श्रीगोदास्तोत्रम्

श्रीगोदास्तोत्रम्

ॐ श्री ॥ श्रीशङ्कर ॥ (पृथ्वी) मुकन्दपदसम्भवे शिवकपर्दसंशोभिनि शिवे कलिमलान्तके परममङ्गले पावनि । नमामि चरणौ शुभावभयदौ नतानां तव शिशोर्मम नयाशिवं विलयमम्ब गोदावरि ॥ १॥ (शार्दूलविक्रीडित) आचार्येषु शिवावतारयतिराट्, साध्येषु निःश्रेयसम् स्वातन्त्र्यं सुखदायिवस्तुषु, मतेष्वद्वैतमित्याह्वयम् । शीलं सर्वगुणेषु भाति च यथा गोदावरि त्वं तथा सर्वासु प्रमुखापगासु वरदे श्रेष्ठा शुभा शोभसे ॥ २॥ (उपेन्द्रवज्रा) न केवला त्वं धरणीगतासु नदीषु पूतासु विभासि मातः । सुरापगास्वप्यतिमात्रशोभा तवैव हे अंव विशुद्धशीले ॥ ३॥ (सिंहोद्वता) या घ्नन्ति तापसतपो निजयौवनेन रम्येण तोष्टुममरेन्द्रमनोऽप्सराणाम् । तासां विहारसरिदस्ति सुरापगा या सा देवि यास्यति कथं पदवीं शुभां ते ॥ ४॥ (हरिणी) भवतु सुषमं रूपं तासामखण्डितयौवनम् विलसतु तनोर्दिव्यो वर्णो नदीश्वरि तेन किम् । मलिनचरितास्तासां योग्या भवेद् गणिकाभिधा गणयति नरः कस्ता गोदे सतीषु सुराङ्गनाः ॥ ५॥ (भुजङ्गप्रयात) शुभा चारुशीला रघूत्तंसभार्या सती जानकी निर्जरैः पूजनीया । जले प्रत्यहं ते शिखामज्जिताऽऽसीद् अतो वन्दनीये त्वमेव स्तवार्हा ॥ ६॥ (शालिनी) वासं कुर्वे स्वर्गलोकेषु यत्र पीयूषं यद्दुर्लभं मानवानाम् । श्रेष्ठत्वं मे तेन शैवालिनीषु मन्दाकिन्या गर्व एवं वृथाऽस्ति ॥ ७॥ (द्रुतविलम्बित) अमृतयुक्तमुपायनमादराद् अविरतं प्रवराऽमृतवाहिनी । भवति दत्तवती जगदम्ब ते त्वमसि तेन सरित्कुलशेखरा ॥ ८॥ (मन्दाक्रान्ता) त्वत्सामर्थ्यात् प्रखरमभवद्-द्वेषणेभ्यः शकारिः मूर्ध्नि प्राप्तः सकलविदुषामाशिषा ते गुणाढ्यः । यत्ते तीरं कलिमलहरं ज्ञानदेवं सुषाव केषां हि त्वां तुलयितुमलं भूतिरेभिर्विशेषैः ॥ ९॥ (अनुष्टुप्) सर्वेषु वन्द्या श्रेष्ठा च, गौतमि त्वं विराजसे । आत्मोद्धाराय तेनाहं, स्तवनं कर्तुमुद्यतः ॥ १०॥ (वंशस्य) प्रदीपमायान्ति तमोहता नरा अपेक्षतेऽशुद्धपटाय धावकः । स्थाने तथाऽहं शरणं तवागतः त्वयाविना पापजनस्य का गतिः ॥ ११॥ (आर्या) कुरुषे विलम्बमम्बे किमर्थमर्थं विना समुद्धरणे । कुपिताऽपि तारयेमं जनं शिशुत्वेन शरणोऽस्मि ॥ १२॥ (वियोगिनी) त्वमसि ध्रुवतारका किल, परितस्ते भ्रमणं सुरर्षयः । इव मे हि करोत्यहर्निशं, सकलाशासमुदाय ईश्वरि ॥ १३॥ (मालिनी) विगतविभवलक्ष्मी हिन्दुभू दास्यतप्ता तनुजचरितशोच्या ते शिवेनामृतेन । प्रकटयति कथञ्चिच् चारुतां स्वां प्रसिद्धाम् विधिविलसितदीना कुङ्कुमेनाङ्गनेव ॥ १४॥ (रथोद्धता) (रथोद्वता) कल्मषैरुपकृतोऽस्मि मामकैः प्रापितो जननि यैस्तवाश्रयम् । उर्वशी मनुजपैलदर्शन - हेतुभूतनिकषात्मजैर्यथा ॥ १५॥ (विबुधप्रिया) कुर्वतेऽम्भसि मज्जनं तव भास्करप्रमुखा ग्रहाः स्वर्भुवां निवसन्त ए तटिनीश्वरि प्रतिबिम्बिनः । भूतलाऽऽगमनाक्षमा निजमङ्गलस्य च हेतुना वर्ण्यते किमुतेदृशो महिमा मया जडबुद्धिना ॥ १६॥ (स्वागता) तारयिष्यसि महावृजिनं मा, पापहेति पदवीमनुमन्ये । उच्यते मृगमदस्य परीक्षा ह्युग्रगन्धहरणे लशुनस्य ॥ १७॥ (सुमन्दारमाला) अभक्तेः पुराणान्यनध्यायनात्सर्वशास्त्राणि वेदोक्तमन्त्रास्तथा ममाशुद्धवाचस्समुद्धारणार्थं मदीयान्महाघात्समर्थानि नो । तपो निष्फलं चञ्चलत्वात्कथं निर्धने प्रीणयेयुर्मयीज्यप्रियाः भवात्त्वां विनेत्थं निराधारभूतस्तरिष्यामपेक्षाविहीने कुतः ॥ १८॥ (चामर) न श्रुतं क्वचिद्भुवां जलोर्मया भवन्त्यलम् तारणाय सागरान्नृणां महाप्लवोपमाः । चित्रमेव वीचयो जलस्य नेतुमम्ब ते पारयन्त्यथापरं भवार्णवात्तटं नरम् ॥ १९॥ (स्रग्विणी) मा विलम्बं कृथा मे समुद्धारणे स्वां पुरीमन्यथा मां हरेदन्तकः । ते सुकीर्त्या भवेदम्ब हानिर्यतः पापमूर्तिर्ममेवापरो दुर्लभः ॥ २०॥ (स्रग्धरा) पादे त्रैविक्रमीये सुरभवनगते पूजनायार्पिते ते धात्राऽम्बे विद्यमाने शिवकरसलिले पावने पावनानाम् । ``देवा राष्ट्रस्य गुप्त्यै'' श्रुतिवचनमिदं किं नहि प्रत्ययाय राष्ट्रे स्वातन्त्र्यहीने स्मृतिगतविभवे शत्रुभीत्याऽऽकुलेऽस्मिन् ॥ २१॥ (शिखरिणी) धृतं विष्णोस्तापापहरचरणाब्जाद्धि जननम् कृता शम्भोशीर्षे हिमकरसमीपेऽपि वसतिः । परं नायाता किं जननि तव तोये शिशिरता भवेद्या पर्याप्ता विनतजनसन्तापशमने ॥ २२॥ (शार्दूलविक्रीडित) यस्याऽशैशवलालनं च कृतवान् वृन्दारकः सद्गुरुः सोहं दासगणुप्रसादविकसद्बुद्धिः स्वयं मूढधीः । पद्यैर्वृत्तपृथग्विधैर्द्विगुणिते रुद्रैर्मुदा ते स्तवम् गोदेऽकारि यथाबलं कुरु कृपां नित्यामनन्ते मयि ॥ २३॥ इति स्वामी वरदानन्दभारतीविरचितं श्रीगोदास्तोत्रं सम्पूर्णम् । भावार्चना (प्राचार्य अ. दा. आठवले) The unique part of this composition on the river Godavari is that each verse if composed in a different meter specified in parenthesis. https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496 Encoded and proofread by Arun Parlikar
% Text title            : Goda Stotram
% File name             : godAstotram.itx
% itxtitle              : godAstotram (varadAnandabhAratIvirachitam)
% engtitle              : godAstotram
% Category              : devii, varadAnanda, nadI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Swami Varadananda Bharati (Pracharya A. D. AThavale)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Arun Parlikar
% Proofread by          : Arun Parlikar
% Description/comments  : bhAvArchanA
% Indexextra            : (santkavidasganu.org, Varad-Vani Videos)
% Acknowledge-Permission: Shri Dasganu Maharaj Pratishthan, Gorte https://www.santkavidasganu.org 
% Latest update         : June 3, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org