दुर्गास्तोत्रम् १९

दुर्गास्तोत्रम् १९

ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम् । नारायणीं विष्णुमायां वैष्णवीं विष्णुभक्तिदाम् ॥ ९॥ सर्वस्वरूपां सर्वेषां सर्वाधारां परात्पराम् । सर्वविद्यासर्वमन्त्रसर्वशक्तिस्वरूपिणीम् ॥ १०॥ सगुणां निर्गुणां सत्त्वां वरां स्वेच्छामयीं सतीम् । महाविष्णोश्च जननीं कृष्णस्यार्द्धाङ्गसम्भवाम् ॥ ११॥ कृष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम् । कृष्णस्तुतां कृष्णपूज्यां कृष्णवन्द्यां कृपामयीम् ॥ १२॥ तप्तकाञ्चनवर्णाभां कोटिसूर्यसमप्रभाम् । ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥ १३॥ दुर्गां शतभुजां देवीं महद्दुर्गतिनाशिनीम् । त्रिलोचनप्रियां साध्वीं त्रिगुणां च त्रिलोचनाम् ॥ १४॥ त्रिलोचनप्राणरूपां शुद्धार्द्धचन्द्रशेखराम् । बिभ्रतीं कबरीभारं मालतीमाल्यमण्डितम् ॥ १५॥ वर्तुलं वामवक्त्रं च शम्भोर्मानसमोहिनीम् । रत्नकुण्डलयुग्मेन गण्डस्थलविराजिताम् ॥ १६॥ नासादक्षिणभागेन बिभ्रतीं गजमौक्तिकम् । अमूल्यरत्नं बहुलं बिभ्रतीं श्रवणोपरि ॥ १७॥ मुक्तापङ्क्तिविनिन्द्यैकदन्तपङ्क्तिसुशोभिताम् । पक्वबिम्बाधरोष्ठीं च सुप्रसन्नां सुमङ्गलाम् ॥ १८॥ चित्रपत्रावलीरम्यकपोलयुगलोज्ज्वलाम् । रत्नकेयूरवलयरत्नमञ्जीररञ्जिताम् ॥ १९॥ रत्नकङ्कणभूषाढ्यां रत्नपाशाङ्कशोभिताम् । रत्नाङ्गुलीयनिकरैः कराङ्गुलिचयोज्ज्वलाम् ॥ २०॥ पादाङ्गुलिनखासक्तालक्तरेखासुशोभनाम् । वह्निशुद्धांशुकाधानां गन्धचन्दनचर्चिताम् ॥ २१॥ बिभ्रतीं स्तनयुग्मं च कस्तूरीबिन्दुशोभितम् । सर्वरूपगुणवतीं गजेन्द्रमन्दगामिनीम् ॥ २२॥ अतीव कान्तां शान्तां च नितान्तां योगसिद्धिषु । विधातुश्च विधात्रीं च सर्वधात्रीं च शङ्करीम् ॥ २३॥ शरत्पार्वणचन्द्रास्यामतीव सुमनोहराम् । कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥ २४॥ सिन्दूरबिन्दुना शश्वद्भालमध्यस्थलोज्ज्वलाम् । शरन्मध्याह्नकमलप्रभामोचनलोचनाम् ॥ २५॥ चारुकज्जलरेखाभ्यां सर्वतश्च समुज्ज्वलाम् । कोटिकन्दर्पलावण्यलीलानिन्दितविग्रहाम् ॥ २६॥ रत्नसिंहासनस्थां च सद्रत्नमुकुटोज्ज्वलाम् । सृष्टौ स्रष्टुः शिल्परूपां दयां पातुश्च पालने ॥ २७॥ संहारकाले संहर्त्तुः परां संहाररूपिणीम् । निशुम्भशुम्भमथिनीं महिषासुरमर्दिनीम् ॥ २८॥ पुरा त्रिपुरयुद्धे च संस्तुता त्रिपुरारिणा । मधुकैटभयोर्युद्धे विष्णुशक्तिस्वरूपिणीम् ॥ २९॥ सर्वदैत्यनिहन्त्रीं च रक्तबीजविनाशिनीम् । नृसिंहशक्तिरूपां च हिरण्यकशिपोर्वधे ॥ ३०॥ वराहशक्तिं वाराहे हिरण्याक्षवधे तथा । परब्रह्मस्वरूपां च सर्वशक्तिं सदा भजे ॥ ३१॥ इति ध्यात्वा स्वशिरसि पुष्पं दत्त्वा विचक्षणः । पुनर्ध्यात्वा चैव भक्त्या कुर्यादावाहनं ततः ॥ ३२॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे चतुष्षष्टितमाध्यायान्तर्गतं दुर्गास्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । प्रकृतिखण्ड । अध्याय ६४/९-३१॥ brahmavaivartapurANa . prakRRitikhaNDa . adhyAya 64/9-31.. Proofread by PSA Easwaran
% Text title            : Durga Stotram
% File name             : durgAstotram19.itx
% itxtitle              : durgAstotram 19 (brahmavaivartapurANAntargatam brahmaviShNushivAdInAM pUjyAM vandyAM sanAtanIm)
% engtitle              : durgAstotram 19
% Category              : devii, devI, brahmavaivartapurANa, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | prakRRitikhaNDa | adhyAya 64/9-31||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org