गङ्गामृतस्तोत्रम्

गङ्गामृतस्तोत्रम्

श्रीगणेशाय नमः । श्रीरामचन्द्रशर्मबालाजीविरचितं गुञ्जन्ममिलिन्दपुञ्जविलसत्कुम्भद्वयाम्भोरुह द्वन्द्वस्यन्दिमरन्दबिन्दुनिवहं भाले विशाले मुदा । शुक्त्यै वामलयान्तयेन्दुकलया बिभ्रद्भवानीभव स्तन्वन् भव्यमयं भयं विकलयत्रव्यादभव्यात्स नः ॥ १॥ लोलत्कल्लोलमालाकुलबकुलकुलोल्लासिकूलानुकूलो न्मीलन्मल्लीमतल्लीविहितविहृतयश्चञ्चरीका जयन्ति । स्वच्छायाच्छादिताङ्गानमरपुरमहोमत्तमातङ्गवारा । नारादारोहयन्तः किमुत शिवजलैगौरिगङ्गे ! स्तुतिस्ते ॥ २॥ आलोकालोकलोका विषयविषधरासारसंसारगर्त प्रावर्तप्रोज्झिताशास्त्वदुणनुतिवशादम्ब! सालम्ब्यमीयुः । दृष्ट्वैतत्स्पष्टमङ्के दधदपि गिरिजां केवलं कामगञ्जां मातर्गङ्गे ! वराङ्गे ! वहति पशुपतिस्त्वां परानन्दकन्दाम् ॥ ३॥ भर्गः स्वर्गापवर्गश्रयणचणगुणान्त्वां दधानो विरक्तः कृत्तिक्ष्वेडाहितुण्डान्यवहदवहितः कामदाहे च देहे । गेहे माहेश्वरं हे सुरधुनि ! चरितं वीक्ष्य विष्णुं विलासैः पैत्रे जैत्रे वसन्ती वशयति कमला म्लानमानेतिजाने ॥ ४॥ प्रातमर्तर्यदान्तर्भवति कतिपयं कालमालोलचेता भूताधीशादिलेखावलिमिलितकले त्वज्जले जन्तुरेषः । कः शेषः को विशेषः सुरवरविभवे का सुधांशोश्च शोभा रम्भासम्भोगभाजां मुहुरिति वदतां सेव्यतामेति कामम् ॥ ५॥ चित्रं यच्छम्भुशैलायितशिरसि समुद्धर्तुमन्धान् धरायां धारां वारामपारां धरशिखरनिभामादधौ ब्रह्मलोकात् । तत्कालेऽकालकोलाहलबहलमिलन्मोहमालिन्यलीनैः शालीनैदेवि ! दैवैरनुदितमुदितं ज्ञानमज्ञस्य सद्यः ॥ ६॥ ब्रह्माण्डस्तम्भदण्डः किमु यमनियमे कालदण्डः प्रचण्डः किम्वा भूमन्थदण्डः किमु पतति दिवः स्वधुनीवारिदण्डः । किम्वाऽऽकाशः सुभाण्डः किमिह हिमगिरिः प्रौढपिण्डः किमित्थं तरुत्प्रेक्ष्यमाणा दिवि भुवि च जनैर्जाह्नवी जन्यमव्यात् ॥ ७॥ कुप्यद्गौरीकटाक्षारुणकिरणगणैर्भाति या शोणशोभा शम्भूत्क्षिप्तेभकृत्तिप्रतिफलिततलैर्याऽतुला श्यामला च । किञ्चोदञ्चच्छरच्चन्द्रितकरनिकराकीर्णमुक्ताच्छगुच्छ च्छायासच्छायचारुः स्वयमियमपरा रातु वाणीस्त्रिवेणी ॥ ८॥ मातर्मातङ्गसङ्गोच्छलदमलजलस्नातनारीस्तनाग्र स्रस्तश्रीखण्डसङ्गोद्धृतधरविहरदूरिपाटीरवृक्षे । वक्ष्ये किं बिन्दुभक्षे तव फलमखिले क्षेममत्राकुलेक्षोऽ हीशोऽधीशोऽपि नेशो भवति हि गदितुं पारमम्भोमहिम्नः ॥ ९॥ पादायोदप्रधाराकृतिरमितचितिर्या पुराऽभून्मुरारेः प्रादुर्भूता पुरारेरपि शिरसि जटाजूटकूटेऽस्ति सैव । पादाग्रादाशिखाग्रादपि हरिहरयोरेकरूपैकरूप्यं जल्पन्ती जहुकन्या जगति विजयते जीवजीवातुरेषा ॥ १०॥ निर्यातां त्वां पदाग्रात् सुरधुनि ! परमां चित्कलां वीक्ष्य जातः श्यामः शेते रमेशः परमधिजलधि प्राप्तुकामः पुनर्याम् । भगों जागर्ति लब्धा विधिरपि विदधे विश्वमाश्वासयन्ती मायान्तीमत्र जाने जगति जनिजुषामैहिकामुष्मिकाय ॥ ११॥ अपर्णाऽऽकीर्णोमपि प्रबलफणिफूत्कारविकलोऽ नलोदीर्णज्वालावलिमलिनहालाहलगलः । स्थितः शैलप्रस्थे सुरधुनि ! तवैवैष महिमा यतः सोऽयं स्थाणुः फलति फलमानन्दमतुलम् ॥ १२॥ साधुसङ्गादिदं गङ्गामृतं येन मुखे धृतम् । तस्य गङ्गापदे सङ्गात् मनोऽनङ्गारिभृद् भवेत् ॥ १३॥ इति श्रीरजाप्यान्वयोत्पत्रधुरन्धरोपनामकत्रीमदात्मारामसूरिसूनुना बालाजीत्यपरप्रसिद्धाभिधानेन रामचन्द्रशर्मणा काशान्थेन कृतं गङ्गामृतस्तोत्रं सम्पूर्णम् । Encoded and proofread by Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Text title            : Gangamritastotram
% File name             : gangAmRRitastotram.itx
% itxtitle              : gaNgAmRitastotram (rAmachandrasharmabAlAjIvirachitam)
% engtitle              : gangAmRRitastotram
% Category              : devii, devI, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Ramachandra Sharma Balaji
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Proofread by          : Anil Kumar Pandey anil.kumar17pandey at gmail.com
% Description/comments  : Ganga Jnana Mahodadhi compiled by Acharya Ramapada Chakravarty
% Indexextra            : (Scan)
% Latest update         : December 7, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org