हिमवता कृतं गिरिजास्तोत्रम्

हिमवता कृतं गिरिजास्तोत्रम्

हिमवानुवाच - अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ १॥ यन्मे साक्षात्त्वमव्यक्ता प्रसन्ना दृष्टिगोचरा । त्वया सृष्टं जगत्सर्वं प्रधानाद्यं त्वयि स्थितम् ॥ २॥ त्वय्येव लीयते देवि त्वमेव च परा गतिः । वदन्ति केचित्त्वामेव प्रकृतिं प्रकृतेः पराम् ॥ ३॥ अपरे परमार्थज्ञाः शिवेति शिवसंश्रयात् । त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः ॥ ४॥ अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् । त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी ॥ ५॥ सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रयाश्रया । त्वामधिष्ठाय योगेशि महादेवो महेश्वरः ॥ ६॥ प्रधानाद्यं जगत्कृत्स्नं करोति विकरोति च । त्वयैव सङ्गतो देवः स्वमानन्दं समश्नुते ॥ ७॥ त्वमेव परमानन्दस्त्वमेवानन्ददायिनी । त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् ॥ ८॥ शिवं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि ॥ ९॥ वायुर्बलवतां देवि योगिनां त्वं कुमारकः । ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि ॥ १०॥ साङ्ख्यानां कपिलो देवो रुद्राणामसि शङ्करः । आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः ॥ ११॥ वेदानां सामवेदस्त्वं गायत्री छन्दसामसि । अध्यात्मविद्या विद्यानां गतीनां परमा गतिः ॥ १२॥ माया त्वं सर्वशक्तीनां कालः कलयतामसि । ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजोत्तमः ॥ १३॥ आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः । पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः ॥ १४॥ सर्वोपनिषदां देवि गुह्योपनिषदुच्यते । ईशानश्चासि कल्पानां युगानां कृतमेव च ॥ १५॥ आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती । त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि ॥ १६॥ अरुन्धती सतीनां त्वं सुपर्णः पततामसि । सूक्तानां पौरुषं सूक्तं साम ज्येष्ठं च सामसु ॥ १७॥ सावित्री चासि जाप्यानां यजुषां शतरुद्रियम् । पर्वतानां महामेरुरनन्तो भोगिनामसि ॥ १८॥ सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १९॥ रूपं तवाशेषकलाविहीनमगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ २०॥ यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ २१॥ अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ २२॥ आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तथैव नमामि रूपं पुरुषाभिधानम् ॥ २३॥ सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतोऽस्मि ते रूपमरूपभेदम् ॥ २४॥ आद्यं महान्तं पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतोऽस्मि रूपम् ॥ २५॥ द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतोऽस्मि रूपं जगदण्डसञ्ज्ञम् ॥ २६॥ अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं परमेष्ठिसञ्ज्ञं नमामि रूपं रविमण्डलस्थम् ॥ २७॥ सहस्रमूर्धानमनन्तशक्तिं सहस्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ २८॥ दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसञ्ज्ञम् ॥ २९॥ फणासहस्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । जनार्दनारूढतनुं प्रसुप्तं नतोऽस्मि रूपं तव शेषसञ्ज्ञम् ॥ ३०॥ अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसञ्ज्ञम् ॥ ३१॥ प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विभासि शुभ्रं नमामि ते रूपमिदं भवानि ॥ ३२॥ ॐ नमस्तेऽस्तु महादेवि नमस्ते परमेश्वरि । नमो भगवतीशानि शिवायै ते नमो नमः ॥ ३३॥ त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम । त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ ३४॥ मया नास्ति समो लोके देवो वा दानवोऽपि वा । जगन्मातैव मत्पुत्री सम्भूता तपसा यतः ॥ ३५॥ एषा तवाम्बिका देवि किलाभूत्पितृकन्यका । मेनाऽशेषजगन्मातुरहो पुण्यस्य गौरवम् ॥ ३६॥ पाहि माममरेशानि मेनया सह सर्वदा । नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ ३७॥ अहो मे सुमहद्भाग्यं महादेवीसमागमात् । आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ ३८॥ एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः । सम्प्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ ३९॥ इति कूर्मपुराणे पूर्वभागे द्वादशाध्यायान्तर्गतं हिमवता कृतं गिरिजास्तोत्रं समाप्तम् । कूर्मपुराणे पूर्वभागे १२/२०७-२४४ Proofread by PSA Easwaran
% Text title            : Himavata Kritam Girija Stotram
% File name             : himavatAkRRitaMgirijAstotram.itx
% itxtitle              : girijAstotram (himavatAkRitaM kUrmapurANAntargatam)
% engtitle              : himavatAkRitaM girijAstotram
% Category              : devii, devI, stotra, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Kurmapurana, kUrmapurANe pUrvabhAge 12/207-244
% Indexextra            : (Hindi, English)
% Latest update         : August 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org