोधे!
आशाप्रणुन्नो दयिताभिलाषं
सम्पूरयन्नस्मि कुतस्स्मृतिस्ते ॥ ८१४॥
बाल्ये क्रीडन् जनकजननीलालितो यौवनेऽहं
योषाश्लेषप्रवणहृदयो भोगलाभैकतानः ।
वार्धक्येऽपि प्रशिथिलतनुर्व्याधिभिः पीड्यमानः
त्वत्पादाब्जस्मरणसमयो ब्रूहि शौरे! कदा मे ॥ ८१५॥
श्वः करिष्यामि ते ध्यानमिति शौरे! वदन्ति ये ।
तेऽपि धन्या यतोऽत्र त्वद् ध्यानकर्तव्यधीरभूत् ॥ ८१६॥
कार्यान्तरप्रसृतचित्ततया मनुष्यः
त्वत्पादपद्ममननं विदधातु मा वा ।
त्वच्छेषभावधिषणा यदि तस्य शौरे!
धन्यस्स एव तव यत्करुणैकपात्रम् ॥ ८१७॥
फलोन्मुखचिरन्तनप्रचुरकर्म निर्वापय-
त्यनल्पचिरदुःखदं त्वचिरदभ्रदुःखप्रदम् ।
दया तव वितन्वती शरणमीयुषां श्रीपते!
भवन्तमिह वेदनासहतयैव नामग्रहम् ॥ ८१८॥
शीतलापि करुणा तव शौरे! वह्निवद्दहति पापममेयम् ।
तत्सदा मृगयति प्रसरन्ती मादृशं दुरितमेव सदेहम् ॥ ८१९॥
इन्द्रियाणि विषयैकपराणि प्राप्तपाटवतयातिबलानि ।
त्वत्कृपा कलयिता तव सेवाकौतुकीनि कमलाक्ष! कदा मे ॥ ८२०॥
उदरभरणनिष्ठो दुष्टसेवातिखिन्नो-
प्यनधिगतसुतृप्तिर्दीनदीनो मुरारे !
गृहतनयकलत्रत्राणसन्त्रस्तचित्तः
शरणमुपगतोऽहं त्वां न भक्त्या दयालुम् ॥ ८२१॥
दयसे यदि मादृशं मुरारे!
परदुःखादिकदुःखितास्वरूपा ।
करुणा तव सार्थका तदानीं
न तथा चेद्भुवि सा वृथा भवेद्धि ॥ ८२२॥
वृषाद्रीश! श्रीमन्! क्वचिदपि कदापि प्रयतधीः
सविश्वासं तुभ्यं प्रणतिमपि नाहं रचितवान् !
कथा का वा द्रव्यव्ययफलसुमस्पर्शनविधौ
निरालम्बो नित्यं तव तु करुणायाचक इह ॥ ८२३॥
संसारदावदहनोदरदह्यमानो
प्याशाविशेषवशमानसबद्धदेहः ।
ईशानफालशलभायितकामवश्यः
श्रीश! त्वदीयकरुणां बत! कामयेऽहम् ॥ ८२४॥
लूतास्यूतविचित्रजालजठरालग्नस्फुरन्मक्षिका-
कल्पं संसृतिघोरसान्द्रजटिलानायस्फुरद्विग्रहं !
को वा मोचयति प्रचण्डदुरितग्रन्थ्युल्बणाबन्धनं
तच्छेषाचलनाथ! मोचय दयाशस्त्रेण कृन्त्वाद्य माम् ॥ ८२५॥
सदाचार्याबन्धो जगति बहुशो दुर्लभ इह
प्रसन्ने सम्प्राप्तेऽप्यहह जनसामान्यधिषणा ।
न विश्वासस्तस्मिन्मदनुगुणसर्वव्यवहृतौ
कृपां तस्मात्पापे प्रहिणु वृषशैलालय! मयि ॥ ८२६॥
मायां प्रसार्य विषयेषु सुखत्वबुद्धि-
मुत्पाद्य सर्वविषयान् प्रविदर्श्य नाथ!
मत्पादपद्मविमुखोऽयमितीह जन्तून्
नैवेक्षसे किमुचितं करुणां निधेहि ॥ ८२७॥
यद्यप्ययं सदुपदेशवशात्कथञ्चित्
स्वीयेन्द्रियाणि बलवन्ति नियन्तुमेव ।
यत्नीभवन्नपि पुमान्विषयाभिलाषी
तन्निघ्न एव भवतीह दयां निधेहि ॥ ८२८॥
योगैकसक्तहृदया अपि भोग्यवस्तु-
सन्दर्शनस्खलितमानससुस्थिरत्वाः ।
भ्रष्टा भवन्ति किमुतात्र तु मादृशेषु
शेषाद्रिनाथ! करुणां प्रहिणु प्रसीद ॥ ८२९॥
प्रीतिस्स्वदारसुतबन्धुषु यादृशी स्यात्
तादृक्त्वयीह यदि तां प्रवदन्ति भक्तिम् ।
श्रुत्येकवेद्यवपुषि त्वयि सा कथं वा
प्रादुर्भवेत्सपदि ते करुणा गतिर्मे ॥ ८३०॥
यस्मिन् दया पतति ते वृषशैलनाथ !
धीमानयं स हृदयङ्गमभाषणेन ।
आकर्षतीह सकलानपि मोदयन् सन्
दिग्व्यापिकीर्तिविषयः परिपूज्यमानः ॥ ८३१॥
पतितानपि पामरान् श्वपाकान्
परपीडापरपाणिपाशघोरान् !
करुणा तव कैतवेन केना-
प्युदधार्षीदत एव निर्भयोऽस्मि ॥ ८३२॥
घण्टाकर्णो हिमगिरितटे पर्यटन् भूतवर्गैः
किं वा कर्म श्रुतिविहितमुद्भ्रान्तचित्तो व्यतानीत् !
साक्षाच्छ्रीमन्! स्वयमुपगतस्तत्र तस्मै प्रदर्श्य
स्वीयं रूपं तदभिमतमप्यन्वगृह्णाः कृपातः ॥ ८३३॥
विप्रं हत्वा तमपि शकलीकृत्य गोविट् पवित्रे
न्यस्य क्षेत्रे पिशितमशिवं यातु पूतत्वबुद्ध्या !
प्रादात्तुभ्यं यदुकुलमणे! विप्रमुज्जीवयन् सन्
अङ्गीचक्रे तदपि च भवान् हन्त! भक्ते कृपा ते ॥ ८३४॥
करुणावशवर्तिता मुरारे!
शरणायातजनार्तिकीर्तनेन ।
तनुते सततं भवन्तमार्तं
क्वनु ते भूमितले सुखानुभूतिः ॥ ८३५॥
सृष्टास्त्वया तरुलतोलपकुञ्जपुञ्जाः
नानाविधाद्भुतपतङ्गमृगेन्द्रकीटाः !
सर्वेऽपि मानुषकृते स तु नैव तेभ्यः
मर्त्येषु नाथ! करुणा तव सन्निकृष्टा ॥ ८३६॥
दत्तं ज्ञानं प्रियहितमतिस्सत्पथैकप्रवृत्तिः
वस्तुष्वेवं सुखकरमिदं दुःखदं त्वेतदित्थं !
सत्यप्येवं तव तु करुणामस्मरन्तो मनुष्याः
आशाभ्रष्टा विषयचपलाः क्लेशिनः पर्यटन्ति ॥ ८३७॥
चातुर्वण्यं निजगुणमहत्कर्मसम्भागशो य-
त्सृष्टं तत्तद्विहितनियताजीविकं वेङ्कटेश !
व्यत्यस्तं तत्कलिमलतलस्पर्शि वैषम्यपात्रं
तस्मादत्र प्रहिणु करुणामुद्दिधीर्षुस्त्वदीयम् ॥ ८३८॥
कृत्याकृत्यविवेकलेशविकला मर्त्या मृगापेक्षया
क्षुद्रा द्रोहपराः परस्वहरणे निस्साध्वसास्त्वत्रपाः !
आशापाशकृतात्मधर्षितजगन्निन्दा वृषाद्रिप्रभो!
त्वत्पादाब्जपराङ्मुखाः खलु ततस्सम्प्रेषय त्वत्कृपाम् ॥ ८३९॥
सर्पाद्भयं न हि यतो निजरूपतस्तं
दृष्ट्वा जनाः परिहरन्ति मुकुन्द! दूरात् ।
विस्रम्भदर्शितसुहृत्त्वविलोभितास्ते
नश्यन्ति हन्त! शठतः करुणां निधेहि ॥ ८४०॥
व्याघ्रादयः पिशितमात्रकृते नृशंसाः
कान्तारवर्त्मनि चरन्ति ततो भयं न ।
दुष्टाः परस्वहरणाय सुहृत्स्वरूपाः
द्रुह्यन्ति माधव! स ते करुणां निधेहि ॥ ८४१॥
वल्मीकवज्जगति हन्त! बहिश्शठास्ते
दृश्यात्मका ननु लसन्ति तदन्तरङ्गम् ।
को वेत्ति विप्रियपृदाकुकरालदंशं
खिद्यन्ति सन्त इह तत्करुणां निधेहि ॥ ८४२॥
कन्दर्पदर्पकृतकर्पटकल्पकायो-
प्याशाविशेषविधृतो विषयप्रणुन्नः !
त्वत्पादपङ्कजयुगस्मरणं कुतो मे
तत्पाहि मां करुणया दुरितापहारिन् ॥ ८४३॥
सर्वेश्वरत्वमभिदर्शितमप्युदारं
दुर्योधनप्रभृतयो दुरिताकरास्ते ।
नैवापुरत्र शरणं सशरा भवन्तं
दूरीकृताः करुणया किमु ते मुकुन्द ॥ ८४४॥
सर्वज्ञता सकलशक्तिरपि त्वदीया
मादृग्विधेषु न हि कार्यकृदायताक्ष !
मय्यर्पयाद्य चिररूढममत्वबुद्धौ
शौरे! दयां वशयितुं स तु मामुपायः ॥ ८४५॥
त्वत्पादसारसविषक्तहृदो जनास्तु
क्लेशाकरा ननु भवन्ति कुतो नितान्तम् ।
तेषां हितैकमनसा तनुषे किमेवं
जानन्ति नैव करुणां तव नाथ! मूढाः ॥ ८४६॥
यद्यद्धितं चिरतरार्जितपापराशि-
भ्रष्टात्मनां तदवलोक्य तनोषि शौरे!
चिन्ता किमत्र मम तावककिङ्करस्य
कारुण्यमात्रकुतुकी दिवसान् क्षिपामि ॥ ८४७॥
अज्ञेन नाथ! यदि कोऽपि मया पुमर्थः
प्रार्थ्येत स त्वहितदो भविता कदापि ।
त्वय्यर्पितात्मभर एव तदस्तशङ्कः
कालं क्षिपामि करुणैकचिराभिकाङ्क्षी ॥ ८४८॥
जात्या यश्श्वपच इह प्रकृष्ट एव
स्यात्कर्मश्वपचविमर्शने स साधुः ।
यत्कर्म स्वविधिकृतं तनोति नान्ये
तस्मात्ते प्रहिणु दयां वृषाद्रिनाथ ॥ ८४९॥
हिंसात्मकं जगदिदं कलिकल्मषाढ्यं
क्षुद्रैर्जनैर्निचितमल्पमतिप्रगल्-भैः ।
श्रीवेङ्कटेश! ननु सात्विकदुष्प्रवेश-
मेवं स्थितेऽस्मि भवदीयदयावलम्बः ॥ ८५०॥
पापार्जनाय बहवो ननु सन्ति मार्गाः
सद्यस्सुखं स्फुरति पर्यटताञ्च तेषु ।
क्लेशावहं सुकृतकर्म ततो भवन्ति
पापात्मका भुवि जनाः करुणां निधेहि ॥ ८५१॥
तातः कापथगामिनं निजसुतं सन्ताडयत्यञ्जसा
माता सान्त्वनतत्परा करपरामर्शाद् ब्रवीति प्रियम् ।
तस्माच्छेषगिरीश! भीतहृदयो वर्ते भवत्सन्निधौ
काङ्क्षे त्वत्करुणां सुधीरहृदयो घोरापराधोऽप्यहम् ॥ ८५२॥
विषयगुणविमर्शे प्रायशो नैव सौख्यं
यदिह तदुपभोगाज्जर्झरीभूतदेहाः !
सपदि जरठभावं ते भजन्ते मनुष्याः
तदुपशमय भोगे श्रीश! काङ्क्षां कृपातः ॥ ८५३॥
भोगाभिलाषिजनमानसमद्वितीयं
लब्धाधिकं यदभिकाङ्क्षति वस्तु भोग्यम् ।
इन्द्रेऽपि दृष्टचरमेतदहो! मुरारे!
तत्क्षालयाशु दयया हृदयं मदीयम् ॥ ८५४॥
मारस्ताराधिपसहचरश्चारयन् धीरवारं
दारोदारप्रणयपरिरम्भोरुरम्भोरुसारं !
आरामाराममुरगधराधीश! कारुण्यदूरं
घोरारावं रचयति चिराद्रौरवारब्धचारम् ॥ ८५५॥
क्लेशे सत्यपि हन्त! चेतनगणा देहावसानं कुतो
वार्धक्येऽप्यनुमन्वते न गदभाग्बाह्येन्द्रिये श्रीपते !
माया ते वृषशैलनाथ! तनुते जन्तूंस्तथा सस्पृहां-
स्तद्याचे करुणां तवेह पशुतो नीचोऽपि वाचा मुहुः ॥ ८५६॥
उपर्युपरि मानसं सपदि चारयन् पुण्यवान्
विशेषसुखलिप्सया सुरपुरेऽपि मात्सर्यतः ।
स खिद्यति निजाधिकप्रथितभोगभाग्वीक्षणात्
वृषाचलपते! ततः प्रहिणु ते दयां मोददाम् ॥ ८५७॥
अनाथदीनादिषु ते दया क्षितौ
मुकुन्द! जागर्ति रिरक्षया सदा ।
इदन्तु युक्तं विकलं प्रसूस्सुतं
विशेषदृष्टिं दधती रिरक्षति ॥ ८५८॥
स्वभावानपायः प्रसिद्धो हि वस्तु
ष्वतोऽहं स्वभावं न मुञ्चामि शौरे !
स्वसङ्कल्पतश्चेच्छिलानामिवाब्धौ
स्वभावच्युतिस्स्यात्कृपालो ममापि ॥ ८५९॥
कामं सन्तु धनाधिका धवलितप्रोत्सेधसौधाश्रयाः
किंवा तैर्भवदीयपादविमुखैस्स्त्रीविभ्रमैकोन्मुखैः ।
किन्तु त्वत्पदपद्मचिन्तनपरैर्भिक्षात्तभिस्साशनैः
दीनैरस्तु सहानुभूतिरिह मे श्रीशानुकम्पाबलात् ॥ ८६०॥
भवदनुग्रहवर्धितसम्पदो
भुवि जनाः प्रतिभार्जितबुद्धयः ।
गुरुतिरस्कृतिगर्वितमानसाः
प्रहिणु तेष्वपि ते करुणां हरे ॥ ८६१॥
करणशुद्धिरहो! भविता कथं
मनसि वाचि च कर्मणि भिन्नता ।
यदि भवेद्वृषशैलविभो! कृपां
प्रहिणु तन्मयि शाठ्यविदूषिते ॥ ८६२॥
कनकपर्वतकूटगतोऽपि य-
न्निजचिरन्तनकर्मविपाकतः ।
स लभते सुखदुःखपरम्परां
तदिह ते करुणा गतिरच्युत ॥ ८६३॥
विधिललाटविलेखनमार्जनं
रचयितुं भुवि कोऽपि न शक्नुयात् ।
स तु विलोक्य च कर्म लिखेन्नृणां
तदिह ते करुणा गतिरच्युत ॥ ८६४॥
मनुजता खलु जन्मिषु दुर्लभा
तदपि विप्रकुलेऽप्यथ वैष्णवे ।
जननमच्युत! ते कृपया कदा-
प्यत इह त्वयि भक्तिरपेक्ष्यते ॥ ८६५॥
जनननाशवशाः खलु चेतनाः
कटुपरिभ्रमभङ्गुरविग्रहाः ।
अशनपानविहाररता हरे!
ह्यभिलषन्ति कृपां तव नैव ते ॥ ८६६॥
भगवन्नभिरक्षितुं यमिच्छ-
स्यवनौ तं ननु योजयस्यतन्द्रम् ।
भुजगाचलनाथ! मेधया द्रा-
क्करुणा कारणमत्र तेत्वहेतुः ॥ ८६७॥
त्वदधीनशरीरिसाध्यमस्मिन्
भुवने किं बत! वर्तते मुरारे!
भवता भुवनान्तरप्रविष्टं
सकलं त्वत्कृपया विचाल्यते हि ॥ ८६८॥
कालुष्यदूषितवपुर्जनसन्निधान-
मात्रेण शुभ्रतनुरुद्विजते हि लोके ।
बाह्यान्तराविलमयैर्मनुजैर्वितीर्ण-
मङ्गीकरोषि भगवन्! करुणा विचित्रा ॥ ८६९॥
प्रकृत्यनुगुणं चलन्त्यखिलजन्तवस्सन्ततं
प्रकृत्यनुगतं खलु प्रतिपदं तदागस्स्वयं !
भुजङ्गधरशेखर! त्वमनवेक्ष्य दोषं नृणां
निपातय कृपामृतं भवदपाङ्गसम्पादितम् ॥ ८७०॥
युगत्रयविपर्ययः कलियुगे भवेदित्यये !
त्वयैव ननु कल्पितं तदिह कोऽस्ति दोषो नृणाम् ।
यथेच्छमवशा जना विषयभोगतृष्णाकुलाः
चरन्ति पशुवत्ततः प्रहिणु ते कृपामच्युत ॥ ८७१॥
वर्धयत्यनिशमम्बुजाक्ष! य-
च्छास्त्रधीर्बुधमनस्समुन्नतिम् ।
नैव ते चरणभक्तिकारिणी
तत्प्रदेहि दयया भवत् स्मृतिम् ॥ ८७२॥
कृत्यं त्यजन्ति मनुजा भुवनेत्वकृत्यं
हर्षाद्भजन्ति सुलभं किल यत्र सौख्यम् ।
जानाति कः परगतिं नितरां परोक्षां
तत्ते कृपां प्रहिणु सत्पथबुद्धिदात्रीम् ॥ ८७३॥
लोके व्रतादिनियमाचरणे हि यादृक्
क्लेशस्सुखास्पदपदार्थसमार्जनेऽपि !
तादृग्भवेन्न मनुते मनुजस्सुखेप्सुः
तत्ते विवेकजननीं करुणां निधेहि ॥ ८७४॥
कुर्वन्ति काम्यं भुवि कर्म मर्त्याः
कैङ्कर्यबुद्ध्या भवतो न शौरे!
तस्माद्भवारण्यगताश्चरन्ति
याचे कृपां तेषु निपातयेति ॥ ८७५॥
सर्वे स्तुवन्तु भवतस्त्वपदानमुच्चैः
यद्दैत्यरावणमुखारिनिशारणादि ।
त्वद्वैभवे बत! कियन्त इमे मुरारे!
कीटात्मकाः खलु तदत्र दयैककार्यम् ॥ ८७६॥
हिरण्याक्षहत्यै वराहस्वरूपं
जगद्गर्ह्यमत्राभ्युपेयं कुतो वा ।
स्वसङ्कल्पवध्येऽपि कीटे मुरारे!
कृपाकार्यमेतद्धि सर्वात्मकस्य ॥ ८७७॥
एकस्य कीटसदृशस्य मुकुन्द! शत्रोः
हत्यै हिरण्यकशिपोर्नरसिंहरूपः ।
स्तम्भोद्गतो विलससि स्म नखायुधस्सन्
कारुण्यतो हरवरानुसमर्थनाय ॥ ८७८॥
सङ्कल्पमात्रकृतसुस्थिरतापि भूमिः
पातालगेन कमठाकृतिना त्वयापि ।
अश्रान्तमेव मुरभिद्ध्रियते किमर्थं
कारुण्यकार्यमिदमप्यखिलावनार्थम् ॥ ८७९॥
सर्वाञ्च वेत्सि भगवन्! भुवनोदरस्थ-
नानाशरीरिचिरकर्मपरम्परां त्वम् ।
तत्प्रार्थये कुरु तथा करुणाविशेषात्
उज्जीवनं जनिमतां भविता यथा वा ॥ ८८०॥
लोके दुर्भरभारभुग्नशिरसो भारापसाराद्यथा
सौख्यं सम्मनुते तथैव मनुजः क्लेशापनोदादपि ।
नित्यानन्दमयस्य वर्ष्मनिगलाज्जीवस्य हा! दुर्दशा
श्रीश! प्रेषय कर्दमोदरमणिप्रख्ये दयां चेतने ॥ ८८१॥
चित्रं चित्रं महदिदमहो ! चेतना दीर्घतृष्णाः
क्लेशावासा अपि गदमया दुर्गता अप्यजस्रम् ।
जीर्णास्तुच्छा अपिच मरणाद्भीतभीता मुरारे !
वर्तन्ते तत् प्रहिणु करुणां हेयताज्ञानदात्रीम् ॥ ८८२॥
हृदयसरसिजाशासौरभस्सर्वतोऽपि
प्रसरति वशयन् सन् मानुषं वेङ्कटेश !
तदिह करुणया त्वं तन्मुखत्वं निवार्य
त्वदतुलचरणाब्जामोदवश्यं कुरुष्व ॥ ८८३॥
अजस्रं त्वन्नामस्मरणनिरतान् साधुचरितान्
स्वकार्यैकासक्ताननितरनिहिंसान्वरगुणान् ।
विना हेतुं निन्दन्त्यतिकटुहृदो दुष्टचरिताः
कथं वोज्जीवेयुस्तव तु करुणां तेऽच्युत विना ॥ ८८४॥
कार्यान्तरप्रवणचित्ततया कदापि
त्वन्मन्दिरान्तिकगतान्निजकार्यसक्तान् ।
इच्छां विनापि सकृदञ्जलिबन्धने वा
सञ्चोदयाच्युत! दयामय! नास्तिकांश्च ॥ ८८५॥
निहीनकर्मापि दुरध्वचारोऽ
प्यनल्पपापोऽप्यहिशैलनाथ !
विचिन्त्य ते तां करुणां विलज्जो
रक्षेति याचे धुरि धैर्यतस्त्वाम् ॥ ८८६॥
स्वेच्छाप्रवृत्तिकृतदुर्जनदुष्टचेष्टाः
बाला भवन्ति तदिदं सहजं किलेह ।
दौष्ट्यानवेक्षणगुणे करुणे! वृषाद्रि-
नेतुस्ततोऽसि जगतां जननी किल त्वम् ॥ ८८७॥
कारुण्यमूर्तिरपि संश्रितरक्षकोऽपि
जीवान्तरावसथगोऽपि वृषाद्रिनाथ!
जीवस्य जीवनमहो! भुवि जीव एवे-
त्येवं व्यधाः किमुचितं तदिदं दयायाः ॥ ८८८॥
प्रतिक्षणमहं क्षितौ जठरपोषणायादयः
त्रिविक्रम! भवत्पदस्मरणमप्यकुर्वन्नृणाम् ।
तिरस्कृतिसमुत्थितामनुभवन् व्यथां प्राणिमि
श्रितार्तिहर! तत्कृपां मयि कुरु प्रपन्ने क्षणम् ॥ ८८९॥
गलितेन्द्रियोऽपि मलिनाशयस्सदा
विषयानुभूतिकुतुकी कृतोद्यमः ।
अभिलाषमात्रसुहितो भवत्यहो
मनुजस्तदत्र करुणां कुरु प्रभो ॥ ८९०॥
लीलाविभूतिरिति कर्मसु सर्वभार-
मारोप्य चेतनगणान् सुखदुःखभाजः ।
पश्यंस्स्थितोऽसि मधुरस्मितकान्तवक्त्रः
श्रीवेङ्कटाचलपते! क्व गता कृपा ते ॥ ८९१॥
श्रुतयो वदन्ति भवतो गुणान् शुभान्
न भवान् कदापि जनगोचरोऽस्ति च ।
कथमम्बुजाक्ष! भवति त्वयि स्थिरा
ननु भक्तिरत्र करुणामतः कुरु ॥ ८९२॥
शाखोपशाखनिगमप्रतिपाद्यमानाः
अर्थाः पुनर्मनुजसंशयवर्धका हि ।
निर्णेतुमत्र परतत्त्वमिदं बुधाश्च
क्लिश्नन्ति तत्कुरु कृपां वृषशैलनाथ ॥ ८९३॥
कृषिमातनोति विधिवत् कृषीवलो
जलमुङ् न वृष्टिमभिपातयेद्यदि ।
किमु तेन तद्वदिह साधको व्रती
करुणां विनैव गतिभाग्भवेत्कथम् ॥ ८९४॥
करुणा यदि वेङ्कटेश! न स्या-
त्किमु कर्मादिभिरत्र मानवानाम् ।
करुणा यदि पातिता तदानीं
किमु कर्मादिभिरत्र मानवानाम् ॥ ८९५॥
क्षुद्रा ददत्यचिरमेव निजेप्सितार्थान्
यद्देवतास्तदिह ता मनुजा भजन्ति ।
तान् क्षुद्रसम्पदभिलाषितया मुकुन्द !
भक्तान्विधेहि कृपया भवदङ्घ्रिपद्मे ॥ ८९६॥
मूढप्राये जगति भगवन्! शङ्करोपासनेन
प्रेष्ठं दैवं किमिति जनयन् संशयं मानवानाम् ।
डोलारूढं कलयसि मनस्तत्त्वलब्ध्युत्सुकानां
तत्त्वांशे तत्कुरु करुणया बुद्धिदार्ढ्यं मुरारे ॥ ८९७॥
आशाविशेषपरिगुण्ठितसत्स्वभावाः
विश्वासपात्रमपि हन्त! सदाश्रितञ्च ।
हा! वञ्चयन्ति शठताकुटिला मनुष्याः
तेषु प्रसीद कृपया कुरु सन्मतींस्तान् ॥ ८९८॥
सुप्तेषु पन्नगसुचारनिरर्गलत्वं
सञ्चिन्त्य को नु मनुते निजरक्षणे स्वम् ।
स्वापैकलीनहृदयान् कृपयावसीति
मत्वा भजन्तु मनुजा नृहरे! भवन्तम् ॥ ८९९॥
वक्षस्यमोघमणिहारपरिष्कृते ते
लक्ष्मीस्सदा वसति भोगिगिरिप्रभो ! यत् ।
तन्मत्कृते पुरुषकारपरानुकम्पा
सम्पातिनी यदहमार्जितकिल्बिषोऽस्मि ॥ ९००॥
निर्भयोऽस्मि दुरिताकरोऽप्यहं निर्भरोऽस्मि करुणाकराच्युत !
त्वद्दयास्ति जननी हि वत्सला मादृशावननिबद्धकङ्कणा ॥ ९०१॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
नवमशतकं सम्पूर्णम् ।
१०. दशमशतकम्
श्रीः ।
श्रीमते रामानुजाय नमः ।
श्रीलक्ष्मीदासाय नमः ।
श्रीमद्वेदान्तदेशिकाय नमः ।
अथ दयासहस्रे दशमशतकम् ।
पद्माक्षं पद्मनाभं पतगपतिपदं पूतपाथोधितल्पं
प्राप्तानेकावतारं श्रितदुरितहरं श्रीधरोदारदारम् ।
दिव्यैः पञ्चायुधैश्च प्रकटितविभवं नीलजीमूतकान्तं
शान्तं पीताम्बरन्तं मम च नयनयोर्दर्शयाद्यानुकम्पे ॥ ९०२॥
निर्लिप्तो निर्विकारः खगपतिगमनस्त्वं क्व देवेश! गोप्ता
स्फीताघस्थेमधामा कुचरितनिरतः क्वाहमल्पार्थलिप्सुः ।
निर्लज्जोऽहं तथापि प्रणिपतनपरो भक्तिलेशं विनैव
त्रायस्वेतीह याचे प्रगुणगुणनिधे! ते तु वीक्ष्यानुकम्पाम् ॥ ९०३॥
नाहं शक्तोऽस्मि रामावरजमुनिकृते त्वत्सपर्याविधौयत्
कर्तव्ये नित्यकर्मण्यपि जडहृदयो नैव निष्ठां वहामि ।
त्वद्भक्तानां मुरारे श्रुतिमधुरगिरां संश्रवे मे न सक्तिः
भक्तिर्नैव त्वदीये पदकमलयुगे तत्प्रतीक्षेऽनुकम्पाम् ॥ ९०४॥
निष्प्रत्यूहं विधातुं विधिवदिह बुधैरप्यशक्तं सुकर्म
श्रीशार्चैकस्वरूपं विघटनपटुभिः पञ्चभूतैर्विकृष्टैः ।
चित्तं चाञ्चल्यमत्त क्षणमपि न भवेत्त्वत्पदध्यानसक्तं
शेषग्रावाग्रदीप! प्रहिणु तव कृपां तत्समस्ताघहन्त्रीम् ॥ ९०५॥
पश्चात्तापोऽपि नोदेत्यनुदिनमपि दुष्कर्मणामार्जनेऽपि
प्रायो जानन्ति कृत्यं सुकृतमितिकृतं लोभलाभाभिभूताः ।
सूनागारे पशूनां हननमिव कृतं निर्दयो घातुको यत्
तेषामुज्जीवनं हा! कथमिति नृहरे! वेद्मि नाहं कृपालो ॥ ९०६॥
यत्र क्वापि स्थितं मां विविधतनुजुषं प्राप्ततापत्रयञ्च
श्रीमन् शेषाद्रिनाथ! त्वदरुणचरणध्यानसक्तं वितन्वन् ।
तद्ध्यानप्राप्तहर्षं विदलितहृदयध्वान्तमध्वावबोध-
त्वद्भक्ताङ्घ्रिप्रसक्तं वितनु करुणया पापवर्मावगुप्तम् ॥ ९०७॥
धूर्तोऽयं मे विपक्षस्सुहृदयमिति यद्भेदमाकल्प्य मौढ्यात्
मर्त्येषु स्वीयभावप्रगुणितचरितो दुःखभाङ्मोदभाक् स्याम् ।
संलिप्ताच्छोरुगन्धे धुरि निजभुजयोश्छेदकेऽपि प्रमोदं
स्वस्वान्तेत्वेकरूपं वितर करुणया मे भुजङ्गाद्रिनाथ ॥ ९०८॥
एतत्कर्माभिनुन्नं फलमिदमिति यत्सञ्चितेषु क्रमेण
स्रष्टा नेष्टेऽपि वक्तुं ह्यविरतकरणात्कर्मणां भेदभाजाम् ।
व्यासेनाप्युक्तमेतद्गतिरपि बहुधाहो विचित्रेति तस्मात्
श्रीमन् शेषाद्रिनाथ! प्रहिणु तव कृपां कर्महन्त्रीं जनेषु ॥ ८०९॥
सर्वज्ञोऽपि प्रकृत्या बहुविधकुटिलक्रूरकर्माभिषक्तां-
स्तत्तत्कर्मानुरूपं तनुवितरणतश्चेतनान्पातयेश्चेत् ।
क्लेशप्राये जगत्यप्यनुभवशिथिलास्त्वत्पदध्यानसक्ताः
भूयासुस्ते कथंवा वृषशिखरिपते! तत्कृपां पातयाशु ॥ ९१०॥
ब्रह्माण्डान्तर्गतानां विविधतनुजुषामन्तराविश्य तत्त-
त्तत्तत्कर्मप्रवृत्त्या वृषशिखरिपते! प्रेरयन्नैहिकेषु ।
तांस्तान् द्वन्द्वाभिषिक्ताननवरतमपि प्रेक्षमाणो विभासि
स्वीयं भव्यस्वरूपं प्रकटय कृपया भक्तिसम्प्रापणार्थम् ॥ ९११॥
मातुर्गर्भे वसन्सन् परवशविचलत्पिण्डकश्चण्डपीडः
मात्राभुक्तान्ननानारसपरिणमनप्राप्तवृद्धिस्स्वकोशे ।
जीवोऽयं सञ्चितानां फलमनुभवितुं कर्मणां जायते यत्
तस्मादभ्यर्थये त्वां प्रहिणु मयि कृपां जन्महन्त्रीं कृपालो ॥ ९१२॥
दत्वा शास्त्रं नरेभ्यः प्रकृतिमपि तथा तावकीं कल्पयन्सन्
आज्ञाच्छेदीति रुष्टः क्षिपसि विषयगान्मायया मोहितांस्तान् ।
युक्तं किं वा तवेदं सततसुखधियः क्षिप्रसौख्येप्सवस्ते
माद्राक्षीर्दोषमेषां तदिह करुणया रक्ष शेषाद्रिनाथ ॥ ९१३॥
आहारस्नानभोगाद्यखिलमपि च यन्मानुषो नित्यमस्यां
मेदिन्यां साभिलाषं मुहुरनुभवति श्रीनिवासात्ममित्रैः ।
चित्रं तत्तज्जिहासा न हि भवति कदाप्येवमस्य त्वदीया
सा माया कारणं तत्प्रहिणु तव कृपां हेयताज्ञानदात्रीम् ॥ ९१४॥
मातश्शेषाद्रिनेतुर्हृदयकमलजे! सानुकम्पेऽनुकम्पे !
तन्नाभीकूपपद्मप्रभवशतधृतेस्साह्यकृद्भासि नित्यम् ।
यस्मात्त्वां वीक्षमाणस्स तु सृजति चिरात्कर्मवीक्षानपेक्षः
जन्तूनन्ताभिमन्तून्कलयसि सततं त्वं यतश्श्रीशसक्तान् ॥ ९१५॥
आकिञ्चन्यं धनादेः प्रकटयितुमहं न त्वयि श्रीश ! सज्जः
कैङ्कर्याभावरूपं तदिति निगदितुं हन्त! जिह्रेमि नाथ!
यस्मादाशाविशेषाद्धनगृहसुतदारादिवश्यस्तदर्थं
दुष्कर्मप्राप्तपापस्तदिह तव कृपां पापहन्त्रीं निधेहि ॥ ९१६॥
एकत्र द्वेषिवर्गो धनसुतदयिताप्रेमबन्धः परत्र
स्फीताशान्यत्र नित्यं वृषशिखरिपते! पीडयन्त्येकदैव ।
अन्तः कामादिदोषाः बहुविधविषयव्यग्रताजग्धमेनं
दीनं मां पातु नित्यं निरुपमदुरिताकम्पमानं दया ते ॥ ९१७॥
स्यान्नामैतन्मुरारे! त्रिविधकटुमहातापसन्तप्यमाने
लोकेऽस्मिंस्त्वत्सपर्याव्यतिकरकरणेऽप्यन्तरायो महान् हि ।
आस्तिक्याद्यद्यतेत प्रकृतिवशतया पुण्यकर्मप्रतीपो
विघ्नस्स्यादेव तस्मात्सविनयमधुना त्वद्दयां प्रार्थयेऽहम् ॥ ९१८॥
ब्रह्माद्या देवता यच्छ्रुतिमधुरवचश्श्रोतुकामाः पयोधेः
पारं प्राप्य स्तवैस्तैर्घटितकरपुटा भक्तिभाजस्स्तुवन्ति ।
मातश्श्रीशानुकम्पे! वृषशिखरितटे मर्त्यनेत्रैकपेयं
कृत्वा तं वेङ्कटेशं परमपदमुदं दापयस्यैहिकेभ्यः ॥ ९१९॥
कारुण्यैकार्णवस्त्वं दशशिरसि कुतो नाकरोस्त्वद्दयां तां
ध्वाङ्क्षे यामातनोर्यत्प्रणिपतनपरस्स त्वयं नेति किं वा ।
गृध्रेशस्याभिहन्ता शरणमुपजुषो यद्दया तन्न सक्ता
स्थाने भक्तापराधिष्वयि! भवसि कथं नाथ! कारुण्यमूर्तिः ॥ ९२०॥
प्राचीनानल्पकर्मव्यतिकरजनितस्फीतदुःखोपभुक्त्यै
तुच्छच्छागादियोनिष्वधिगतजननस्संसरन्नासमत्र ।
जातश्श्रीवैष्णवस्संस्तव तु करुणया दिव्यदेशेऽद्य नाथ!
त्वद्भक्तानाञ्च सेवाकृतमतिरभवं धन्यधन्योऽस्म्यतोऽहम् ॥ ९२१॥
ग्राहग्रस्तं गजेन्द्रं परमपदगतो रक्षितुं हन्त! शक्तोऽ-
प्यारात्सङ्कल्पतो यद्वृषशिखरिमणे! पञ्चहेतीशपाणिः ।
आकर्षन्पीतचेलं स्वयमहिरिपुमप्यात्तवेगोऽभिनुन्नः
कारुण्येनाशु साक्षादिभपतिमगमस्तादृशं रक्ष तन्माम् ॥ ९२२॥
पाञ्चालीं पञ्चपत्नीं सपदि नृपसभे दुष्टदुश्शासनेन
प्राकृष्टात्मांशुकां तां विविधवसनदस्स्वस्थलस्थोह्यरक्षः ।
एवं वा नाथ! मां च प्रियवृषशिखरिन्! तत्र तिष्ठन्कृपालो!
संरक्षेत्यार्तचित्तस्स्त्वयि निहितभरः प्राञ्जलिः प्रार्थये त्वाम् ॥ ९२३॥
मातः किं वानुकम्पे! न दनुजरिपुणा कारयस्याश्रितार्थं
यन्मातुर्गर्भकोशे मृतमपि तनयं जीवयन्नुत्तरायाः ।
कौन्तेयेभ्यः प्रमोदं व्यतरदयमहो! चोदितो हि त्वयैव
श्रीमान्शेषाद्रिनाथः प्रकथय किमितोऽप्यस्ति वैचित्र्यमन्यत् ॥ ९२४॥
वेदाध्यायी न धर्मप्रवणसितमना नापि तत्वप्रवेत्ता
द्रव्यत्यागी न चाहं न निजगुरुजनासक्तचित्तो न शान्तः ।
नाप्यन्यक्लेशदुःखी न परधनजिहासुस्तथा नोपकारी
मातश्श्रीशानुकम्पे! कथय जनममुं वल्लभायेदृशं माम् ॥ ९२५॥
आशातूद्दामभूमा बहुविधविटपा धावयत्याशु दूरं
त्रैलोक्यागारसारप्रसृमरमनसं मां वृषग्रावनाथ ।
तस्मादेकत्र तिष्ठंस्तवपदयुगलध्यानसक्तः कथं वा
भूयासं भूमिभागे प्रहिणु मयि कृपां तत्सदा स्थेमदात्रीम् ॥ ९२६॥
मायासम्मोहितानां धुरि यदि नृहरे! गोचरस्स्या जनानां
आशापाशाभिनुन्नैरहमहमिकया प्रार्थ्यमानश्च तैस्स्तैः ।
सर्वज्ञस्सर्वशक्तोऽप्यहह सपदि दिङ्मूढतां प्राप्य तिष्ठेः
अप्रत्यक्षस्तदेतानवसि करुणया प्रार्थितार्थप्रदायी ॥ ९२७॥
अर्चारूपी स्वकीयां श्रियमतिशयिनीं दर्शयन्पापिनाञ्च
श्रीमंस्तार्क्ष्याभियायिन्! स्वयमतिमधुरां मूर्तिमप्यार्तिहन्त्रीम् ।
तत्तत्कामाभिपूर्त्यै विलससि शिखरे शेषशैलस्य नित्यं
किं ब्रूमस्तेऽनुकम्पां भुवि तु किमथवा भाग्यमेतज्जनानाम् ॥ ९२८॥
स्वानुष्ठानं विना ये प्रवचनपटवो बोधयन्तीह शास्त्रं
गोवक्त्रव्याघ्रकल्पास्सहृदयजनतावञ्चकास्सञ्चितार्थाः ।
तेषां ज्ञानोपदेशात्कथमिव भविता शुद्धचित्तो जनोऽयं
शास्त्रानुष्ठानसक्तान् विरचय कृपया तान्मुरारे! तदत्र ॥ ९२९॥
शेषाद्रीश! त्वदीयस्फुटकमलपदध्यानधारैकनिघ्नं
स्वान्तं मे मोदमानं भवतु करुणया पुण्डरीकाक्ष! नित्यम् ।
यद्ध्यानादैहिकानां बहुविधविषयव्रातभाजां जनानां
दूरीभूयादतन्द्रा सहवसतिरिह प्रायशश्शोकहेतुः ॥ ९३०॥
लक्ष्मीस्त्वां विश्वबन्धुं भजति निरुपमप्रीतिबन्धानुबद्धा
त्वञ्चास्या भ्रूविलासप्रसरपरवशो वर्तसे निघ्नचेष्टः ।
नित्यावासा द्वयोस्सा मनसि च करुणा स्वाश्रितक्लेशहन्त्री
सत्येवं चिन्तयेयं त्वयि निहितभर श्श्रीश! दासः किमर्थम् ॥ ९३१॥
नानाजन्मप्रदानं प्रबलनिरवधिक्लेशदानं कुवृत्तिः
यद्यत्कारुण्यकार्यं तदिह गुणनिधे! चेतनानां जगत्याम् ।
क्लेशैः पापप्रणाशो भवति तदनु च श्रेष्ठवंशप्रसूतिः
भूयात्त्वत्पादपद्मप्रवणमतिरपि श्रीश! सत्सङ्ग बोधः ॥ ९३२॥
निस्सीमाश्चर्यकार्यप्रकटितविभवं मानुषाकारभव्यं
दिव्याकारं भवन्तं चिरदुरितगणध्वान्तरुद्धान्तराक्षाः ।
धिक्कुर्वन्तो मनुष्या निकटपरिचयान्नैव जानन्ति सेव्यं
शौरे! तन्मावतारं भुवि कुरु कृपया दुष्टमेतज्जगद्धि ॥ ९३३॥
भक्ताधीनत्वमर्चाकृतिरिह भगवन्! शीतवातातपोत्थान्
क्लेशान् शश्वत्सहिष्णुः प्रकृतिवशतया स्वानुकूलं कृतार्चाम् ।
अङ्गीकुर्वन् स्मितास्यः प्रकटयसि हरे! श्रीपतेस्ते किमेतत्
स्वातन्त्र्यं कुत्र यातं भवसि करुणया चाथवा लोकनिघ्नः ॥ ९३४॥
नित्यानन्दात्मकोऽपि प्रकृतिविकृतिजद्वन्द्वसङ्घूर्णिताक्षैः
स्वेच्छावृत्तिप्रवृत्तैष्षडरिगणविशीर्णात्मकैर्मानुषैस्त्वम् ।
नित्यञ्चाभ्यर्च्यमानो वृषशिखरिपते! मन्दहासाभिरामः
क्षान्त्यौदार्योरुकार्यं कलयसि करुणाप्रेर्यमाणो धरित्र्याम् ॥ ९३५॥
दोषो नैवैष नॄणामिह कलिमहिमा तादृगित्यम्बुजाक्ष ।
त्वं मन्वानस्सपर्यां कलुषिजनकृतां सादरं स्वीकरोषि ।
कारुण्यैकाकरो हि प्रशमितदुरितस्संश्रितानां वृषाद्रौ
क्षान्त्यौदार्योरुकार्यं कलयसि सततं प्रार्थितार्थप्रदायी ॥ ९३६॥
पत्रं पुष्पं फलञ्चाप्युपहृतमुदकं भक्तितोऽद्मीति शौरे ।
यत्प्रोक्तं तच्च कर्तुं त्वयि मम न दृढा भक्तिरस्तीह तादृक् ।
सृष्टं वस्तु त्वया तद्भुवि करयुगतो भक्तिपूतं गृहीत्वा
तुभ्यं दत्तान्यमूनीत्यहह । गदितुमप्युद्धतोऽहं विलज्जे ॥ ९३७॥
घोरारण्ये जटायुर्धुतकुणपगणाघस्मरे गृध्रवंशे
जातोऽपि स्वामिभक्तो जरठतनुरपि प्राणनिर्णिक्तरागः ।
पौलस्त्यौद्धत्यहन्ता रघुवरचरणन्यस्तमस्तोऽस्तमागात्
तादृङ् निष्ठा कथं स्यान्मयि तव करुणापात्रतां यल्लभेय ॥ ९३८॥
भीषास्मान्मातरिश्वा पवत इह तथोदेति सूर्योऽपि भीषा
मृत्युर्धावत्यतन्द्रो द्रुहिणहरतुराषाट् किरीटार्चिताङ्घ्रे ।
एतत्सर्वं शरीरिप्रकरपरिरिरक्षाकृतं सर्ववेत्त्रा
कारुण्यप्रेरितेन त्रिभुवनविभुना वेङ्कटेश! त्वया हि ॥ ९३९॥
सम्प्राप्तानेकभोगोऽप्यसकृदिव तवानुग्रहादाशयैव
श्रीमन्! शश्वद्धनार्थी धनिजनसदनद्वारसञ्चारशीलः ।
धिक्काराशीर्णकर्णो निरुपमहृदयक्लेशसन्दह्यमानो
मर्त्यस्स्यात्तेऽनुकम्पां तदिह नरहरे! निक्षिपाशानिहन्त्रीम् ॥ ९४०॥
दुष्टे शिष्टोपदिष्टा भवति हि फणितिर्वृष्टिवच्चोषरे य-
त्तत्कष्टा दुष्टमैत्री जगदिदमनिशं घुष्टदौष्ट्यैकनिष्ठम् ।
सुस्पष्टाष्टापदश्रीरियमपि जगती शारिसङ्क्षोभदक्षा
ह्यक्षप्रक्षेपशिक्षाक्षुभितकुकितवा तत्क्षिपात्रानुकम्पाम् ॥ ९४१॥
साधूनां प्रायशोऽस्मिन् जगति परिभवस्सम्भवत्यल्पचित्तैः
दुष्टैस्तन्मौनमुद्रापरिहृतजनतास्ते विसृष्टाभिमानाः ।
त्वन्नामध्यानतुष्टा दलपिहितशलाटुप्रतीकाशकायाः
लीयन्ते क्वापि तादृक्स्थितिमिह कृपया देहि मह्यं कृपालो ॥ ९४२॥
विष्णो! पौष्णोऽसि कोष्णैः कतिपयकिरणैर्व्याधिमुन्मूलयन्सन्
कैश्चित्तीक्ष्णैः करैश्च प्रविततजलधेरम्बु जीमूतयन्सन् ।
कालञ्चाकल्पयन्सन् प्रयतविधिकृते सर्वसाक्षी नियन्ता
त्रय्यात्मान्नप्रदाता ननु तव करुणा हन्त! वैषम्यमुक्ता ॥ ९४३॥
कन्दर्पो दर्पदाता जरठमपि मनोनोदनेनानिनीषुः
कान्ताभ्यर्णं विवर्णं किमुत! युवजनेष्वस्य चेष्टाविशेषे ।
जानन्त्येते युवानस्स्मरपरवशताभ्रान्तचित्ताः प्रमत्ताः
विश्वं कान्तामयं तत्परिहर कृपया मौढ्यमेतन्मुरारे ॥ ९४४॥
दर्शं दर्शं मनुष्या यमसदनगतान्प्राणिनस्स्थैर्यमात्म-
न्यामन्वाना निजासोश्शमदमरहिताः द्रोहलब्धान्यवित्ताः ।
आत्मानं पोषयन्तस्सततमपि परोद्गर्हणासक्तचित्ताः
कालं संयापयन्ति प्रहिणु तव कृपां त्वत्पदध्यानदात्रीम् ॥ ९४५॥
सृष्टौ यद्वस्तु हेयं तदिह जनिमतः कस्यचिद्भोग्यमेव
प्रायश्चेदं हि दृष्टं किटिरतिकलुषं हेयवस्त्वत्ति भोग्यम् ।
त्याज्यं यद् ज्ञानिनां तद्विषयिपरवशानां भवेद्भोग्यभोग्यं
तस्माच्छ्री श्रीनिवास! प्रहिणु तव कृपां तेषु मूढात्मकेषु ॥ ९४६॥
संराड् भूत्वा समन्तादुपनृपतिशिरोरत्नकोटीरनिर्य-
द्रोचिर्नीराजिताङ्घ्रिश्शशधरसदृशच्छत्रमूर्धा कदाचित् ।
द्विड्भिः प्रभ्रंशितस्सन्नटति निशि परागारकद्वारि भिस्सा-
भिक्षार्थी स्थेम किञ्चित्तदिह न नृहरे! तेनुकम्पा स्थिरैका ॥ ९४७॥
यद्यद्रूपं मनोज्ञं क्रमश इह वयोव्युत्क्रमात्तत्करालं
यद्यत्खाद्यं स्वभोग्यं क्रमगलितरदालेस्तदुत्सार्यमेव ।
कान्तास्रग्गन्धभूषाद्यखिलमपि तथा स्याज्जिहासैकपात्रं
त्याज्यं भोग्यं न किञ्चित्तदभिलषत तां श्रीनिवासानुकम्पाम् ॥ ९४८॥
निर्धूताशेषपापोऽप्यनुसृतसुकृतस्तत्फलं चानुभोक्तुं
रम्भोर्वश्यादियोषापटुकुटिलकटाक्षैकपात्रं हि नाके ।
भूयासं तत्कटाक्षं प्रहिणु मयि तथा चिन्तयन्त्यां कृतो यः
श्रीमन्! शेषाद्रिनाथ! त्वदतुलकरुणां काङ्क्षमाणोऽस्मि दीनः ॥ ९४९॥
यद्यद्भव्यं भविष्यत्यनुभवफलदं प्रायशस्तत्तदेव
श्रीशानुध्याननिष्ठां कुत इह वयमप्याद्रियामो मुधेति ।
मूढा जल्पन्ति केचित्त्वदमलकरुणावैभवं नो विदुस्ते
त्वत्पादध्यानयोगाद्रचितमपि महत्कर्म तन्नश्यतीति ॥ ९५०॥
वित्ते सत्यप्यदानादनुभवविरहाज्जायते दुर्गतस्सन्
दौर्गत्यात्पापकर्मण्यनुदिननिरतः पापतस्तुच्छजन्मा ।
तादृग्जन्मात्तदुःखप्रसरणगलितस्वीयकर्मप्रवृत्तिः
तच्छेषग्रावनाथ! प्रहिणु तव कृपां दानबुद्धिप्रदात्रीम् ॥ ९५१॥
सा त्रय्यप्यादरात्त्वद्गुणगणगणनारब्धसर्वप्रयत्ना-
प्यैकैकस्यान्तमन्तस्सुचिरमननतोऽप्राप्य खिन्ना निवृत्ता ।
सत्यप्येवं दयाया निरवधिमहिमाकृष्यमाणा नितान्तं
स्मारंस्मारं विलीना भवति खलु सदा तन्मयी वेङ्कटेश ॥ ९५२॥
संवर्ते ज्ञानहीनान्गतकरणतयाप्यात्मरक्षावियुक्तान्
जीवांस्तान् संरिरक्षुश्शिशुरपि जठरे पोषयन्सावकाशे ।
सृष्टौ स्पष्टाङ्गकांस्तान्विसृजसि जठरात्सेन्द्रियान् ज्ञानबुद्धान्
श्रीमन्! शेषाद्रिनाथ! त्वदमितकरुणाकार्यमेतद्धि सर्वम् ॥ ९५३॥
युद्धान्ते प्रार्थिता या पवनतनुभुवा राक्षसीच्छेदनार्थं
पापानां वा शुभानां हननसमुचितानाञ्च कार्या कृपेह ।
निर्दोषी कोऽस्ति लोकेत्विति गदितवती सास्ति वक्षस्स्थले ते
निर्भीको घोरपापस्तदहमिह फणिक्ष्माभृदीशास्मि हृष्टः ॥ ९५४॥
अर्थानामर्थितानां प्रवितरणकृते शेषशैले वसन्सन्
लक्ष्मीवक्षाः क्षमाक्षश्श्रयणवचनमात्रेण जानन्स्वभक्तम् ।
तत्क्लेशञ्च क्षिपन्संस्तदुदयमनिशं भावयस्यादराद्य-
न्मर्त्या जानन्ति नैव त्वदमलकरुणाकार्यमज्ञानतस्तत् ॥ ९५५॥
निन्दागर्भैर्वचोभिस्सुचरितजनतारुन्तुदैस्सप्रमोदं
पापात्मानो मनुष्यास्समयमखिलमप्युत्सुकास्ते क्षिपन्ति ।
आयुर्व्यर्थं नुदन्तः क्षणमपि भवतो नामसङ्कीर्तनार्थं
बुद्धिं नावर्तयन्ति प्रहिणु तव कृपां तेषु तद्वेङ्कटेश ॥ ९५६॥
नानावित्तापहारात्स्वयमिह धनिको जृम्भमाणामयस्सन्
स्वीयद्रव्योपभोगेऽप्यनभिमतमनास्तान्तनेत्रः क्षुधार्तः ।
तद्वित्तं भेषजार्थं वितरति भिषजे न त्वदर्चोपयुक्त्यै
पापं हि द्रव्यमूलं त्विति च न मनुते त्वद्दया तत्र दूरे ॥ ९५७॥
त्वद्दासप्रेष्यदासप्रवरपदसरोजात्तभक्तिं कृपालो!
तन्वन्मामप्यमन्तुं विरचय कृपया यत्प्रहृष्टो भवेस्त्वम् ।
त्वय्यागः क्षन्तुमर्हस्यपि तु भुवि भवद्दासवर्गे कृतं त-
त्क्षन्तुं शक्नोषि नैव प्रियवृषशिखरिन्! वर्तयैवं सदा माम् ॥ ९५८॥
ऐश्वर्योन्मत्तचित्तास्त्रिदिवविभवतो विस्मृतत्वत्पदाब्जाः
देवा अप्यात्मलाभप्रणिहितमनसो भक्तसृष्टापराधाः ।
प्राप्ते क्लेशे तदानीं त्वदमलकरुणां याचमाना लभन्ते
स्वास्थ्यं तत्तेऽनुकम्पा निरुपममहिमा शेषशैलाग्रदीप! ॥ ९५९॥
त्वद्ध्यानस्थापितासुं सवनधरणिजां जानकीं हन्त! राम ।
क्रोधान्धस्त्वद्गिरा द्राग्घुतवहपतितां वीक्षमाणो व्यतिष्ठः ।
त्रैलोक्यप्रत्ययार्थं व्यवसितमुचितं किं क्व याता दया ते
दुष्टं ह्येतज्जगद्यत्त्रिभुवनजननीं तां तथाप्यभ्यनिन्दत् ॥ ९६०॥
हन्तुं तं सैन्धवं यत्प्रकुपितविजयोदग्रसोग्रप्रतिज्ञां
सार्थं कर्तुं च कोटिद्युमणिरुचिजुषा चक्रराजेन नाके ।
चञ्चत्सूर्यापिधानं प्रधनभुवि भवान्कारयामास शौरे ।
भक्तत्राणाय किं वा कलयसि कृपया नात्र चित्रं न किञ्चित् ॥ ९६१॥
उद्दिश्य श्वेतवाहं तपनतनुभुवा रक्षितां शक्तिमेकां
रक्षस्यक्षोभ्यदाक्ष्ये पवतनयजे पातयित्वा रजन्याम् ।
जिष्णुं भक्ताग्रगण्यं रणभुवि विपदो मोचयामासिथाहो ।
भक्तत्राणाय किं वा कलयसि कृपया नात्र चित्रं न किञ्चित् ॥ ९६२॥
उत्तुङ्गक्ष्माभृदग्राद्गगनगमनतस्स्फीतशुभ्रांशुकस्सन्
लोकायैवं सुधांशुस्समुपदिशति यन्मानसान्माधवस्य ।
आविर्भूता दया साप्यहमिव तदियं शीतला क्लेशहन्त्री
तद्यूयं संश्रयध्वं वृषशिखरिपतेस्तामतन्द्रा मनुष्याः ॥ ९६३॥
शश्वद्भोगानुभूत्याप्युपरतिरिह नैवानुभूतौ पुनस्त-
त्काङ्क्षा चोज्जृम्भते यद्धुतघृतहुतभुक्कल्पसङ्कल्पतारा ।
अस्मिन् साक्षी ययातिस्तदनुदिनमहं कामकोपाभितप्तः
श्रीमन्! शेषाद्रिनाथ! त्वदमलकरुणां शीतलामत्र याचे ॥ ९६४॥
स्वार्थत्वेनार्जितेषु प्रचुरतरधनेषूच्चशृङ्गेऽपि सौधे
सेवाहेवाकभृत्येष्वपि नवरुचिरप्रत्नरत्नेषु मानी ।
प्रायस्स्वीयाङ्गमेये स्वपिति खलु तले कुक्षिमेयं रसान्नं
प्राश्नात्यन्यं परार्थं प्रकृतिविवशताकार्यमेतत्कृपालो ॥ ९६५॥
वैकुण्ठाद्दिव्यधाम्नोऽप्युरगशयनतोऽपीन्दिरासुन्दराङ्गं
नित्यानन्दस्वरूपं भवगहनगलत्प्राणिपीडापनुत्यै ।
मातर्धीरेऽनुकम्पे! त्रिभुवनसरणिं दर्शयन्त्यानयस्य-
प्याराद्भाग्यं तदेतत्कथयितुमहमस्म्यल्पचित्तो न दक्षः ॥ ९६६॥
सद्भिस्संसेव्यमानं कुमतिवनकुठारं महाभाष्यकारं
श्रीमद्रामानुजार्यं गुरुवरमुरुहृद्ध्वान्तविध्वंससूरम् ।
सन्दर्श्याज्ञाय मह्यं यदुपकृतिमतानीः कृपां किं ब्रवीमि
श्रीमंस्तच्छ्रीनिवास! प्रगुणगुणनिधे! निर्भयोऽस्म्यत्र पापः ॥ ९६७॥
क्षीराकूपारकन्या यदचलदयिता यस्य सर्वेश्वरत्वं
श्रीवत्सो यस्य वक्षस्यभिकनति तथा कौस्तुभो वैजयन्ती ।
यद्वाहो वैनतेयश्शयनमहिपतिर्धाम वैकुण्ठनाम
त्वं शेषाद्रौ स एव प्रविलससि कृपा हन्त! मर्त्येषु कीदृक् ॥ ९६८॥
दुर्मार्गव्यापृतानां कटुकपटहृदामन्यविद्रोहिणाञ्च
स्वाधीनात्यन्तशान्त स्ववचनकरणासक्तहिंसाप्रदानाम् ।
साह्यप्रोत्साहकेस्मिन्सति कलिपुरुषे सार्वभौमे मुरारे!
सन्तस्त्वद्ध्यानसक्ताः कथमिव निवसेयुः कृपां ते विनात्र ॥ ९६९॥
प्रामाण्येन त्रयीं तां नु कतिचिदुररीकृत्य येप्यामनन्तः
तद्व्याख्याकैतवात्त्वां गुणिनमगुणिनं हन्त । मिथ्या जगच्च ।
इत्येवं वञ्चयन्ति प्रियवृषशिखरिंस्तैः कलिभ्रष्टधीभिः
व्याप्तेस्मिन् भूमिभागे परिहर वसतिं मे कृपालो कृपातः ॥ ९७०॥
कृत्याकृत्यान्धदुष्टप्रचुरभुवनतो भीतभीतः प्रसर्प-
ज्ज्वालाजाज्वल्यमानज्वलनपरिगतागारवासीव वर्ते ।
शश्वद्रक्षाप्रतीक्षः क्षणमपि युगवद्भावयन्भूमिभागे
शेषक्ष्माभृत्क्षितीश । त्वदमलकरुणां काङ्क्षमाणः क्षमार्थी ॥ ९७१॥
धर्मोयत्रास्ति तत्र प्रविलसति जयोपीति वार्तापि मिथ्या
प्रायो दृष्टं किलैतत्कलिमलकलुषे तत्प्रतीपोत्र जेता ।
प्रत्यक्षैकप्रमाणो न यदनुमनुते शास्त्रवेद्यं परोक्षं
तस्माच्छ्री श्रीनिवास प्रहिणु तव कृपां वेदविश्वासदात्रीम् ॥ ९७२॥
शास्त्रानुष्ठानहीना मुहुरभिदधतस्स्वीयवैराग्यनिष्ठां
सर्वेष्वासक्तचित्ता जलकमलदलं साधु दृष्टान्तयन्तः ।
पूर्वचार्योपदिष्टां सरणिमतिगतास्स्वेच्छया सञ्चरन्तः
सन्ति ज्ञानित्वदृप्ताः ननु कथय कुतस्तेषु ते नानुकम्पा ॥ ९७३॥
त्वत्कैङ्कर्यैकतानैरहिपतिशयनस्सूरिभिर्गीयमानं
शृण्वन्यस्सामगानं सरसिजनिलयाविद्युदुद्योतमानः ।
गाम्भीर्यावासनेत्रः प्रविलसति यथावाक्सदाधाम्नि दिव्ये
भक्तार्थं शेषशैले निरवधिकृपयैवार्च्यरूपस्तथा सः ॥ ९७४॥
दुर्वृत्तक्षीणपुण्यः पुनरपि नरके सम्पतन्दुःखभागी
शश्वद्भोगाभिलाषी प्रतिजनि भुवने पर्यटत्येष मर्त्यः ।
ज्ञात्वैतच्छास्त्रतोऽयं सुकृतकृतमतिर्भोगलब्ध्या प्रहृष्टः
भूयात्तच्छ्रीनिवास! त्वदमलकरुणां प्रेषयात्र प्रसन्नः ॥ ९७५॥
योगीन्द्रा ध्यानयोगाद्भवदनुभवतः फुल्लरोमाञ्चिताङ्गाः
आनन्दाश्रुप्रदिग्धाश्शिथिलितहृदया विस्मृतैतत्प्रपञ्चाः ।
कालं त्वानन्दरूपं भुवि परिकलयन्त्यैहिकांस्तुच्छयन्तः
श्रीमंस्तादृग्दशां मे वितर करुणया शेषशैलाग्रदीप ॥ ९७६॥
सर्वं द्वन्द्वात्मकं हि प्रतिभटसहितं यद्यपीह प्रकृष्टं
दुष्टैर्व्याहन्यते यज्जयति भुवि तथाप्यागमत्याज्यमेव ।
तस्मात्सत्कर्म लोके प्रचलति विरलं सन्ति सन्तोऽप्यतन्द्राः
एवं तच्छ्रीनिवास! प्रहिणु तव कृपां सत्समृद्धिप्रदात्रीम् ॥ ९७७॥
योगाभ्यासैकनिष्ठोऽप्यधिगतहृदयस्वस्थभावोऽपि दीर्घ-
प्राणायामावरुद्धश्वसनगतिरपि स्थेमसिद्धासनोऽपि ।
योगी तत्सिद्धकाले सुरपदविभवाकृष्टचित्तो यियासुः
प्रभ्रष्टस्स्याद्दया ते न यदि मधुरिपो! पूर्वसंस्कारवश्यः ॥ ९७८॥
श्रीमान्कूराधिनाथः पथिगतदयिताभीतिसन्नोदनार्थं
दूरे प्रक्षिप्य वस्त्रप्रपिहितकनकामत्रमत्रस्तचित्ताम् ।
व्यातन्वन्नब्रवीत्तां न च यदि ममता तत्र भीर्नेति धीरः
तादृग्बुद्धिं मुरारे! वितर करुणया मे ममत्वाश्रयाय ॥ ९७९॥
ज्ञान्यग्र्याद्याज्ञवल्क्यादधिगतममताहीनतैकोपदेशः
तत्सृष्टाग्निप्रदग्धं स सपदि जनकस्सौधमाकर्ण्य धीरः ।
औदास्येनोपदेशे विनिहितहृदयो मे न किञ्चित् प्रदग्धं
ज्ञानीत्यूचे तथा मां कुरु तव कृपया भोगिराट् शैलनाथ ॥ ९८०॥
स्नानानुष्ठानहीना मृगसहवसतिश्चाक्षरज्ञानशून्या
वार्धक्यक्लिष्टकार्याप्यवनिगतफलान्वेषणायात्तचारा ।
भक्त्या तान्यर्पयित्वा द्युमणिकुलमणे! ते श्रमण्याप हर्षं
तस्या भक्तेर्लवांशोप्ययि न मयि विभो । तेऽनुकम्पा गतिर्मे ॥ ९८१॥
कान्तारे व्याघ्रभीतश्शरणमुपगतो मर्कटं वृक्षसंस्थं
कश्चिन्मर्त्योऽभिगुप्तस्तरुविटपतटे तेन निद्रालुमेनम् ।
कीशं तस्मै त्वदात्तन्न हि जगति नरात्स्वार्थिनो हा! कृतघ्नः
तस्माच्छ्रीवेङ्कटेश! प्रहिणु तव कृपां सर्वसत्त्वाभिरामाम् ॥ ९८२॥
दीक्षाबद्धा द्विजाग्र्यास्सवहवनरतास्स्त्वां विदुर्नैव शौरे!
यज्ञाराध्यं बुधास्ते किमु फलमखिलज्ञानतस्तद् गृहिण्यः ।
तुभ्यं यत्पायसादि प्रियतममनसैवार्पयामासुरारात्
शास्त्रज्ञानेन किं वा न यदि तव कृपा वेङ्कटक्ष्माभृदीश ॥ ९८३॥
स्खालित्यं गच्छतस्स्यादिति नयमनुसृत्यापराधान्मदीयान्
अज्ञानोज्जृम्भितांस्तान्वृषशिखरिपते! क्षन्तुकामोऽसि सत्यम् ।
इच्छापूर्वं कृतानां प्रतिदिनमपि चोग्रागसां मामकानां
क्षान्तिस्सा ते कथं वा तदहमिह कृपां मातृकल्पां तु याचे ॥ ९८४॥
मत्तो ज्ञानं त्वपोहस्स्मरणमपि तथेत्यभ्युदीर्णं त्वयैव
श्रीमन्! कोऽहं तथात्वे निखिलमपि भवत्सिद्धसङ्कल्पनिघ्नम् ।
तत्त्वत्सङ्कल्पनिघ्नः पशुसदृशगतिः क्षुत्पिपासाभिभूतः
सर्वत्रापि भ्रमामि प्रहिणु तव कृपां माथवा मे न किञ्चित् ॥ ९८५॥
गम्भीराम्भस्सुजातद्युमणिकरपरामर्शफुल्लाम्बुजाक्ष !
त्वत्कुल्याकल्पनेत्रे प्रवहति करुणा सापराधेष्वपीह ।
तस्मादभ्यर्थये त्वां मयि दुरितमये पातयेत्येकवारं
श्रीमंस्तादृक्कटाक्षं मधुमथन! मम प्रार्थनां स्वीकुरु त्वम् ॥ ९८६॥
सौशील्यं यत्त्वया तत्प्रकटितमिह गोपालकैस्सेवितेन
स्वातन्त्र्यं क्वापि लीनं यदुवरकुलजातस्य ते वेङ्कटेश!
सङ्कोचं त्वद्गुणानां विकसनमपि तत्कालयोग्यं तनोषि
प्रायस्सर्वत्र नित्यं तव खलु करुणा त्वेकरूपा विचित्रम् ॥ ९८७॥
भेदाभेदश्रुतीनां घटकनिगमतोवारयन्नर्थदौस्थ्यं
जीवान्तर्यामितां ते सदखिलमिति यो दर्शनादर्शदर्शी ।
व्याचष्टे लक्ष्मणार्यं गुरुवरमभजस्तं किमेतन्मुरारे!
स्वं ज्ञातुं गुर्वपेक्षा तव च किमथवा लोकमर्त्ये कृपातः ॥ ९८८॥
ऐश्वर्योद्रिक्तचित्ताः क्षणमपि न हि मां संस्मरन्तीति मत्वा
दारिद्र्यक्लेशदायी भवदमलपदध्यानसक्तान्वितन्वन् ।
पापग्रन्थ्युज्झितांस्तान्ननु भुवि तनुषे नैव जानन्ति ते तु
त्वत्कारुण्यं जनेभ्यस्सुकृत वितरणे बद्धदीक्षं हि नाथ ॥ ९८९॥
नित्यस्सन्निर्विकारः प्रकृतिमनुसरन् बाल्यकौमारचञ्च-
त्तारुण्यस्थाविरान्तास्तदनुगुणगुणा धारयन्सन् दशाश्च ।
रामत्वे यादवत्वेऽप्यनुभवरसिको मानुषप्राप्यभोगो
भक्ताधीनो ह्यभूस्त्वं वृषशिखरिपते! वच्मि किं तेऽनुकम्पाम् ॥ ९९०॥
काचिद्वाणी त्रयीस्था त्रिपुररिपुनमस्यां वदत्यादरार्हं
काचिद्दम्भोलिपाणेरपचितिमुचितां स्तौति वह्नेस्तथैव ।
एवञ्चेदल्पबुद्धेः कथमिव न भवेच्चित्तचाञ्चल्यमस्मिन्
तत्ते तास्ता भजन्ति त्वदरुणचरणं नानुकम्पा न तेषु ॥ ९९१॥
सर्वान्तर्यामितान्ते भुवि मनसि जना भावयन्तो नमस्यां
कुर्वन्त्वेते परेभ्यो जलधिरिव गतिर्यन्नदीनां भवेस्त्वम् ।
तस्या विस्मृत्य च त्वामचिरलघुफलप्रेप्सवो देवतास्ताः
वन्दन्ते मन्दमेधास्तदिह कुरु कृपां त्वत्सपर्यानुकूलाम् ॥ ९९२॥
साक्षाद्द्रष्टा यतीनां प्रभुवरगुरुणा ताञ्च वैकुण्ठगद्ये
प्रोक्तां सूक्तिं स्मरन्सन्परमपदमहावैभवध्यानयोगात् ।
सर्वं कालं क्षिपामि द्रुहिणमुखसुरागम्यदिव्यप्रदेशं
द्रष्टुं शक्तो मुकुन्द! त्वदमितकरुणापातमत्रान्तरा कः ॥ ९९३॥
वेदा निर्वेदवादा हुतभुगपि घृतं चक्षुषा नेक्षतेऽपि
व्यापादापादनेच्छा जगति च मनुजास्सज्जनाकल्पकल्याः ।
वन्ध्या सन्ध्योपसत्त्या भगवदपचितिश्शोचनीया विचेयाः
त्वद्भक्ता हन्त! शौरे! चलति कलिबले त्वद्दयैका गतिर्मे ॥ ९९४॥
एका यद्धातृपीठं विदलयति तथा दृष्टिरन्या त्वदीया
सम्फुल्लं तन्नितान्तं मुकुलयति हरे! लोकमेवं कटाक्षैः ।
हासह्रासप्रवृत्तौ घटयति तत एवाहुरेतद्बुधेन्द्राः
द्वन्द्वायत्तं जगद्धीत्यनुपमकृपया मां कुरु द्वन्द्वमुक्तम् ॥ ९९५॥
यातायातातिखिन्ना अपि शठपवनाच्छन्नपूर्वस्मृतित्वात्
नूत्नत्वेनात्तदेहभ्रममुषित बहूत्पत्तिहेयत्वमेधाः ।
जीवास्तेजस्स्वरूपाअपि जगति लुठन्त्यम्बुजाक्षप्रतीक्षाः
शिक्षाहीना मुकुन्द । प्रहिणु तव कृपां चेतनोज्जीवनार्थम् ॥ ९९६॥
मूर्धा त्वत्पादनत्यां नयनमपि भवद्रूपसन्दर्शने मे
जिह्वा त्वन्नामनुत्यां करयुगलमपि त्वत्पदार्चा विधौ च ।
पादौ त्वन्मन्दिराभ्यन्तरपरिसरणे ध्यानसक्तं मनस्स्युः
श्रीमन्! शेषाद्रिनाथ! त्वदमलकृपया प्रार्थयेत्वामिदन्तु ॥ ९९७॥
धूर्तानां वञ्चकानां कपटकटुहृदामन्ययोषिज्जुषाञ्च
द्रोहोद्रिक्तात्मकानां श्रितहृदयारुन्तुदव्याहृतीनाम् ।
वासो यत्रास्ति तस्मिन् परिहर कृपया मे स्थितिं दीनबन्धो
श्रीमन्! शेषाद्रिनाथ! प्रतिदिनमपि तत्प्रार्थये त्वामिदन्तु ॥ ९९८॥
त्वद्दत्ताद्भोगभागादधिकतरसुखप्रेप्सया मर्त्यवर्गः
कृच्छ्रासाध्यप्रयत्नस्स्खलति पतति चाप्राप्तकामोतिदुःखी ।
यद्धात्रा फालदेशे परिलिखितमतो नाधिकं प्राप्स्यतीति
प्रायो जानाति नैव प्रहिणु तव कृपां कामहन्त्रीं कृपालो ॥ ९९९॥
श्रीमद्रामानुजार्यप्रयतपदयुगध्यानतश्चित्तशुद्धिः
तच्छ्रीसूक्त्यर्थचिन्ताद्विगुणितपुलकस्यास्तु मे कालयापः ।
तद्भक्तानां पदाब्जेष्वनिशमतरला भक्तिरप्याविरस्तु
श्रीमन् । एवं तनोतु त्वदमलकरुणा हेतुहीनातिदीने ॥ १०००॥
श्रीशाहेतुप्रसादस्फुरदुरुविमलज्ञानदृष्टाच्युतस्य
स्वान्तध्वान्तोष्णरश्मेः कठिनशठरिपो र्भूमिभाग्यात्मकस्य ।
त्रय्यन्तोद्घुष्टसारप्रकटनरुचिरा द्राविडाम्नायगाथाः
गायन् कालं क्षिपेयं सततमपि यथा मां तथा वर्तयात्र ॥ १००१॥
इत्थं श्रीनिगमान्तदेशिकवरेणोक्तं वृषाद्रीशितुः
स्तोत्रं श्रीवरवर्णिनीमुखवराद्यो वा पठत्यादरात् ।
सम्पद्दायि दयासहस्रममलं श्रीशानुकम्पां सदा
स प्राप्नोति यदीप्सितं तदपि यद्दत्तैहिकामुष्मिकम् ॥ १००२॥
श्रीनिवासाय सर्वान्तर्वासाय करुणात्मने ।
तन्मानसनिवासायै दयायै चास्तु मङ्गळम् ॥ १००३॥
इति श्रीलक्ष्मीदासाधिष्ठित वेदान्तदेशिकप्रणीते दयासहस्रे
दशमशतकं सम्पूर्णम् ।
इति समाप्तश्चायं ग्रन्थः ।
श्रीमते रामानुजाय नमः ।
श्रीमते लक्ष्मीदासाय नमः ।
श्रीमते निगमान्त देशिकाय नमः ।
मुक्तकानि श्रीलक्ष्मीदासकृतानि
द्रव्यमूलानि पापानि हरन्नहि महीधरे ।
योऽनुगृह्णाति मर्त्यांस्तान् श्रीनिवासमुपास्महे ॥ १॥
पटीरोशीर काश्मीर जन्मकर्पूरवासितैः ।
तीर्थैश्श्रियाभिषिक्तः श्री वेङ्कटेशो जयत्वसौ ॥ २॥
शङ्खचक्राङ्कितः श्रीमान् भाष्यकारस्य शिष्यताम् ।
भेजे भुजङ्गशैले यः श्रीनिवासं नमामि तम् ॥ ३॥
परात्परोऽपि सुलभः शेषाद्रिशिखरे मुदा ।
यो राजते नमस्तस्मै श्रीनिवासाय मङ्गळम् ॥ ४॥
पद्मावती समेताय शेषशैलविहारिणे ।
सर्वाभीष्टप्रदात्रेस्यात् श्रीनिवासाय मङ्गळम् ॥ ५॥
मङ्गळानां निधिर्मुग्धा श्रीनिवासानुवर्तिनी ।
पावयन्ती दृशा मर्त्यान् जीयात् पद्मवती सदा ॥ ६॥
भ्रूलताचालनेनैव द्वन्द्वात्मकमिदं जगत् ।
क्रीडार्थं कारयत्यै स्यात् पद्मावत्यै सुमङ्गलम् ॥ ७॥
पद्मावतीति विख्याता श्रीनिवासप्रिया च या ।
पद्मावासा जगद्वन्द्या तस्यै स्यान्मङ्गलं श्रियै ॥ ८॥ - श्री लक्ष्मीदासः
- श्रीरस्तु -
अष्टशक्तिविशिष्टाय शिष्टेष्टार्थप्रदायिने ।
दर्शयित्रे प्रपत्तिं स्याद्वेङ्कटेशाय मङ्गळम् ॥ - श्री रामानुजमुनि
मधुरस्मितमात्रेण कृताश्वासमिव श्रिया ।
अञ्चितोरस्स्थलं देवं श्रीनिवासमुपास्महे ॥ -- श्री गोदादेवी
Encoded and proofread by Mandayam Nayaka Ramanuja